समाचारं

अमेरिकी स्टॉक्स् बन्दः भवति : डाउ त्रयः डायनदिनानां अनन्तरं विलम्बेन व्यापारे सर्वकालिकं उच्चतमं, हिंसकं स्विंगं नूतनं मारयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुक्रवासरे पूर्वसमये त्रयः प्रमुखाः स्टॉकसूचकाङ्काः मिश्रिताः लाभहानिः च आसन्, डाउ इत्यनेन अन्यः अभिलेखः उच्चतमः अभवत् । पूर्वदिवसस्य उदयस्य अनन्तरं निवेशकाः फेडस्य अग्रिमपदार्थानाम् तौलनं कृतवन्तः, तदतिरिक्तं बहवः कम्पनीनां निराशाजनकाः अर्जनप्रतिवेदनानि अपि लाभं सीमितवन्तः

शुक्रवासरः तथाकथितः "त्रिगुण-चुड़ैल-दिवसः" अस्ति, यदा स्टॉक्, सूचकाङ्क-विकल्प-वायदा-सम्बद्धानां बहूनां व्युत्पन्न-अनुबन्धानां अवधिः एकत्र समाप्तः भविष्यति, अतः सूचकाङ्के विलम्बेन व्यापारे हिंसक-उतार-चढावः अभवत्

तस्मिन् दिने फेडस्य कतिपये अधिकारिणः उक्तवन्तः यत् अमेरिकी-महङ्गानि अपेक्षितापेक्षया अधिकं शीघ्रं पतन्ति, येन फेड-संस्थायाः दुर्बल-श्रम-विपण्यस्य समर्थनार्थं परिवर्तनं भवति इति कारणेन अधिकं स्थानं प्राप्यते |. तस्य भाषणेन फेडरल् रिजर्व् नवम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षाः पुष्टीकृताः, स्टॉकसूचकाङ्केन च संक्षेपेण स्वस्य हानिः न्यूनीकृता

परन्तु तदा फेडस्य गवर्नर् बोमैन् इत्यनेन सूचितं यत् सा अस्मिन् सप्ताहे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा फेडस्य समर्थनं न करोति, परन्तु व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कर्तुं प्राधान्यं ददाति तथा च विवेकपूर्णगत्या अधिकतटस्थनीतिस्थितिं प्रति गच्छति, यत् सुनिश्चितं करिष्यति यत् महङ्गानि २% यावत् न्यूनीभवन्ति।

टीडी वेल्थ् इत्यस्य मुख्यनिवेशरणनीतिज्ञः सिड् वैद्यः अवदत् यत् "बाजारः अपेक्षां पुनः मापनं कुर्वन् अस्ति। केचन मार्केट् प्रतिभागिनः ५० आधारबिन्दुदरस्य कटौतीं अपेक्षितुं शक्नुवन्ति, परन्तु बहवः न कुर्वन्ति। यतः आर्थिकवृद्धिः मन्दतां प्राप्स्यति, विशेषतः बृहत्परिमाणे प्रौद्योगिकी-समूहानां पूर्वमेव अतिमूल्याङ्कनं कृत्वा निवेशकानां निवेशेषु अधिकं सावधानता, चयनात्मकता च आवश्यकी अस्ति” इति ।

cme समूहस्य fed interest rate watch tool इत्यस्य अनुसारं नवम्बरमासे न्यूनातिन्यूनं 25 आधारबिन्दुषु व्याजदरे कटौतीयां मार्केट् पूर्णतया मूल्यं निर्धारितवान् अस्ति, तथा च 50 आधारबिन्दुकटनस्य सम्भावना 50% यावत् अधिका अस्ति।

जेपी मॉर्गन-सङ्घस्य मुख्यकार्यकारी डिमोनः अवदत् यत् चतुर्वर्षेभ्यः अधिकेभ्यः परं प्रथमवारं फेडरल् रिजर्व-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य विषये सः संशयितः अस्ति। "अहं अन्येभ्यः अधिकं संशयितः अस्मि" इति सः शुक्रवासरे वाशिङ्गटननगरे अटलाण्टिकमहोत्सवे अवदत् "मम विचारेण मृदु-अवरोहणस्य सम्भावना न्यूना अस्ति। अहं निश्चितरूपेण आशासे यत् मृदु-अवरोहणं भविष्यति, परन्तु महङ्गानि भविष्यन्ति इति अहं अधिकं संशयितः अस्मि घटते।" एतावत् सुलभतया अन्तर्धानं जातं न तु न पतितम्, अपितु अधिकं पतितुं शक्नोति स्म वा” इति ।

बैंक् आफ् अमेरिका इत्यस्य माइकल हार्टनेट् इत्यस्य मतं यत् फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा शेयरबजारे आशावादः बुलबुलानां जोखिमं वर्धयति, यदा तु बाण्ड्, सुवर्णं च मन्दतायाः अथवा महङ्गानां नूतनस्य दौरस्य विरुद्धं आकर्षकं हेजं जातम्।

बाजार गतिशीलता

समापनसमये डाउ ०.०९% वृद्धिः अभवत्, नूतनानां उच्चतमस्तरं निरन्तरं प्राप्तवान्, अस्मिन् सप्ताहे एस एण्ड पी ५०० ०.१९% सञ्चितलाभः, अस्मिन् सप्ताहे १.३६% सञ्चितलाभः; अस्मिन् सप्ताहे १.४९% सञ्चितलाभेन सह ।

एस एण्ड पी ५०० सूचकाङ्कस्य ११ क्षेत्राणि सामान्यतया बन्दाः अभवन् औद्योगिकक्षेत्रे ०.६९%, कच्चामालक्षेत्रे ०.६४%, सूचनाप्रौद्योगिकी/प्रौद्योगिकीक्षेत्रे ०.५%, ऊर्जाक्षेत्रे ०.३३%, उपभोक्तृविवेकक्षेत्रे च न्यूनता अभवत् ०.०१% न्यूनता अभवत्, यत्र सर्वाधिकं न्यूनता अभवत् दूरसञ्चारक्षेत्रे ०.४५%, उपयोगिताक्षेत्रे च २.६९% वृद्धिः अभवत् ।

अधिकांशः अमेरिकी-शेयर-उद्योगस्य ईटीएफः न्यूनतया बन्दः अभवत्, यत्र उपयोगिता-ईटीएफ-मध्ये २.५% अधिकं वृद्धिः अभवत् तथा च दैनिक-उपभोक्तृ-वस्तूनाम् ईटीएफ-मध्ये प्रायः ०.५% वृद्धिः अभवत्, यदा तु क्षेत्रीय-बैङ्क-ईटीएफ-मध्ये २% अधिकं न्यूनता अभवत्, बैंक-उद्योगस्य ईटीएफ-मध्ये १.५% अधिकं न्यूनता अभवत्, तथा च अर्धचालक ईटीएफ तथा जैवप्रौद्योगिकी सूचकाङ्क ईटीएफ प्रत्येकं न्यूनातिन्यूनं १% न्यूनीकृतम्, तथा च वैश्विकप्रौद्योगिकी स्टॉक ईटीएफ, प्रौद्योगिकी उद्योग ईटीएफ तथा चिकित्सा उद्योग ईटीएफ इत्येतयोः अपि ०.५% परिमितं न्यूनता अभवत्

लोकप्रिय स्टॉक प्रदर्शन

बृहत् प्रौद्योगिक्याः स्टॉकेषु मिश्रितलाभहानिः आसीत्, टेस्ला २% अधिकं, एनविडिया १% अधिकं, एप्पल्, नेटफ्लिक्स्, माइक्रोसॉफ्ट् च किञ्चित् पतितः;

माइक्रोसॉफ्ट-दत्तांशकेन्द्रेभ्यः परमाणुशक्तिं प्रदातुं थ्री माइलद्वीपस्य परमाणुविद्युत्संस्थानस्य पुनः आरम्भस्य योजनायाः घोषणायाः अनन्तरं संयुक्त ऊर्जानिगमस्य २२% अधिकं वृद्धिः अभवत्

कम्पनीयाः वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं यस्मिन् राजस्वं लाभं च इत्यादयः प्रमुखाः सूचकाः अपेक्षितापेक्षया दुर्बलाः आसन्, ततः परं फेडएक्स् १५% अधिकं न्यूनीकृतवान्, यत् वर्षद्वये तस्य बृहत्तमः एकदिवसीयः न्यूनता अभवत्

इन्टेल्-संस्थायाः शेयर-मूल्यं विलम्बेन व्यापारे तीव्ररूपेण वर्धितम्, एकस्मिन् समये ९% यावत् विस्तारितम्, अन्ततः ३.३% यावत् बन्दं जातम्, यतः क्वालकॉम् इत्यनेन अद्यैव अधिग्रहणविषये चर्चां कर्तुं इन्टेल्-संस्थायाः सम्पर्कः कृतः इति सूचनाः प्राप्ताः

नोवो नॉर्डिस्कस्य शेयरमूल्यं ५.५% न्यूनीकृतम्, कम्पनी "monlunabant" इति औषधस्य चरणस्य २a नैदानिकपरीक्षणस्य मुख्यपरिणामान् स्वस्य आधिकारिकजालस्थले प्रकाशितवती । समग्रतया, औषधस्य परिणामेण प्लेसिबो इत्यस्य तुलने सांख्यिकीयदृष्ट्या महत्त्वपूर्णं वजनं न्यूनीकृतम् । परन्तु अधिकमात्रायुक्ते समूहे अतिरिक्तं वजनक्षयम् सीमितम् आसीत् ।

चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् सामान्यतया न्यूनाः अभवन्, अस्मिन् सप्ताहे नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ०.६०% न्यूनः अभवत्, ३.९०% च वर्धितः । फ्यूटु होल्डिङ्ग्स् ३% अधिकं, एनआईओ २% अधिकं, iqiyi, weibo, vipshop, manbang इत्येतयोः १% अधिकं, xpeng motors इत्यस्य २% अधिकं, li auto इत्यस्य १% अधिकं, bili bili इत्यस्य किञ्चित् वृद्धिः अभवत् .

कम्पनी वार्ता

[साइबर्ट्ट्रक् "दूरस्थरूपेण अक्षमः" इति कथ्यते, कदिरोवः च अग्रपङ्क्तौ द्वौ अपि प्रेषितवान्] ।

रूसीगणराज्यस्य चेचन्या-गणराज्यस्य नेता कदिरोवः टेस्ला-सङ्घस्य मुख्याधिकारी मस्क्-इत्यनेन स्वस्य साइबर्ट्-ट्रक्-इत्येतत् "दूरतः अक्षमम्" इति आरोपं कृतवान्, यत् विद्युत्-पिकअप-वाहनं मूलतः अग्रपङ्क्तौ प्रेषितः, उत्तमं प्रदर्शनं च कृतवान् इति कादिरोवः गुरुवासरे दावान् अकरोत् यत् अगस्तमासे सः यत् मशीनगन-युक्तं साइबर्ट्-ट्रक् दर्शितवान् तत् दूरतः तालाबद्धं कृत्वा अप्रचालितं कृतम्, परन्तु युद्धे एतत् वाहनं उत्तमं प्रदर्शनं कृतवान् इति। शुक्रवासरे अनुरक्षणस्य स्वामी अपि अवदत् यत् सः द्वौ अपि टेस्ला साइबर्ट्ट्रकौ अग्रपङ्क्तौ प्रेषितवान्, तथा च द्वौ वाहनौ प्रभावितौ न अभवताम्, अद्यापि सामान्यतया कार्यं कुर्वतः इति। सः भिडियायां साइबर्ट्ट्रकद्वयस्य उत्पत्तिविषये विस्तरेण न अवदत् ।

[अमेरिकी ftc इत्यनेन इन्सुलिनविक्रये हेरफेरस्य कारणेन बहुविधमध्यस्थानां विरुद्धं मुकदमा कृतः]।

शुक्रवासरे अमेरिकीसंघीयव्यापारआयोगेन (ftc) स्वस्य आधिकारिकजालस्थले घोषितं यत् तेन त्रयाणां प्रमुखानां "औषधलाभप्रबन्धकानां" (pbms) तेषां सम्बद्धानां च संस्थानां विरुद्धं मुकदमा दाखिलः, तेषां विरुद्धं प्रतिस्पर्धाविरोधि-अनुचित-छूटप्रथासु प्रवृत्तानां आरोपः कृतः . त्रयः पीबीएम सीवीएस हेल्थस्य केयरमार्क, सिग्ना इत्यस्य एक्स्प्रेस् स्क्रिप्ट्स्, यूनाइटेड्हेल्थ् इत्यस्य ऑप्टम्, तथा च तेषां स्वस्व "औषधसमूहक्रयणसङ्गठनानि" (जीपीओ) - जिङ्क् हेल्थ् सर्विसेज, एसेण्ट् हेल्थ् सर्विसेज तथा एमिसर फार्मा सर्विसेज इति

[गूगलः यूरोपीयसङ्घस्य अल्टीमेटमस्य सम्मुखीभवति, यदि सः स्वस्य अन्वेषणयन्त्रव्यापारपद्धतिं न समायोजयति तर्हि तस्य भृशं दण्डः भवितुम् अर्हति] ।

गूगलः यूरोपीयसङ्घस्य नियामकानाम् अन्यं दमनं ग्रहीतुं निश्चितः अस्ति, यत् यदि प्रतिद्वन्द्वीनां समृद्ध्यर्थं अधिकं स्थानं दातुं शीघ्रं कार्यं न करोति तर्हि महतीं दण्डं, स्वस्य व्यापारप्रतिरूपं परिवर्तयितुं आदेशान् च सामना कर्तुं शक्नोति। यूरोपीयसङ्घस्य अधिकारिणः डिजिटल मार्केट्स् एक्ट् इत्यस्य अन्तर्गतं गूगल इत्यस्य विरुद्धं औपचारिकं शिकायतां सज्जयन्ति, यत्र गूगलः गूगल फ्लाइट्स्, गूगल होटेल्स् इत्यादिषु विभिन्नेषु अन्वेषणसेवासु प्रतिद्वन्द्वी उत्पादानाम् परिणामान् कथं प्रदर्शयति इति विषये केन्द्रितः अस्ति। यदि तस्य अनुपालनं न भवति तर्हि गूगलस्य वैश्विकवार्षिकराजस्वस्य १०% पर्यन्तं महत् दण्डः भवितुम् अर्हति । अस्मिन् विषये परिचिताः जनाः अवदन् यत् यूरोपीयसङ्घस्य प्रारम्भिकजागृतिपरिणामाः अक्टोबर्-मासस्य समाप्तेः पूर्वं प्रकाशिताः भवितुम् अर्हन्ति इति यूरोपीय-आयोगस्य शीर्ष-प्रबन्धनस्य आसन्न-कार्यकर्तृ-परिवर्तनं दृष्ट्वा गूगलस्य चिन्तानां निवारणाय अद्यापि समयः अस्ति यूरोपीयसङ्घस्य अधिकारिणां। आगामिवर्षस्य मार्चमासस्य समाप्तेः पूर्वं प्रकरणस्य अन्तिमनिर्णयः भविष्यति।