समाचारं

उच्च-परिधि-वीडियो

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:08
महत्त्वं साधारणात् आगच्छति।
त्रयः हुनानानि चत्वारि नद्यः, नायकाः बहुसंख्येन उद्भवन्ति।
एतादृशः जनानां समूहः अस्ति ये दिने दिने उत्कृष्टतां अनुसृत्य नित्यं स्वयमेव अतिक्रान्ताः अद्भुताः कथाः लिखन्ति ।
महिमा स्वप्नस्य अधिकं भवति।
दन्तं चकचयतु, भग्नं कुरुत, उद्घोषयतु...
रङ्गमण्डपं युद्धक्षेत्रं भवति, ते प्रतिवारं केवलं वैभवस्य निर्माणार्थं सर्वं गच्छन्ति ।
प्रेम्णा महत्कार्यं च साधयतु।
यदा हुक्सियाङ्ग-देशे क्रीडायाः वकालतस्य बीजानि रोप्यन्ते तदा एतत् सर्वेषां गृहक्षेत्रम् अस्ति ।
स्त्रीपुरुषौ युवा वृद्धौ पादौ स्वेदं च प्रसारयन् राष्ट्रियसुष्ठुतायाः नूतनप्रवृत्तिं प्रारभत ।
प्रकाशं अनुधावतु, त्वं ज्योतिः असि।
आदर्शः, प्रेरणादायकः।
यदा विजेतारः जनसमूहे प्रविशन्ति तदा अधिकाः जनाः क्रीडासु भागं गृह्णन्ति, क्रीडां प्रेम्णा, क्रीडायाः चिन्तां करिष्यन्ति, क्रीडा हुनानसेनायाः भावनां च उत्तराधिकारं प्राप्नुयुः।
अद्य ये सन्ति ते श्वः। जीवनस्य रङ्गमण्डपे सर्वे स्वकीयाः विजेता भवन्ति ।
ज्वलन्तः, रोमाञ्चकारी उन्नयनम्।
२०२४ तमे वर्षे क्रीडाहुनानसेनायाः "चतुः उन्नतिः" इति क्रियाकलापाः महता उत्साहेन आरब्धाः ।
२३ सितम्बर् दिनाङ्के हुनान् प्रथमसामान्यविश्वविद्यालये भवन्तं पश्यामः!
निर्माता : हुनान प्रान्तीय क्रीडाब्यूरो तथा हुनान दैनिक
उत्पादन: हुनान दैनिक सांस्कृतिक एवं खेल चैनल huasheng ऑनलाइन कं, लिमिटेड शैक्षिक प्रौद्योगिकी मीडिया शाखा हुनान दैनिक पाठक दल
प्रतिवेदन/प्रतिक्रिया