समाचारं

युक्रेनदेशेन आधिकारिकयन्त्रेषु टेलिग्रामसॉफ्टवेयरं प्रतिबन्धितम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तःकीव्-नगरे एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​२० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-देशेन सर्वकारीय-अधिकारिणः, सैन्यकर्मचारिणः, अन्येषां रक्षा-महत्त्वपूर्ण-अन्तर्निर्मित-कर्मचारिणां च राज्य-निर्गत-उपकरणेषु लोकप्रियं टेलिग्राम-सॉफ्टवेयरं स्थापयितुं प्रतिबन्धः कृतः, यत् एतत् रूस-देशेन सह द्वन्द्वः आवश्यकम् इति अस्मिन् काले राष्ट्रियसुरक्षां सुनिश्चित्य उपायाः।

युक्रेनस्य राज्यस्य साइबरसुरक्षासंस्थायाः कथनमस्ति यत् अस्मिन् प्रतिबन्धे सर्वकारीयकर्मचारिणां, सैन्यकर्मचारिणां, सुरक्षारक्षाकर्मचारिणां, महत्त्वपूर्णमूलसंरचनाकर्मचारिणां च आधिकारिकसाधनं समाविष्टम् अस्ति। युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषद् २० दिनाङ्के फेसबुक् मध्ये एकं वक्तव्यं प्रकाशितवती यत्र प्रतिबन्धस्य घोषणा कृता।

१९ दिनाङ्के युक्रेनदेशस्य राष्ट्रियसुरक्षासेवा युक्रेनदेशस्य सशस्त्रसेनायाः सामान्यकर्मचारिणः च एकस्मिन् सत्रे उक्तवन्तः यत् टेलिग्रामसामाजिकमञ्चस्य उपयोगः रूसदेशेन साइबर-आक्रमणार्थं, फिशिंग्-प्रसारार्थं, मालवेयर-प्रसारार्थं, उपयोक्तृणां स्थानं ज्ञातुं, क्षेपणास्त्र-प्रहारस्य मापनार्थं च सक्रियरूपेण कृतः अस्ति .

येषां जनाः आधिकारिकव्यापारार्थं सॉफ्टवेयरस्य उपयोगं कर्तुं प्रवृत्ताः सन्ति ते प्रतिबन्धात् मुक्ताः इति प्रतिवेदने उक्तम्। युक्रेनदेशिनः स्वव्यक्तिगतयन्त्रेषु एतत् सॉफ्टवेयरं स्वतन्त्रतया उपयोक्तुं शक्नुवन्ति ।

समाचारानुसारं युक्रेनदेशे एतस्य सॉफ्टवेयरस्य बहुधा उपयोगः भवति, यत्र जनाः न केवलं सन्देशप्रेषणार्थं अपितु रूसीविमानप्रहारविषये नवीनतमवार्ताः सहितं वार्तापठनार्थं च एतस्य उपयोगं कुर्वन्ति अयं मुख्यमार्गः अपि अस्ति यस्य माध्यमेन युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की सहितः युक्रेनदेशस्य अधिकारिणः जनसामान्येन सह संवादं कुर्वन्ति, युद्धस्य प्रगतेः विषये च सूचयन्ति ज़ेलेन्स्की सार्वजनिकसूचनासमाचारार्थं टेलिग्रामसामाजिकमञ्चस्य उपयोगं निरन्तरं कर्तुं शक्नोति। (संकलित/गुओ जुन)