समाचारं

उष्णसन्धानेषु प्रथमस्थानं प्राप्तवान्! wechat moments लाइव फोटो पोस्ट् कर्तुं समर्थयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के सायं "wechat pai" इति सार्वजनिकखातेन wechat moments इदानीं लाइव-फोटो-प्रकाशनस्य समर्थनं करोति इति प्रकाशितम् । अस्य अपि अर्थः अस्ति यत् wechat ios संस्करणं ८.०.५१ अपि च ततः परं उपयोक्तारः क्रमेण गतिध्वनिसहितं गतिशीलचित्रं प्रकाशयितुं कार्यं आनन्दं प्राप्नुयुः । wechat moments इत्यस्य एतत् अद्यतनं नेटिजनानाम् मध्ये अपि बहुविमर्शान् आकर्षितवान्, एकदा च weibo इत्यस्य उष्णसन्धानसूचौ शीर्षस्थाने आसीत् ।
लाइव-फोटो गतिशील-चित्रम् इति कथ्यते, येन शटर-निपीडनात् पूर्वं पश्चात् च क्रियाः गृहीतुं शक्यन्ते, येन छायाचित्रं न केवलं स्थिरं भवति, अपितु गतिशील-प्रभावं अपि दर्शयति पूर्वं वेइबो, जिओहोङ्गशु इत्यादीनां बहवः सामाजिकमाध्यममञ्चाः लाइव्-फोटो-प्रकाशनस्य समर्थनं कृतवन्तः ।
"wechat pai" सार्वजनिक खातेः अनुसारं wechat moments इत्यस्य उपयोगेन लाइव फोटो प्रकाशयितुं पद्धतिः अतीव सरलः अस्ति भवद्भिः केवलं moments इत्येतत् उद्घाट्य मोबाईल फ़ोन इत्यनेन गृहीतं लाइव फोटो मोबाईल फ़ोन एल्बमतः चयनं कर्तुं शक्यते तान् प्रकाशयन्तु।फोटोषु गतिशीलाः चित्राणि ध्वनयः च भविष्यन्ति। प्रकाशनकाले उपयोक्तारः लाइव प्रभावं निष्क्रियं कर्तुं अपि क्लिक् कर्तुं शक्नुवन्ति wechat moments स्थिरचित्रस्य लाइव फोटो च मिश्रितप्रकाशनस्य समर्थनं करिष्यति। प्रकाशनानन्तरं मित्रमण्डले चित्रे "live circle" इति प्रभावः दृश्यते यत् लाइव फोटो चिनोति ।
संवाददाता ज्ञातवान् यत् सम्प्रति एतत् विशेषता क्रमेण ios 8.0.51 अपि च ततः उपरि आच्छादितं भवति, उपयोक्तृभिः अद्यतनं कृत्वा आच्छादितस्य अनन्तरं तस्य उपयोगः कर्तुं शक्यते । एतस्य अपि अर्थः अस्ति यत् एण्ड्रॉयड्-प्रणालीनां उपयोक्तारः अस्थायीरूपेण एतत् विशेषतां उपयोक्तुं असमर्थाः सन्ति । "wechat pai" सार्वजनिकखातेः अधः टिप्पणीक्षेत्रे केचन नेटिजनाः "एण्ड्रॉयड् विषये किम्?" एतस्य विशेषतायाः उपयोगाय ।
प्रतिवेदन/प्रतिक्रिया