समाचारं

लेबनानराजधानीयां इजरायलस्य वायुप्रहारः, हिज्बुलसङ्घस्य वरिष्ठः सेनापतिः मृतः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]

२० सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं लेबनान-देशस्य हिजबुल-सङ्घटनेन २१ तमे स्थानीयसमये प्रातःकाले पुष्टिः कृता यत् तस्य वरिष्ठः सेनापतिः इब्राहिम अकिल् २० दिनाङ्के लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु इजरायल-देशस्य आक्रमणे सम्मिलितः आसीत्

इजरायलसैन्यस्य अनुसारं अकिल् हिजबुल-सङ्घस्य अभिजात-रडवान-विशेषसेनायाः कार्यवाहकसेनापतिः आसीत्, येषु उक्तं यत् ते अकिल्-महोदयस्य अन्येषां च प्रायः १० वरिष्ठसेनापतयः एकस्याः सभायाः समये मारितवन्तः रायटर्-पत्रिकायाः ​​लेबनान-स्रोतानां उद्धृत्य उक्तं यत् अकिल् हिज्बुल-सङ्घस्य सर्वोच्चसैन्यपरिषदः सदस्यः अस्ति ।

पूर्वं इजरायल-रक्षासेना २० दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने बेरुत-नगरस्य दक्षिण-उपनगरे "लक्षित-आक्रमणम्"-कार्यक्रमं कृतवान् लेबनान-माध्यमानां समाचारानुसारं इजरायल-देशस्य एफ-३५-युद्धविमानेन आक्रमणं कृतम्, ततः परं द्वौ क्षेपणास्त्रौ प्रहारः कृतः । लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य अनुसारं इजरायलस्य आक्रमणे १४ जनाः मृताः ।

लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी २० दिनाङ्के अवदत् यत् इजरायलस्य आक्रमणानि दर्शयन्ति यत् ते "किमपि मानवीयं, कानूनी, नैतिकं वा विचारं न ददति" इति। इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी इत्यनेन २० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत्र बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणस्य घोर-निन्दा कृता ।

ईरानी-वक्तव्ये इजरायलस्य कार्याणि अन्तर्राष्ट्रीय-कानूनस्य गम्भीर-उल्लङ्घनं कुर्वन्ति, लेबनान-देशस्य सार्वभौमत्वस्य, प्रादेशिक-अखण्डतायाः च उल्लङ्घनं कुर्वन्ति इति, अन्तर्राष्ट्रीय-समुदायेन च सशक्ततम-शब्दानां निन्दां कर्तव्यम् इति बोधितम् |. इदमपि वक्तव्ये उक्तं यत् इजरायलस्य नीतयः अन्तर्राष्ट्रीयसमुदायस्य सामान्यसहमतेः विरुद्धाः सन्ति, क्षेत्रे तनावान् वर्धयितुं प्रयत्नाः, युद्धं, संघर्षं च प्रसारयितुं प्रयतन्ते।

अमेरिकीराष्ट्रीयसुरक्षापरिषदः रणनीतिकसञ्चारसमन्वयकः जॉन् किर्बी २० दिनाङ्के अवदत् यत् इजरायलस्य बेरूत-देशे आक्रमणस्य विषये पूर्वमेव सूचना न दत्ता, अमेरिका-देशः इजरायल-सैन्यस्य व्याख्यानं आवश्यकं भविष्यति इति

लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका जीन्-हेनिस् प्लास्चार्ट् इत्यनेन उक्तं यत् २० दिनाङ्के बेरूतस्य दक्षिण उपनगरेषु सघनजनसंख्यायुक्तेषु क्षेत्रेषु आक्रमणं “अत्यन्तं खतरनाकं हिंसाचक्रस्य भागः अस्ति यस्य परिणामाः विनाशकारीः सन्ति” एतादृशः व्यवहारस्य" इति ।

ब्रिटिशप्रसारणनिगमेन (बीबीसी) दर्शितं यत् जुलैमासे इजरायल्-देशेन हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिः फुआद् शुकुरस्य हत्यायाः अनन्तरं बेरूत-देशे एषः प्रथमः आक्रमणः अस्ति

वायुप्रहारस्य वर्धनेन इजरायल-लेबनान-देशयोः सर्वाङ्गयुद्धस्य चिन्ता अपि वर्धिता अस्ति । १७, १८ दिनाङ्केषु लेबनानदेशे क्रमशः संचारसाधनविस्फोटद्वयेन २७ जनाः मृताः, प्रायः ३००० जनाः घातिताः च अभवन् । यद्यपि इजरायल्-देशः एतत् बम-प्रहार-चक्रं कर्तुं न स्वीकृतवान्, न च अङ्गीकृतवान्, तथापि सामान्यतया बहिः जगत् इजरायल्-देशः एव इति मन्यते । लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः इजरायलस्य अस्य कदमस्य निन्दां कृतवान् यत् सः रक्तरेखां लङ्घयति, युद्धघोषणा-सदृशं च अस्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।