समाचारं

रोगिभ्यः नियन्त्रितौषधविक्रयणसम्बद्धस्य अवैधव्यापारस्य कारणेन महिलायाः परिवीक्षायाः दण्डः दत्तः, सा च महिला अपीलं कृतवती

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनहुई-प्रान्तस्य बेङ्गबु-नगरे निवसन्त्याः महिलायाः क्षियाओक्सिया इत्यस्याः अभियोजकेन अवैधव्यापार-अपराधेषु अभियोगः कृतः यतः सा स्वयमेव प्रदत्तं वेदना-निवारक-औषधं "डेजोसिन्" इति वेदना-पीडितानां बहूनां रोगिणां कृते पुनः विक्रीतवती

अभियोजकमण्डलेन आरोपः कृतः यत् २०१९ तः २०२२ पर्यन्तं क्षियाओक्सिया प्रतिवादीभ्यः वेङ्ग, जियाङ्ग, झाङ्ग (अन्यप्रकरणे निबद्धः) इत्यादिभ्यः डिजोक्सिन् प्राप्तवती, अनन्तरं डिजोसिन् इत्यस्य भागं शि, शेन्, लु इत्यादिभ्यः स्थानान्तरितवान् इत्यादिभिः १८०,००० तः अधिकेन मूल्येन विक्रीतम् युआन्, ४०,००० युआन् अधिकं लाभं प्राप्तवान् ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के बेङ्गबु-नगरस्य लोङ्ग्जिहु-जिल्लान्यायालयेन प्रथमवारं निर्णयः कृतः यत् - जिओक्सिया अवैधव्यापारसञ्चालनस्य दोषी आसीत्, तस्य एकवर्षस्य षड्मासस्य कारावासस्य दण्डः च एकवर्षस्य षड्मासस्य च निलम्बितदण्डस्य च दण्डः दत्तः मासान् यावत्, तथा च आरएमबी ४५,००० दण्डः दत्तः । जिओक्सिया अवैधव्यापारअपराधेषु संलग्नः इति न सहमतः, द्वितीयपदस्य न्यायालयः तस्याः दण्डं "आपराधिकदण्डात् मुक्तः" इति परिवर्तयिष्यति इति आशां कुर्वन् अपीलं कृतवती

ज़ियाओक्सिया द पेपर इत्यस्मै अवदत् यत् सा बहुवर्षेभ्यः एन्काइलोसिंग् स्पोण्डिलाइटिस-रोगेण पीडितः अस्ति, तस्य रोगस्य चिकित्सा च न शक्यते, विगतकेषु वर्षेषु सा केवलं डेजोक्सिन्-क्रीडने कोटि-कोटि-युआन्-उपयोगं कृतवती अस्ति , तथा अन्येभ्यः दशकोटि युआन् विक्रीतवान्, तुल्यकालिकरूपेण न्यूनः अनुपातः । सा अवदत् यत् यस्मिन् मूल्ये सा औषधानि स्थानान्तरितवती तत् वर्षेभ्यः क्रीतानाम् औषधानां औसतमूल्येन सह आसीत्, तथा च सा तादृशवेदनायुक्तानां रोगिणां दुर्दशायाः सहानुभूतेः कारणात् औषधानि पुनः विक्रीतवती यथा कर्करोगः वेदनायाः सहानुभूतिः च एवं लाभं प्राप्तुम् इच्छति। स्थानान्तरणात् पूर्वं सा परपक्षस्य चिकित्सावृत्तीनां समीक्षा अपि कृतवती ।

द पेपर इत्यनेन पूर्वं ज्ञातं यत् क्षियाओक्सिया इत्यस्याः जन्म १९९२ तमे वर्षे अभवत्, सा २०१४ तमे वर्षे एन्किलोसिंग् स्पोण्डिलाइटिस-रोगेण पीडितः आसीत्, सा प्रायः वेदनाकारणात् सर्वाम् रात्रौ निद्रां न प्राप्नोत् , अपि च स्वस्य पालनं कर्तुं न शक्नोति स्म, अतः सा दीर्घकालं यावत् call in sick इति स्थातव्यम् आसीत्। तस्याः स्थितिः सुदृढा अभवत् ततः सा पुनः कार्यं कर्तुं प्रवृत्ता, परन्तु वेदना न शाम्वती । जिओ क्षिया इत्यनेन उक्तं यत् एन्काइलोसिंग् स्पोण्डिलाइटिसः स्वप्रतिरक्षारोगः अस्ति, तस्य चिकित्सा केवलं वेदनानिवारणाय, तस्य विकासे विलम्बं कर्तुं, विकलांगतां न विकसितुं प्रयत्नार्थं च कर्तुं शक्यते। एलर्जी-कारणात् सा बहुवारं विविधानि वेदनाशामक-दवानि प्रयत्नानन्तरं डेजोसिन्-इत्यस्य प्रयोगं कृतवती ।

डेजोसिन् एकं कृत्रिमरूपेण शक्तिशाली ओपिओइड् वेदनाशामकं भवति यस्य सामान्यतया चिकित्सकीयरूपेण उपयोगः शस्त्रक्रियापश्चात् वेदना, आन्तरिकवेदना, कर्करोगवेदना च भवति, तथा च मनोरोगनिवारकस्य औषधनियन्त्रणस्य द्वितीयश्रेणीरूपेण वर्गीकृतः अस्ति जिओ ज़िया इत्यनेन उक्तं यत् डेजोक्सिन् इत्यस्य मूल्यं प्रायः १०० युआन् तः १३० युआन् पर्यन्तं भवति तस्याः कृते डेजोक्सिन् इत्यस्य एकः ट्यूबः यत् शिखरं वेदनानिवारणं निर्वाहयितुं शक्नोति तत् प्रायः द्वौ घण्टाः पश्चात्, “एकः ५ मि.ली प्रतिदिनं १० तः २० यावत् पुटस्य उपयोगं कर्तुं” इति बहु धनम् । जिओक्सिया इत्यनेन उक्तं यत् यदि सा दीर्घकालं यावत् औषधस्य उपयोगं करोति तर्हि सा तस्य प्रतिरोधकत्वं प्राप्स्यति धनस्य रक्षणार्थं सा औषधव्यापारिणः व्यक्तितः वा क्रेतुं चयनं करोति। २०२० तमे वर्षे ज़ियाओक्सिया वेदनाग्रस्तैः नेटिजनैः निर्मितस्य समुदायस्य सदस्यतां प्राप्तवान्, केषाञ्चन रोगिणां साक्षात्कारं कृतवान्, किञ्चित् डिजोसिन् च कर्करोगरोगिभ्यः पुनः विक्रीतवान् । सा अवदत् यत् औषधं परिवर्तयितुं पूर्वं सा स्वस्य चिकित्सावृत्तीनां समीक्षां कृतवती।

"longzihu जिला, bengbu city, anhui province इत्यस्य आपराधिकनिर्णयः" xiaoxia द्वारा प्रेषितः दर्शयति यत् longzihu district, bengbu city इत्यस्य people's procuratorate इत्यनेन आरोपः कृतः यत् 2019 तः 2022 पर्यन्तं प्रतिवादी xiaoxia इत्यनेन wei (अन्यप्रकरणे निबद्धः) प्राप्तः अन्ये च तेभ्यः डिजोक्सिन् प्राप्तवन्तः, अनन्तरं प्राप्तस्य डिजोक्सिन् इत्यस्य भागं शि, शेन्, लु इत्यादिभ्यः १८०,००० युआन् इत्यस्मात् अधिकं मूल्येन विक्रीतवन्तः, येन ४०,००० युआन् इत्यस्मात् अधिकं लाभः प्राप्तः

अभियोजकमण्डलेन आरोपः कृतः यत् मार्च २०२० तः सितम्बर २०२२ पर्यन्तं प्रतिवादी जियाङ्गः बेङ्गबूनगरस्य एकस्य अस्पतालस्य एनेस्थेसियाविभागे कार्यं कृत्वा स्वस्य शल्यक्रियायाः समये प्रतिवादी झाङ्ग इत्यस्मात् डेजोक्सिन् अवरुद्ध्य वा प्राप्तुं वा सुविधायाः लाभं गृहीतवान्, ततः प्रत्येकं द मूल्यं ४५ युआन् आसीत् तथा च क्षियाओक्सिया इत्यस्मै कुलम् २७०,००० युआन् अधिकं विक्रीतम् । तदनन्तरं प्रतिवादी जियाङ्गः झाङ्ग इत्यस्मै कुलम् ३४,२०० युआन् लाभं दत्तवान् । २०२१ तमे वर्षे प्रतिवादी वेङ्ग मौमौ अन्येभ्यः डिजोक्सिन्-इत्येतत् प्राप्य पश्चात् क्षियाओक्सिया-इत्यस्मै कुलम् २५०,००० युआन्-अधिकं मूल्येन २५ युआन्-मूल्येन विक्रीतवान्

लोङ्गजिहुमण्डलस्य जनन्यायालयेन ज्ञातं यत् प्रतिवादीनां जिओक्सिया, जियांग, वेङ्ग, झाङ्गः च प्रतिबन्धितवस्तूनि विक्रीय राज्यस्य नियमानाम् उल्लङ्घनं कृतवन्तः, परिस्थितयः च गम्भीराः आसन्, तेषां कार्याणि अवैधव्यापारस्य अपराधं भवन्ति, अभियोजनपक्षस्य आरोपाः च स्थापिताः तेषु जिओक्सिया इत्यादयः प्रकरणं प्राप्त्वा कृतानि अपराधानि सत्यं स्वीकृतवन्तः, तथा च कानूनानुसारं लघुतरदण्डं दत्तवन्तः; विधिना सह । लोङ्गजिहु-जिल्लान्यायालयेन जिओक्सिया-इत्येतत् अवैधव्यापार-सञ्चालनस्य दोषी इति ज्ञात्वा एकवर्ष-षड्-मासस्य कारावासस्य, एकवर्षस्य षड्मासस्य च कारावासस्य, एकवर्षस्य षड्मासस्य च कारावासस्य, ४५,००० आरएमबी-दण्डस्य च दण्डः दत्तः

प्रथमपदस्य निर्णयानन्तरं जिओक्सिया अपीलं कृतवती । सा द्वितीयस्तरीयन्यायालये तस्याः दण्डस्य परिवर्तनं कृत्वा अपराधदण्डात् मुक्तिं कर्तुं प्रार्थितवती ।

आह्वानपत्रे क्षियाओक्सिया इत्यनेन उक्तं यत् सा क्रीतानि औषधानि मुख्यतया व्यक्तिगतप्रयोगाय एव सन्ति, विक्रयभागः च अत्यल्पराशिः अस्ति, अतः व्यक्तिपरकं दुष्टं गम्भीरं नासीत् २०१९ तः २०२३ पर्यन्तं केवलं डेजोसिन्-क्रयणस्य व्ययः कोटि-कोटि-युआन्-रूप्यकाणां कृते आसीत्, परन्तु केवलं प्रायः १८०,००० युआन्-रूप्यकाणि अन्येभ्यः जनानां कृते विक्रीताः, येन मनोरोगी-औषधानां व्यापार-क्रमः न प्रभावितः क्षति।

तदतिरिक्तं तस्याः मतं यत् तस्याः डेजोक्सिन्-विक्रयणस्य मुख्यं उद्देश्यं लाभं प्राप्तुं न, अपितु रोगिणां साहाय्यं कर्तुं वर्तते । औषधविक्रयणात् पूर्वं सा तस्य व्यक्तिस्य स्थितिं ज्ञातुं चिकित्सावृत्तीनां परीक्षणं करोति स्म । "रोगिणः चिकित्सालये औषधानि प्रायः ११० युआन् मूल्येन क्रीणन्ति। यदि ते बहुकालं यावत् औषधं सेवन्ते तर्हि साधारणाः परिवाराः तस्य समर्थनं कर्तुं न शक्नुवन्ति।" औषधानि केभ्यः रोगिभ्यः।