समाचारं

"अन्तर्जालसेलिब्रिटी सिटीज" क्रमेण वृत्तात् बहिः भवितुं अनन्तरं चीनदेशस्य प्रथमक्रमाङ्कस्य पर्यटननगरं कः अस्ति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल luo tianhao, liu yaning / पाठ सांस्कृतिकपर्यटन-उद्योगः प्रफुल्लितः अस्ति ।

महामारीयाः अनन्तरं यथा यथा वैश्विकजनसंख्यागतिशीलता पुनः आरब्धा तथा तथा पर्यटन-उद्योगस्य विस्फोटः अभवत् । सम्प्रति चीनदेशः विश्वस्य पर्यटकानां बृहत्तमः स्रोतः, विश्वस्य महत्त्वपूर्णेषु गन्तव्यस्थानेषु अन्यतमः अस्ति । पर्यटन-उद्योगः क्रमेण सामरिक-उदयमान-उद्योगः अभवत् ।

तत्सह पर्यटन-उद्योगः न केवलं वर्तमानसमाजस्य औद्योगिकसंरचनायाः पुनर्निर्माणं करोति, अपितु चीनीयजनानाम् भावनां जीवनं च परिवर्तयति । सहस्राणि पुस्तकानि पठन्तु, सहस्राणि माइलपर्यन्तं यात्रां कुर्वन्तु। कदाचित् उद्यमस्य संवर्धनार्थं तस्य प्रफुल्लितं फलं च द्रष्टुं बहुवर्षं यावत् समयः भवति, परन्तु पर्यटन-उद्योगस्य सन्दर्भे तस्मिन् एव वर्षे एव परिणामः द्रष्टुं शक्यते ।

विभिन्नस्थानानां कृते पर्यटन-उद्योगः अपि स्पष्ट-तत्काल-परिणाम-युक्तः उद्योगः अस्ति । तस्मिन् एव वर्षे प्रफुल्लितं भवति, तस्मिन् एव वर्षे फलं ददाति । स्थानीयसरकाराः पर्यटन-उद्योगे अधिकाधिकं ध्यानं ददति, अनेके सांस्कृतिक-पर्यटन-निदेशकाः अपि व्यक्तिगतरूपेण स्थानीयक्षेत्रस्य वकालतया युद्धाय गतवन्तः

विस्तृतविकासस्य चरणं गत्वा पर्यटन-उद्योगः अधिकाधिकं उच्चगुणवत्ता-विकासं प्रति गच्छति । किं पर्याप्तं धनं आनेतुं शक्नोति, किं च पर्याप्तं कार्यक्षमम् अस्ति ?

एतदर्थं वयं चीनदेशस्य प्रत्येकस्य प्रान्तस्य पर्यटन “धन-आकर्षक” क्षमतां प्रारब्धवन्तः येन प्रत्येकस्मिन् क्षेत्रे पर्यटन-उद्योगस्य कार्यक्षमतां मापनं भवति |. प्रतिव्यक्तिपर्यटन-आयः कुलपर्यटन-आयस्य अपेक्षया पर्यटन-उद्योगस्य दक्षतां सुवर्णसामग्री च अधिकतया प्रतिबिम्बयति, तथा च स्थानीयपर्यटन-उद्योगस्य धनस्य निर्माणस्य अवशोषणस्य च क्षमतां प्रतिबिम्बयति तदतिरिक्तं चीनदेशस्य प्रत्येकस्य प्रान्तस्य "धन-आकर्षक" पक्षानाम् अपि विश्लेषणं करिष्यामः यत् 5a-स्तरीय-दृश्य-स्थानानां संख्या, दर्शनीय-स्थानानां टिकट-मूल्यानि, भोजन-वास-उपभोगः च इति पक्षेभ्यः।

उपभोगस्य प्रवर्धनार्थं प्रथमं साधनं दृश्यस्थानानि सन्ति

वयं पश्यामः यत् केषुचित् नगरेषु प्रतिव्यक्तिपर्यटनस्य अधिकः उपभोगः दृश्यस्थानानां टिकटमूल्यानां अधिकस्य कारणेन भवति ।

देशस्य सर्वाधिकं “धन-आकर्षकः” प्रान्तः इति नाम्ना हैनान् मुख्यभूमिनिवासिनः प्रति अप्रतिरोध्यं आकर्षणं धारयन्ति, विश्वस्य सर्वेभ्यः कोणेभ्यः आह्वानं कुर्वन्ति ।

हैताङ्ग-खाड़ी, वुझिशान्, वाङ्क्वान्-नदी, बोआओ च शीर्ष-आकर्षणैः, आकर्षक-उष्णकटिबंधीयशैल्या च परिपूर्णाः सन्ति । संस्कृतिपर्यटनमन्त्रालयस्य आँकडानुसारं हैनान्-नगरे सप्त ५ए-स्तरीय-दृश्यस्थानानि सन्ति तेषु महत्तमं दर्शनीयं स्पॉटटिकटमूल्यं बाओटिङ्ग् ली तथा मियाओ स्वायत्तमण्डले हैनन् यानोडा वर्षावनसांस्कृतिकपर्यटनक्षेत्रम् अस्ति अस्य "टिकटं गोलयात्रा च रज्जुमार्गः" दर्शनीयस्थानवयस्कसंकुलमूल्यं प्रतिव्यक्तिं २०० युआन् अस्ति

यिनशान् पर्वतस्य पादे चिलेचुआन् । वर्षस्य त्रयः ऋतुः अन्तः मङ्गोलियादेशस्य प्रायरी सुवर्णवर्णीयः भवति । आन्तरिकमङ्गोलियादेशः स्वयमेव वाहनचालनस्य भ्रमणस्य, मुक्तहवाशिबिरस्य च कृते विशेषतया उपयुक्तः अस्ति, अत्र शतशः विविधाः शिविरस्थानानि सन्ति, तथा च 5c तथा 4c स्वयमेव चालयितुं आरवी शिविरस्थानानां कुलसंख्या देशे प्रथमस्थाने अस्ति मरुभूमिं लङ्घनं, अश्वयानं च द्रुतगतिः आन्तरिकमङ्गोलिया-पर्यटनस्य बृहत्तमानि आकर्षणानि सन्ति । २०२३ तमे वर्षे पर्यटनस्य कुलराजस्वं ३३५.४७ अर्बं भविष्यति, पर्यटकाः २३ कोटिः भविष्यन्ति, एतेन उभयत्र आन्तरिकमङ्गोलियापर्यटनस्य कृते नूतनाः उच्चतमाः स्तराः निर्धारिताः ।

अन्तः मङ्गोलिया विशालः अस्ति, पूर्वतः पश्चिमपर्यन्तं द्वित्रिसहस्रकिलोमीटर् यावत् विस्तृतः अस्ति । पूर्वदिशि ज़िलिन्ग्राड्-प्रेयरी, हुलुन्बुइर्-प्रेरी, ग्रेटर खिङ्गन्-पर्वतात् आरभ्य पश्चिमे ज़िलामुरेन्-तृणभूमिः, किक्सिङ्ग्-सरोवर-मरुभूमिः, पीत-नद्याः हेटाओ च आन्तरिकमङ्गोलियादेशे देशे ७ ५ए-स्तरीयाः दृश्यस्थानानि सन्ति, तथा च औसतटिकटमूल्यं देशे द्वितीयस्थाने अस्ति, यत् १४४.२ युआन् यावत् भवति । मनोरमस्थानानां टिकटमूल्येन आन्तरिकमङ्गोलियादेशस्य धनं आकर्षयितुं क्षमता वर्धिता, येन देशे चतुर्थस्थानं प्राप्तम् ।

हुनान्-प्रान्तः देशस्य पञ्चमः लाभप्रदः प्रान्तः अस्ति । २०२३ तमे वर्षे हुनान्-नगरे कुलपर्यटकानाम् संख्या ६५७.८१२२ मिलियनं भविष्यति, यत् वर्षे वर्षे ५१.२८% वृद्धिः भविष्यति पर्यटनस्य आयः १५०० युआन् इत्यस्य समीपे भविष्यति, प्रबलगतिना सह। हुनानस्त्रीः भावुकाः, हुनानभूमिः च रङ्गिणी अस्ति। हुनान्-नगरे १२ ५ए-स्तरीयाः दृश्यस्थानानि सन्ति, टिकटस्य औसतमूल्यं १३६.२ युआन् अस्ति, यत् देशे चतुर्थस्थानं प्राप्नोति । आन्तरिकमङ्गोलियादेशस्य सदृशं हुनानस्य “धन-आकर्षकं” कारकं दृश्यस्थानानां टिकटमूल्येषु अस्ति ।

ज्ञातव्यं यत् शाण्डोङ्ग्-नगरे देशे १५ ५ ए-स्तरीयाः दृश्यस्थानानि सन्ति, यत्र प्रतिव्यक्तिं ११६.५ युआन् इति औसतटिकटमूल्यं देशे सप्तमस्थाने अस्ति गतवर्षे एकदा ज़िबो बारबेक्यू इत्यनेन युवानां हृदयं तापितं कृत्वा "आतिथ्यशालिनः शाण्डोङ्ग्" इति प्रतिष्ठां स्थापितं । परन्तु उत्तरे यत्र बहवः रोचकस्थानानि ऐतिहासिकस्थलानि च सन्ति, तत्र शाण्डोङ्ग-नगरस्य पर्यटन-उद्योगः पर्याप्तरूपेण उत्कृष्टः नास्ति, तस्य सांस्कृतिक-ब्राण्ड्-निर्माणस्य च अधिकं सुधारस्य आवश्यकता वर्तते विशालजनसंख्या अर्थव्यवस्था च युक्तः प्रान्तः इति नाम्ना शाण्डोङ्गस्य समग्ररूपेण “धन-आकर्षण” क्षमता देशस्य शीर्षदशसु नास्ति ।

अत्र केचन प्रान्ताः अपि सन्ति ये पर्यटकानाम् आकर्षणार्थं समृद्धानां अद्वितीयानाञ्च पर्यटनस्थलानां उपरि अवलम्बन्ते ।

देशे सर्वाधिकं ५ ए-स्तरस्य दृश्यस्थानानि युक्तः प्रान्तः इति नाम्ना २०२३ तमे वर्षे जियाङ्गसु-नगरस्य कुलपर्यटनराजस्वं १.२०२२७ अर्बं आसीत्, देशे द्वितीयस्थानं प्राप्तवान्, ९४ कोटि पर्यटकाः च प्राप्तवान्, देशे द्वितीयस्थानं प्राप्तवान् प्रतिव्यक्तिपर्यटनस्य आयः १,२७९.०१ युआन् अस्ति, देशे अष्टमस्थाने अस्ति ।

जियाङ्गसु-नगरं जियांग्नान्-संस्कृतेः केन्द्रम् अस्ति, ताइवान-जलसन्धिस्य उभयतः तस्य प्रभावः अस्ति । तदतिरिक्तं यद्यपि शाङ्घाई-नगरं जियाङ्गनान्-नगरस्य आर्थिककेन्द्रम् अस्ति तथापि भूगोलस्य संस्कृतिस्य च दृष्ट्या जियाङ्गसु-नगरस्य केन्द्रम् अस्ति, यत्र विकसितयानव्यवस्था, स्थानीयसमृद्धिः, उत्तमपर्यटनसेवाः, उत्तमः अनुभवः च अस्ति याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य एकीकरणेन जियांग्सु-नगरस्य पर्यटन-उद्योगस्य विकासः त्वरितः अभवत् ।

झेजियाङ्ग-नगरं याङ्गत्से-नद्याः दक्षिणस्य सौन्दर्यं वर्तते, उपरि स्वर्गः, अधः च सुझोउ-हाङ्गझौ-नगरं च अस्ति, तस्याः प्रतिष्ठा च सुयोग्यम् अस्ति २०२३ तमे वर्षे झेजियाङ्ग-नगरस्य पर्यटन-आयः ९९०.७६ अब्जः भविष्यति, यत्र ७६० मिलियन-पर्यटकाः भविष्यन्ति, तस्य प्रतिव्यक्तिपर्यटन-आयः १,३०३ युआन्-रूप्यकाणि भविष्यति, यत् देशे सप्तमस्थाने अस्ति

झेजियाङ्ग-नगरे देशे ५ए-स्तरीय-दृश्यस्थानानां द्वितीयः बृहत्तमः सङ्ख्या अस्ति, तथा च टिकटस्य औसतमूल्यं १०७.६ युआन् अस्ति, यत् देशे दशमस्थानं प्राप्नोति झेजियाङ्ग-नगरस्य सर्वाधिकं प्रशंसनीयं वस्तु अस्ति यत् हाङ्गझौ-नगरस्य मूलदृश्यस्थानं वेस्ट्-सरोवरं किमपि शुल्कं न गृह्णाति । वेस्ट् लेक् निःशुल्कं दूरदर्शी च अस्ति । दृश्यक्षेत्रस्य परितः सेवाः सावधानाः सुलभाः च सन्ति, व्यापारः च समृद्धः अस्ति, येन सम्पूर्णे नगरे पर्यटनं वर्धते ।

युन्नान्-नगरं देशस्य षष्ठं नगरम् अस्ति यत् धनं आकर्षयति । २०२३ तमे वर्षे युन्नानस्य कुलपर्यटकसङ्ख्या, कुलपर्यटनराजस्वं च देशे प्रथमस्थानं प्राप्स्यति, तस्य प्रतिव्यक्तिपर्यटनराजस्वं दक्षिणपश्चिमचीनदेशे प्रथमस्थानं प्राप्स्यति, यत् १,३८१.९६ युआन् यावत् भवति

युन्नान-नगरं दक्षिणपश्चिमसीमायां स्थितम् अस्ति, युन्नान-गुइझोउ पठारस्य मुख्यं भागं, हेङ्गडुआन-पर्वतानां मुख्यं निकायम् अस्ति ग्राण्ड-कैन्यन् भव्यं, एरहाई-सरोवरं पृथिव्यां परीभूमिवत्, क्षिशुआङ्गबन्ना-पशु-वनस्पति-राज्यम् इव, प्राचीनं लिजियाङ्ग-नगरं गल्ल्याभिः संक्रान्तं, जेड्-ड्रैगन-स्नो-पर्वतः खड्गः भव्यः च अस्ति, शाङ्ग्री-ला च रहस्यपूर्णं पवित्रं च अस्ति। लुगु-सरोवरं शान्तं गभीरं च अस्ति, पुडाकुओ-राष्ट्रियनिकुञ्जे स्वच्छजलं, हरितपर्वताः च सन्ति । कुन्मिंग् वर्ल्ड एक्स्पो पार्क, युन्नान् लोकग्राम इत्यादयः अपि प्रसिद्धाः सन्ति । समृद्धानां विविधानां च प्राकृतिकदृश्यानां अतिरिक्तं राष्ट्रियसंस्कृतिः, लोकरीतिरिवाजाः च असंख्यपर्यटकानाम् आकर्षणं कुर्वन्ति । युन्नानस्य अष्टादश राक्षसाः, अहम् अद्यापि पुनः आगन्तुं इच्छामि यदा अहं पुनरागच्छामि।

अनुभवात्मकपर्यटनं नूतनं उपभोगस्वरूपं जातम्

मनोरमस्थानानां टिकटस्य व्ययस्य अतिरिक्तं आवासस्य, भोजनस्य च उपभोगः अपि कस्यचित् प्रदेशस्य पर्यटनराजस्वस्य वर्धनस्य सूचकः अस्ति २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण तारा-मूल्याङ्कितानां होटेलानां औसतकक्षमूल्यं ३७०.८३ युआन्/कक्षरात्रौ भविष्यति, तथा च ८ क्षेत्राणि सन्ति ये राष्ट्रियसरासरीम् अतिक्रमन्ति, यथा शङ्घाई, हैनान्, बीजिंग, गुआङ्गडोङ्ग, तियानजिन्, जियाङ्गसु, तिब्बत, फुजियान् च प्रतिव्यक्तिं भोजनोपभोगस्य दृष्ट्या २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्कपर्यन्तं देशे ३१ प्रान्तानां नगरानां च औसतं ४६.९ युआन्/व्यक्तिः अस्ति, अपि च ८ क्षेत्राणि सन्ति ये राष्ट्रियसरासरीम् अतिक्रमन्ति, यथा बीजिंग, शाङ्घाई, सिन्जियाङ्ग, तिब्बत, जियाङ्गसु, तियानजिन्, झेजियांग तथा हैनान्।

हैननस्य स्तम्भ-उद्योगः इति नाम्ना पर्यटन-उद्योगे धनस्य निर्माणस्य, कर-राजस्वस्य च प्रबल-क्षमता अस्ति तथापि पर्यटन-माध्यमेन धन-सृजनस्य क्षमता प्रायः उच्च-व्ययस्य सह भवति तथ्याङ्कानि दर्शयन्ति यत् हैनान्-नगरस्य तारा-होटेलानां औसत-कक्ष-दरः ६४१.८९ युआन्/कक्ष-रात्रौ अस्ति, यत् देशे द्वितीयस्थानं प्राप्नोति, प्रतिव्यक्तिं खाद्य-पेय-उपभोगः ४७.५२ युआन्/व्यक्तिः अस्ति, देशे अष्टमस्थाने अस्ति

अन्यः प्रमुखः बिन्दुः यत् हैनान् एतावत् "धनं आकर्षयति" यत् हैनान्-नगरस्य बहिः द्वीपेषु १२ शुल्कमुक्त-दुकानानि सन्ति । हैकोउ सीमाशुल्कस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे हैकोउ सीमाशुल्केन हैनान्-नगरस्य बहिःस्थेषु द्वीपेषु कुलम् ४३.७६ अरब युआन्-रूप्यकाणां शुल्कमुक्त-शॉपिङ्गस्य निरीक्षणं कृतम्, यत् पूर्ववर्षस्य अपेक्षया २५.४% वृद्धिः अभवत्, यत् शॉपिङ्ग्-कर्तृणां संख्या ६.७५६ मिलियनं आसीत्, यत् ५९.९% वृद्धिः अभवत् ; समग्रतया, दर्शनीयस्थलानां टिकटं, भोजनं, निवासस्थानं, शुल्कमुक्तं शॉपिङ्ग् च संयुक्तरूपेण हैनान्-नगरस्य “धन-आकर्षक” स्तम्भाः अभवन्

देशस्य द्वितीयं सर्वाधिकं “धन-आकर्षकं” नगरं इति नाम्ना बीजिंग-नगरस्य भोजनव्यवस्था देशस्य सर्वेभ्यः स्वादानाम् एकत्रीकरणं करोति, व्यापकसेवाः च प्रदाति अस्य प्रतिव्यक्तिभोजनस्य उपभोगः देशे प्रथमस्थाने अस्ति, १०९.९७ युआन्/व्यक्तिः । अवश्यं होटेलमूल्यानि अत्यन्तं उच्चानि सन्ति, येन बीजिंग-नगरस्य पर्यटन-उद्योगस्य औसत-दैनिक-उपभोगः अपि वर्धते । बीजिंग-नगरस्य तारा-रेटेड्-होटेल्-मध्ये औसत-कक्ष-दरः ५९८.८७ युआन्/कक्ष-रात्रौ अस्ति, यत् देशे तृतीयस्थानं प्राप्नोति । समग्रतया यद्यपि बीजिंग-नगरे बहवः दृश्यस्थानानि ऐतिहासिकस्थलानि च सन्ति तथापि टिकटस्य औसतमूल्यं देशे सर्वाधिकं सस्ती अस्ति अतः बीजिंग-नगरस्य "धन-आकर्षकं" महत् निवासस्थानं, भोजनव्यवस्था च अस्ति

शाङ्घाई-नगरं चीनदेशस्य बृहत्तमं नगरं आर्थिककेन्द्रं च अस्ति, चीनदेशस्य अन्तर्राष्ट्रीयतमं नगरम् अपि अस्ति । बीजिंग-नगरस्य सदृशं शाङ्घाई-नगरस्य “धन-आकर्षकः” पक्षः अपि भोजनस्य, निवासस्य च उपभोगे अस्ति । आँकडानि दर्शयन्ति यत् शङ्घाई-नगरस्य ताराहोटेलानां औसतकक्षमूल्यं ७३७.३६ युआन्/कक्षरात्रौ अस्ति, देशे प्रथमस्थाने प्रतिव्यक्तिभोजनस्य उपभोगः ७१.५८ युआन् अस्ति; देशे द्वितीयस्थानं प्राप्तवान् ।

आधुनिकतायाः फैशनस्य च पर्यायरूपेण शङ्घाई-नगरस्य प्रमुखौ दोषौ स्तः प्रथमं, अत्र पर्वताः नद्यः च नास्ति, भव्यं वीरभावना च नास्ति । बीजिंग, क्षियान्, वुहान, चोङ्गकिङ्ग् इत्यादीनां विपरीतम् अत्र भव्यपर्वताः अथवा द्रुतगतिः नद्यः सन्ति । द्वितीयं, अत्र बहवः रोचकस्थानानि नास्ति । एतेन शङ्घाई-नगरस्य "धन-आकर्षण-क्षमता" अपि किञ्चित्पर्यन्तं न्यूनीकृता अस्ति ।

ज्ञातव्यं यत् झिन्जियाङ्ग-तिब्बत-देशयोः पश्चिमप्रान्तयोः रूपेण होटेल्-भोजनागारयोः मूल्यानि अधिकानि सन्ति, उभयत्र राष्ट्रियसरासरीम् अतिक्रान्तम् यतो हि तिब्बत-जिन्जियाङ्ग-देशः भौगोलिकदृष्ट्या दूरस्थौ स्तः, अन्यस्थानात् अन्नं निर्माणसामग्री च दीर्घदूरे परिवहनं भवति, यस्य परिणामेण व्ययः वर्धते झिन्जियाङ्ग-तिब्बत-देशयोः 5a-स्तरीयाः बहवः दृश्यस्थानानि नास्ति, तथा च देशे सर्वत्र टिकटस्य मूल्यं मध्य-परिधि-स्तरस्य अस्ति ।

अन्यः असामान्यः बिन्दुः जिलिन् अस्ति अस्य निवासस्य, भोजनस्य च उपभोगः तथा च 5a-स्तरस्य दर्शनीयस्थलानां संख्या, टिकटस्य मूल्यं च देशस्य मध्यभागेषु निम्नतमेषु च अस्ति तथापि अस्य प्रतिव्यक्तिपर्यटन-आयः देशे तृतीयस्थानं प्राप्स्यति २०२३ तमे वर्षे पूर्वप्रान्तत्रयेषु प्रथमस्थानं च प्राप्तवान् ।

अस्मिन् विषये जिलिन् प्रान्तस्य संस्कृतिपर्यटनविभागस्य निदेशकः सन गुआङ्गझी एकदा सार्वजनिकरूपेण व्याख्यातवान् यत् ईशानदिशि स्थितानां भ्रातृप्रान्तानां तुलने जिलिन् प्रान्ते व्यापकपर्यटनस्य, अवकाशपर्यटनस्य, दीर्घदूरपर्यटनस्य च दृष्ट्या विशिष्टानि लक्षणानि सन्ति . ओटीए मञ्चस्य आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य वसन्तमहोत्सवस्य अवकाशस्य समये हिमस्य हिमस्य च पर्यटनस्य शीर्षदश लोकप्रियगन्तव्यस्थानेषु जिलिन् प्रान्ते सूचीयां ४ प्रकरणाः सन्ति, यथा चाङ्गचुन्, बैशान्, जिलिन् सिटी, यानबियन च एतानि च चत्वारि स्थानानि वर्षभरि लोकप्रियाः सन्ति। तदतिरिक्तं जिलिन्-प्रान्ते ४ राष्ट्रियस्तरीयाः स्की-स्थलानि अपि सन्ति, ये देशे प्रथमस्थाने सन्ति । अवकाशपर्यटकाः अन्यप्रान्तेभ्यः पर्यटकाः च तुल्यकालिकरूपेण अधिकं अनुपातं धारयन्ति, येन जिलिन्-प्रान्तस्य एककमूल्यं वर्धते । तदतिरिक्तं जिलिन्-नगरस्य अत्यन्तं उत्तम-स्वास्थ्य-कल्याण-प्रभावैः सह उष्ण-वसन्त-अनुभवः अपि अस्ति विशेषतः शिशिरे एषः परमः अनुभवः अनेकेषु स्थानेषु प्राप्तुं कठिनः भवति । यथा यथा निवासिनः आर्थिकस्तरः निरन्तरं सुधरति तथा पर्यटनक्षेत्रे उत्तमः अनुभवः भवति चेत् खलु बहवः पर्यटकाः आकर्षयितुं शक्नुवन्ति ।

शीर्ष सांस्कृतिकपर्यटनसंसाधनाः, अपर्याप्ताः सांस्कृतिकपर्यटनउत्पादाः, उच्चानि खाद्यानि निवासस्थानानि च, अपर्याप्तयात्रानुभवः। प्रत्येकं नगरस्य स्वकीयाः प्रकाशबिन्दवः सन्ति, परन्तु बहवः दुविधाः अपि सन्ति येषां समाधानं कर्तव्यम् । विपण्यवैविध्यं वर्धयितुं पर्यटकानाम् अनुभवमूल्यं सन्तोषयितुं च कथं सन्तुलनं प्राप्तुं शक्यते इति प्रत्येकस्य प्रान्तस्य “धन-आकर्षकस्य” कुञ्जी अस्ति