समाचारं

विपण्यमूल्यं २०० अरबतः अधिकं संकुचितं जातम्, इन्टेल् क्वाल्कॉम् इत्यनेन अधिग्रहीतं भवितुम् अर्हति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा इन्टेल् विश्वस्य बहुमूल्यं चिप्-कम्पनी आसीत्, परन्तु अस्मिन् वर्षे तस्य स्टॉक-मूल्यं प्रायः ६०% न्यूनीकृतम् अस्ति ।

ifeng.com technology news 21 सितम्बर् दिनाङ्के बीजिंगसमये, wall street journal इत्यस्य अनन्यप्रतिवेदनानुसारं, qualcomm, विश्वस्य प्रमुखः चिप् निर्माता, अद्यैव स्वस्य प्रतियोगिना intel कृते अधिग्रहणयोजनां प्रस्तावितवान् यदि एतत् कदमः सफलः भवति तर्हि अपेक्षा अस्ति become the largest in recent years , दूरगामी प्रौद्योगिकीविलयेषु अधिग्रहणेषु च अन्यतमम्।

पूर्वचिप्-विशालकायः इन्टेल्-कम्पनी प्रायः ९० अब्ज-अमेरिकी-डॉलर्-रूप्यकाणां विपण्य-पूञ्जीयुक्तः, सम्प्रति पञ्चाशत् वर्षेषु एकस्याः तीव्रतम-आव्हानस्य सामनां कुर्वन् अस्ति

विषये परिचितानाम् अनेकजनानाम् अनुसारं यद्यपि अधिग्रहणयोजना अद्यापि प्रारम्भिकपदे एव अस्ति तथा च सख्तविश्वासविरोधीसमीक्षायाः सम्भावना सहितं बहूनां अनिश्चिततानां सामनां करोति तथापि क्वालकॉम-इण्टेल्-योः विलय-अवधारणया उद्योगे व्यापकं ध्यानं आकर्षितम् अस्ति लेनदेनस्य सुविधायै क्वालकॉम् नियामक-आवश्यकतानां अनुपालनाय इन्टेल्-संस्थायाः काश्चन वा सर्वाणि वा सम्पत्तिः विनिवेशयितुं विचारयितुं शक्नोति ।

इन्टेल्-संस्थायाः दुर्दशा पूंजी-विपण्येषु पूर्णतया प्रतिबिम्बिता अस्ति ।अस्मिन् वर्षे आरम्भात् अस्य स्टॉकमूल्यं प्रायः ६०% न्यूनीकृतम्, तस्य विपण्यमूल्यं २०२० तमे वर्षे चरमस्थानात् २०० अरब अमेरिकीडॉलर्-अधिकं संकुचितं जातम् "वाल स्ट्रीट् जर्नल्" इति प्रतिवेदनेन अप्रत्याशितरूपेण इन्टेल् इत्यस्य शेयरमूल्ये किञ्चित् पुनर्प्राप्तिः अभवत्, यत् शुक्रवासरे ३% अधिकं बन्दं जातम् ।

तस्मिन् एव काले, २.स्मार्टफोनचिप्-विपण्ये अग्रणीरूपेण क्वालकॉम्-संस्थायाः विपण्यमूल्यं प्रायः १८५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति, तस्य स्टॉक-मूल्यं च वर्षे प्रायः १७% वर्धितम्क्वालकॉम् न केवलं एप्पल् इत्यस्य आईफोन् सहितं अनेकेषां उच्चस्तरीययन्त्राणां कृते प्रमुखचिप्स् प्रदाति, अपितु एनविडिया इत्यादीनां दिग्गजानां प्रतिस्पर्धात्मकदबावस्य सामना कर्तुं कृत्रिमबुद्धेः क्षेत्रे अपि सक्रियरूपेण परिनियोजनं कुर्वन् अस्ति

यदि अधिग्रहणं सफलं भवति तर्हि क्वालकॉम् स्वव्यापारक्षेत्राणां महत्त्वपूर्णविस्तारं करिष्यति तथा च व्यक्तिगतसङ्गणकस्य सर्वरस्य च क्षेत्रेषु मोबाईलफोनचिप्स् तथा इन्टेल् इत्यस्य चिप्व्यापारस्य शक्तिशाली संयोजनं प्राप्स्यति। एतत् सामरिकं कदमः न केवलं क्वालकॉम् इत्यस्य वैश्विकचिप्-विपण्ये अग्रणीस्थानं सुदृढं कर्तुं साहाय्यं करिष्यति, अपितु कृत्रिम-बुद्धि-आदिषु उदयमान-प्रौद्योगिकीषु द्वयोः कम्पनीयोः गहन-सहकार्यं अपि प्रवर्धयिष्यति |.

ज्ञातव्यं यत् यथा यथा चिप्-उद्योगस्य राजनीतिकरणं भवति तथा तथा क्वाल्कॉम्, इन्टेल्-इत्येतत् अमेरिकी-चिप्-उद्योगे अग्रणीरूपेण गण्यन्ते इन्टेल् स्थानीयकारखाननिर्माणयोजनानां समर्थनार्थं सक्रियरूपेण सर्वकारीयसहायतां याचते तथा च प्रमुखः चिप् फाउण्ड्रीसेवाप्रदाता भवितुम् प्रतिबद्धः अस्ति । क्वाल्कॉम् इत्यनेन पूर्वं इन्टेल् इत्यनेन सह सहकार्यं कृत्वा चिप् फाउण्ड्री इत्यस्य क्षेत्रे नूतनानां अवसरानां संयुक्तरूपेण अन्वेषणं कर्तुं अपि प्रयत्नः कृतः अस्ति ।

परन्तु अन्तिमेषु वर्षेषु इन्टेल्-संस्थायाः प्रदर्शनं सन्तोषजनकं न अभवत् ।कम्पनी निराशाजनकं त्रैमासिकं अर्जनं कृत्वा व्ययस्य कटौतीं कर्तुं विशालपरिच्छेदस्य घोषणां कृतवती, लाभांशयोजना च निलम्बितवती।तदतिरिक्तं इन्टेल् इत्यनेन उद्योगस्य आव्हानानां प्रतिक्रियायै विदेशेषु केषाञ्चन कारखानापरियोजनानां निलम्बनं सहितं अनेकाः रणनीतिकसमायोजनपरिपाटाः अपि घोषिताः

उद्योगविश्लेषकाः सूचितवन्तः यत् इन्टेल् इत्यस्य वर्तमानकठिनताभिः मार्केट् इत्यस्य भविष्यस्य दिशायाः अनुमानं कर्तुं प्रेरितम् अस्ति । यद्यपि स्पिन-ऑफ्-इत्यस्य दुर्गति-निर्गमनस्य प्रभावी-मार्गेषु अन्यतमः भवितुम् अर्हति इति मतं वर्तते तथापि अल्पकालीनरूपेण एतत् लक्ष्यं प्राप्तुं बहवः बाधाः सन्ति क्वालकॉम् इत्यनेन प्रस्ताविता अधिग्रहणयोजना इन्टेल् इत्यस्य भविष्यस्य विकासाय नूतनाः सम्भावनाः प्रदाति ।

तत् उल्लेखनीयम्यदि क्वालकॉम् इन्टेल् इत्यस्य सर्वाणि सम्पत्तिः सफलतया अधिगच्छति तर्हि व्यवहारस्य परिमाणं माइक्रोसॉफ्ट् इत्यस्य पूर्वस्य ६९ अरब डॉलरस्य अभिलेखात् दूरं अतिक्रम्य एक्टिविजन ब्लिजार्ड् इत्यस्य अधिग्रहणं करिष्यति, यत् इतिहासस्य बृहत्तमेषु प्रौद्योगिकीविलयेषु अधिग्रहणेषु च अन्यतमं भविष्यतिपरन्तु अस्याः दृष्टेः साक्षात्काराय अद्यापि बहवः कष्टानि अतिक्रम्य कालस्य सत्यापनस्य प्रतीक्षा आवश्यकी अस्ति । (लेखक/हान तियानशु) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।