समाचारं

तिआण्डा विश्वविद्यालयः प्रथमवारं सर्वेभ्यः स्नातकवर्गेभ्यः कृत्रिमबुद्धिसामान्यपाठ्यक्रमं प्रारभते, अष्टवर्गाः च एआइ "अनलॉक" कुर्वन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर लियू याङ्ग, संवाददाता जिओ डेफाङ्ग) २० सितम्बर दिनाङ्के तियानजिन् विश्वविद्यालयस्य प्रथमः डिजिटलबुद्धिपाठ्यक्रमः - "कृत्रिमबुद्धेः परिचयः" आधिकारिकतया आरब्धः अस्मिन् विद्यालये द्वयपरिसरयोः ३० तः अधिकाः स्मार्टकक्षाः सन्ति, येषु अधिकानि शिक्षणं भवति ४,००० छात्राः प्रथमवर्षस्य छात्राणां कृते कृत्रिमबुद्धेः सामान्यपाठ्यक्रमः आरब्धः अस्ति। तियानजिन् विश्वविद्यालयात् संवाददाता ज्ञातवान् यत् "कृत्रिमबुद्धेः परिचयः" अष्टपाठैः युक्तः अस्ति, आशास्ति यत् छात्राः कृत्रिमबुद्धेः प्रारम्भिकबोधं निर्मास्यन्ति तथा च कृत्रिमबुद्धेः विषये रुचिं जिज्ञासां च उत्तेजिष्यन्ति।
"कृत्रिमबुद्धेः परिचयः" तियानजिन् विश्वविद्यालयस्य कृत्रिमबुद्धेः विद्यालयस्य प्राध्यापकेन हू किङ्हुआ इत्यनेन नेतृत्वं क्रियते, तथा च कृत्रिमबुद्धेः अन्तरविषयक्षेत्रेषु ८ प्राध्यापकैः संयुक्तरूपेण निर्मितम् अस्ति, एतत् १३ तः ३० शिक्षकैः अपि सुसज्जितम् अस्ति महाविद्यालयेषु बुद्धिमान् कम्प्यूटिङ्ग् विभागः, परिशुद्धतायन्त्राणां महाविद्यालयः, स्वचालनमहाविद्यालयः, विज्ञानमहाविद्यालयः च व्यावसायिकशिक्षकाणां दलेन अध्याप्यते ।
२० सितम्बर् दिनाङ्के तियानजिन् विश्वविद्यालयस्य आर्टिफिशियल इन्टेलिजेन्स् विद्यालयस्य प्राध्यापकः हू किङ्ग्हुआ इत्यनेन वास्तविकजीवनस्य शिक्षणं कृतम् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
प्रथमे कक्षायां हू किङ्ग्हुआ इत्यनेन तियानजिन् विश्वविद्यालयस्य विहङ्गमशिक्षणस्थाने उच्चपरिभाषायाः उच्चसंकल्पयुक्तस्य च ३६०-डिग्रीविहङ्गम-बृहत्-पर्दे लाइव्-शिक्षणं कृतम् । एकस्मिन् समये व्याख्यानानि शृणुत तथा च ai शिक्षणसाधनानाम् उपयोगेन प्राध्यापकैः सह संवादं कुर्वन्तु यथा नग्ननेत्रेण 3d, पैनोरमिक स्मार्ट ब्लैकबोर्ड लेखनम्, पैनोरमिक vr, ai शिक्षणसहायकाः च।
"वयं आशास्महे यत् भिन्न-भिन्न-व्यावसायिक-पृष्ठभूमियुक्तानां छात्राणां नेतृत्वं कर्तुं सुलभ-अवगम्य-भाषायाः उपयोगं कृत्वा उथले-गभीर-पर्यन्तं रोचक-सुलभ-रीत्या एआइ-शिक्षणं कर्तुं शक्नुमः इति परिचयं कृतवान् यत् "कृत्रिमबुद्धेः परिचयः" अष्टपाठैः युक्तः अस्ति, ।" तथा सामग्री बहुविषयकप्रकरणविश्लेषणं च संयोजयति तथा सामाजिकसहकारिशिक्षणप्रतिरूपं कृत्रिमबुद्धेः मूलभूतसंकल्पनानि, मुख्यविद्यालयानि, ऐतिहासिकप्रवृत्तिः, तकनीकीचुनौत्यं च लोकप्रियं करोति, कृत्रिमक्षेत्रे तेषां तदनन्तरं गहनाध्ययनस्य अन्वेषणस्य च आधारं स्थापयति चपलता।
हू किङ्ग्हुआ इत्यनेन परिचयः कृतः यत् सम्प्रति, स्मार्ट मेडिकल इञ्जिनीयरिङ्ग, स्मार्ट ग्रिड्, स्मार्ट निर्माण, स्मार्ट रसायन, नवीन ऊर्जावाहन इत्यादीनां नूतनानां अभियांत्रिकी प्रमुखानां बहूनां संख्या प्रमुखविश्वविद्यालयानाम् नामाङ्कनसूचीषु प्रविष्टा अस्ति अचिरेण भविष्ये कृत्रिमबुद्धिः जनानां दैनन्दिनजीवने, मनोरञ्जने, कार्ये च अधिकतया प्रविशति, औद्योगिककृषि-उत्पादनस्य सामाजिकशासनस्य च सर्वेषु पक्षेषु अपि प्रविशति इति पूर्वानुमानं भवति छात्राः कृत्रिमबुद्धेः कतिपयेषु मूलभूतज्ञानेषु निपुणतां प्राप्तुं, कृत्रिमबुद्धेः मूलभूतसिद्धान्तान् मूलभूतसाधनानाञ्च अवगन्तुं शिक्षितुं च, छात्राणां कृत्रिमबुद्धिचिन्तनविधिं च संवर्धयितुं कालस्य विकासस्य अनुकूलनं अनिवार्यम् अस्ति
उभयपरिसरयोः ३० तः अधिकेषु स्मार्टकक्षासु ४००० तः अधिकाः नवीनाः छात्राः एकत्रैव कक्षासु उपस्थिताः आसन् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"कृत्रिमबुद्धिः एकं महत् क्षेत्रम् अस्ति, तथा च एकः विषयः 'सर्वं कर्तुं' न शक्नोति। पाठ्यक्रमस्य संगठनं शिक्षकविनियोगः च सर्वाधिकं कठिनाः सन्ति," इति तियानजिन् विश्वविद्यालयस्य शैक्षणिककार्यालयस्य उपनिदेशकः जिया शुकियनः अवदत् with different subject backgrounds to learn the same subject, प्रत्येकस्य वर्गस्य कृते विद्यालयेन सम्पूर्णे विद्यालये विभिन्नविषयेभ्यः ५० "बुद्धिमान् अध्यापकानाम्" नियुक्तिः कृता अस्ति, तथा च प्रत्येकं कक्षायाः समयः विद्यालयव्यापी लाइव् इत्यस्य अतिरिक्तं त्रयः सप्तघण्टाः यावत् विभक्तः अस्ति प्रसारणपरस्परक्रिया, शेषः अर्धघण्टा छात्राणां कृते विभिन्नेषु स्मार्टकक्षासु महाविद्यालयात् प्रशिक्षणं प्राप्तुं भवति "बुद्धिमान् ट्यूटराः" अध्यापनं निरन्तरं कुर्वन्ति, यथार्थतया एआइ प्रौद्योगिकीम् व्यावसायिकशिक्षणे एकीकृत्य।
तियानजिन् विश्वविद्यालयात् संवाददाता ज्ञातवान् यत् कृत्रिमबुद्धि-सक्षम-शिक्षा-शिक्षणं च आगामि-दीर्घकालं यावत् विद्यालयस्य सुधार-दिशा भविष्यति विद्यालयः “बुद्धिमान् + शिक्षा-शिक्षण”-गुणवत्ता-सुधारस्य, कार्यान्वयन-योजनायाः उन्नयनस्य च प्रचारं कुर्वन् अस्ति। विद्यालये १४० छात्राणां द्वयपरिसरः अस्ति ।
सम्पादक मियाओ चेन्क्सिया
प्रूफरीडिंग चुनमिन
प्रतिवेदन/प्रतिक्रिया