समाचारं

xpeng p7 पूर्वमेव लीक् अभवत् : स्वमाध्यमेन लापरवाही क्षमायाचना, कानूनी विभागः उत्तरदायी भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने xpeng motors इत्यस्य नूतनं उत्पादं p7+ पूर्वमेव लीकं जातम् आसीत् xpeng motors इत्यस्य कानूनी विभागेन जारीकृतस्य वक्तव्यस्य अनुसारं "linlin go" इति स्वमाध्यमेन xpeng p7+ इत्यस्य विषये अप्रकटितानि उत्पादसूचनाः बहुषु ऑनलाइन-मञ्चेषु प्रकाशिताः , एषः व्यवहारः गम्भीरतापूर्वकम् उभयपक्षेण हस्ताक्षरितस्य "गोपनीयतासम्झौतेः" उल्लङ्घनं कृत्वा xiaopeng motors इत्यस्य वैधाधिकारस्य हितस्य च उल्लङ्घनं कृतवान् । एक्सपेङ्ग मोटर्स् इत्यस्य कानूनीविभागेन उक्तं यत् सः "गोपनीयतासम्झौतेः" कानूनीप्रावधानानाम् अनुरूपं स्वमाध्यमस्य कानूनीदायित्वं स्वीकुर्वति।

स्व-माध्यमाः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के xpeng p7+ उत्पाद-अनुभव-कार्यक्रमे भागं ग्रहीतुं आमन्त्रिताः, ततः च विडियो-प्लेबैक्-गोपनीयता-सम्झौते हस्ताक्षरं कृतवन्तः । परन्तु कार्यप्रमादस्य, विमोचनसमयस्य विषये भ्रमस्य च कारणात् स्वमाध्यमेन १९ सितम्बर् दिनाङ्के प्रातःकाले व्यक्तिगतजालस्थलेषु xpeng p7+ इत्यस्य विषये अप्रकटितसूचनायुक्ता विडियो सामग्री प्रकाशिता यद्यपि स्वमाध्यमेन एक्सपेङ्ग मोटर्स् इत्यस्मात् स्मरणं प्राप्य शीघ्रमेव विडियो निष्कासितम्, प्रासंगिकं अग्रे प्रेषितं सामग्रीं विलोपयितुं सक्रियरूपेण सहकार्यं कृतम्, तथापि विडियोस्य लीकेजेन एक्सपेङ्ग मोटर्स् तथा तत्सम्बद्धानां कर्मचारिणां उपरि नकारात्मकः प्रभावः अभवत्

अस्य लीकस्य प्रतिक्रियारूपेण "लिन् लिन् गो" इति स्वमाध्यमेन २० सितम्बर् दिनाङ्के प्रातःकाले क्षमायाचनावक्तव्यं प्रकाशितम् । वक्तव्ये स्वमाध्यमेन स्वीकृतं यत् कार्यप्रमादस्य कारणेन विमोचनसमयस्य विषये भ्रमः अस्ति, तथा च एक्सपेङ्ग मोटर्स् तथा तत्सम्बद्धानां कर्मचारिणां कृते गहनं क्षमायाचनं प्रकटितवान्। तस्मिन् एव काले स्वमाध्यमेन लीक् कृतस्य भिडियोस्य कारणेन उत्पन्नस्य कष्टस्य हानिस्य च समाधानार्थं पूर्णतया सहकार्यं कर्तुं तदनुरूपं दायित्वं च ग्रहीतुं इच्छा प्रकटिता।