समाचारं

समूहप्रशिक्षणप्रतिरूपस्य निरन्तरं अनुकूलनं कृत्वा कठोरं व्यावहारिकं च प्रशिक्षणं कुर्वन्तु

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कठिनं कठोरं च प्रशिक्षणं अभ्यासयन्तु
●एकः निश्चितः नौसेना-एककः जटिल-समुद्र-स्थितौ विशेषीकरणं परिष्कारं च करोति
पीपुल्स लिबरेशन आर्मी न्यूज इत्यनेन ज़िया ज़ेहुआ तथा चेन हुआक्सिन् इत्यनेन ज्ञापितं यत् शरदऋतौ एकः निश्चितः नौसैनिकगोताखोरी-एककः जटिलसमुद्रस्थितेः लाभं गृहीत्वा जलान्तरस्य गोलीकाण्डस्य, जलान्तरस्य विस्फोटनस्य अन्यविषयाणां च विशेषप्रशिक्षणं कृत्वा अधिकारिणां जलान्तरयुद्धकौशलस्य परीक्षणं कृतवान् तथा च सैनिकाः ।
पूर्वनिर्धारितं समुद्रक्षेत्रं प्राप्य गोताखोराः शीघ्रं श्वसनयन्त्रं धारयन्ति स्म । सर्वेषां सदस्यानां उपकरणानां वायुरोधः उत्तमः इति पुष्टिं कृत्वा गणस्य नेता गोताखोरी-इशारं कृत्वा प्रथमं गोतां कृतवान्, तदनन्तरं दलस्य सदस्याः निकटतया अनुसृत्य गोताखोरी-गहनता निरन्तरं वर्धते, जलान्तरस्य दृश्यता च न्यूना भवति । सर्वे स्वस्य शूटिंग्-मुद्रां समायोजयित्वा, अण्डर-करेण्ट्-आदि-अन्तर्घातान् निवारयित्वा, जलान्तर-शूटिंग् सफलतया सम्पन्नवन्तः ।
"जलान्तरयुद्धे न केवलं शीतसमुद्रजलस्य परीक्षां सहितुं आवश्यकं भवति, अपितु गोताखोरीयाः गभीरतायाः अनुसारं निरन्तरं स्वस्य अवस्थायाः समायोजनं करणीयम्" इति मन्त्रालयस्य नेता उक्तवान् यत् प्रशिक्षणकाले ते मूलभूतकौशलस्य सामरिकस्य च भेदं कृतवन्तः प्रशिक्षणं दत्तवान्, खतरनाकानि कठिनानि च परिचालनस्थितयः स्थापयित्वा, जटिलवातावरणेषु वास्तविकयुद्धपृष्ठभूमिषु च अधिकारिणां सैनिकानाञ्च युद्धकौशलं संयमितवन्तः ।
मिशनसमुद्रक्षेत्रे गुप्तरूपेण घुसपैठं कृत्वा दलस्य सदस्याः जलान्तरबाधासु पोर्टेबलबाधाविच्छेदकं स्थापयितुं निकटतया कार्यं कृतवन्तः, ततः शीघ्रमेव सुरक्षितक्षेत्रे निष्कासितवन्तः अनेकैः निरुद्धैः शब्दैः बाधः सफलतया निष्कासितः ।
प्रशिक्षणानन्तरं अधिकारिणः सैनिकाः च तत्क्षणमेव समीक्षां आरब्धवन्तः, उजागरितानां समस्यानां सावधानीपूर्वकं क्रमणं कृत्वा, एकैकशः दोषान् पूरयितुं उपायान् निर्मितवन्तः समाचारानुसारं जटिलसमुद्रस्थितौ अधिकारिणां सैनिकानाञ्च युद्धक्षमताम् अधिकं वर्धयितुं प्रशिक्षणप्रतिरूपस्य अनुकूलनं मन्त्रालयं निरन्तरं करिष्यति।
●एकेन सेनाब्रिगेडेन रात्रौ वातावरणे टकरावप्रशिक्षणस्य आयोजनं कृतम्
जनमुक्तिसेनासमाचारः याङ्ग माओशेङ्गः झाङ्गवे च निवेदितवन्तौ यत् शरदऋतौ यथा द्रुतवायुरक्षायाः सायरनः ध्वनितवान् तथा तथा एकस्य निश्चितस्य सेनाब्रिगेडस्य वायुरक्षादलस्य अधिकारिणः सैनिकाः च सीधा युद्धस्थानं गतवन्तौ, ततः रात्रौ वायुभूमौ सम्मुखीकरणस्य प्रशिक्षणं आरब्धम् .
"अस्माकं वायुरक्षाचेतावनीक्षेत्रं बहुविधं 'शत्रु'विमानं द्रुतगत्या समीपं गच्छन्ति!" क्षणमात्रेण कमाण्डकारे दत्तांशः द्रुतगत्या प्रवहति स्म, क्रमेण आदेशाः श्रूयन्ते स्म ।
लक्ष्यस्य अन्वेषणं, पटलस्य अध्ययनं न्यायं च, आँकडानां प्रसारणं... स्थाने सर्वेषु स्थानेषु अधिकारिणः सैनिकाः च निकटतया सहकार्यं कृतवन्तः, प्रत्येकं अग्निशामक-एककं शीघ्रं स्थाने आसीत्, क्षेपणास्त्राः च स्थापिताः, गन्तुं सज्जाः च आसन्
सहसा रडारे "शत्रु" इत्यस्मात् प्रबलं विद्युत्चुम्बकीयहस्तक्षेपं प्राप्य प्रदर्शनपर्दे "हिमपुटाः" आविर्भूताः । रडार-केबिन्-मध्ये अधिकारिणः सैनिकाः च शान्ततया प्रतिक्रियां दत्तवन्तः, "शत्रु"-विमानं पुनः शीघ्रमेव ताडितम् । सेनापतिस्य आदेशं अनुसृत्य बहुविधाः यूनिट्-समूहाः अग्निं केन्द्रीकृत्य अग्निप्रहारं कृतवन्तः, "शत्रु"-विमानं सफलतया पातितम् ।
"स्थितिः उजागरिता अस्ति, शीघ्रं गच्छतु!" स्वस्य वरिष्ठानां निर्देशान् अनुसृत्य अधिकारिणः सैनिकाः च शीघ्रमेव स्वसाधनं निष्कास्य स्वस्थानं स्थानान्तरयन्ति स्म, प्रतिहत्यायाः अवसरान् प्रतीक्षन्ते स्म...
"रात्रौ सम्मुखीकरणप्रशिक्षणस्य आयोजनस्य उद्देश्यं अधिकारिणां सैनिकानाञ्च सर्वमौसमयुद्धक्षमतायाः परीक्षणं भवति तथा च सैनिकाः कदापि बहिः आकर्षितुं, अग्रे गन्तुं, विजयं च प्राप्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं ब्रिगेडस्य नेता परिचयं दत्तवान् यत् अस्मिन् प्रशिक्षणकाले, ते कठिनकठिनपरिस्थितिभ्यः शिक्षितुं जटिलं युद्धक्षेत्रवातावरणं स्थापयन्ति विशेषस्थितीनां मार्गदर्शनं समन्वयनं च सैनिकानाम् वायुरक्षाक्षमताम् अधिकं क्षीणं करोति।
(स्रोतः - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया