समाचारं

lol वैश्विकदलशक्तिक्रमाङ्कनं प्रारभते: gen प्रथमं, blg द्वितीयं, tes चतुर्थम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर २०१८.लीग आफ् लेजेण्ड्स्अस्मिन् कार्यक्रमे वैश्विकदलबलक्रमाङ्कनस्य आधिकारिकरूपेण आरम्भः अभवत् ।

एषा श्रेणी विश्वस्य प्रमुखप्रतियोगिताक्षेत्रेषु प्रथमस्तरीयलीगेषु स्थापितानां दलानाम् कृते अस्ति, एषा श्रेणी प्रत्येकस्य दलस्य प्रदर्शनस्य मूल्याङ्कनं करोति तथा च प्रत्येकस्य दलस्य विभागस्य सामर्थ्यस्य मूल्याङ्कनं करोति सूचीयां एलसीके विभागस्य बलं एलपीएल विभागस्य बलात् अधिकं भवति ।

अन्तर्राष्ट्रीयक्रीडासु लीगभारात् अधिकं भारं दीयते अस्मिन् क्रमाङ्कने, यत् प्रत्येकं क्रीडायाः अनन्तरं अद्यतनं भवति ।

इतः परं आधिकारिकलीग आफ् लेजेण्ड्स् स्पर्धायाः स्वकीयाः वैश्विकदलक्रमाङ्कनं भविष्यति, एतेषां दलक्रमाङ्कानां मूल्याङ्कनं विविधपरिमाणानां चयनं च भविष्यति, यत्र विभागस्य सामर्थ्यं, येषु आयोजनेषु भागं ग्रहीतव्यं तेषां भारः च सन्ति

अस्मिन् स्तरे सूची lck विभागे gen प्रथमं, एलपीएल विभागे blg दलं च द्वितीयस्थानं प्राप्नोति ।

शीर्षदश एलपीएल-दलेषु टीईएस चतुर्थस्थानं, जेडीजी अष्टमस्थानं, एलएनजी दशमस्थानं च अस्ति ।

१० तमे २० तमे च स्थाने मुख्यतया एलपीएल-विभागस्य दलानाम् आधिपत्यं वर्तते, यूरोपीय-अमेरिका-विभागस्य केचन दलाः दृश्यन्ते ।

एलपीएल-विभागे यूपी-दलस्य स्थानं ४३ तमे स्थाने अस्ति ।

एलसीके विभागे बीआरओ-दलस्य स्थानं ४७ तमे स्थाने अस्ति ।

आधिकारिकघोषणानुसारं एतत् युद्धशक्तिक्रमाङ्कनं s14 विश्वचैम्पियनशिपस्य समये वास्तविकसमये अपि अद्यतनं भविष्यति, तथा च 2024 तमस्य वर्षस्य अन्ते अन्तिमदलक्रमाङ्कनं s14 विश्वचैम्पियनशिपस्य अनन्तरं निर्धारितं भविष्यति