समाचारं

चाइना साउथर्न् एयरलाइन्स् इत्यस्य प्रथमं सी९१९ विमानं सफलतया प्रथमं विमानं कृतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के १२:११ वादने यदा गुआङ्गझौ बैयुन् अन्तर्राष्ट्रीयविमानस्थानकात् पूर्णतया यात्रिकाणां भारितम् cz3539 विमानं उड्डीयत तदा चीन दक्षिणीविमानसेवा (अतः परं "चाइना दक्षिणविमानसेवा" इति उच्यते) इत्यस्य प्रथमं c919 विमानं b-919j संख्यायुक्तं आधिकारिकतया नूतनं विमानं प्रविष्टवान् वाणिज्यिकसञ्चालनस्य युगः।
विमानस्य उड्डयनात् पूर्वं चीनदक्षिणविमानसेवा गुआङ्गझौ बैयुन् अन्तर्राष्ट्रीयविमानस्थानके प्रथमविमानस्य प्रेषणसमारोहं कृतवती । "चाइना साउथर्न एयरलाइन्स् c919 गुआंगझौतः शङ्घाई होङ्गकियाओपर्यन्तं प्रथमविमानमार्गस्य संचालनार्थं सर्वप्रयत्नाः करिष्यति तथा च यात्रिकाणां कृते सुरक्षितं, उच्चगुणवत्तायुक्तं, सुविधाजनकं च विमानपरिवहनसेवाः प्रदास्यति। वयम् आशास्महे यत् अधिकाः यात्रिकाः चीनदक्षिणविमानसेवां चयनं करिष्यन्ति येन तेषां आकर्षणं अनुभवितुं शक्यते c919 इत्यनेन घरेलुरूपेण बृहत् विमानानाम् उत्पादनं कृतम्।" प्रथमविमानसमारोहे चीनदक्षिणविमानसेवासमूहस्य महाप्रबन्धकः हान वेन्शेङ्गः अवदत् यत् चीनदक्षिणविमानसेवा ठोस c919 विमानसञ्चालनस्य गारण्टीप्रणालीं निरन्तरं निर्मास्यति तथा च बृहत्परिमाणस्य परिचालनस्य ठोसमूलं स्थापयिष्यति .
cz3539 विमानयाने, यत् c919 इत्यस्य प्रथमविमानयाने आसीत्, विमानसेविकाः केबिनद्वारे प्रथमविमानयाने यात्रिकाणां अभिवादनार्थं "chasing dreams in the blue skies and flying to a better future" इति शब्दैः सह स्वागतफलकं धारयन्ति स्म चाइना साउथर्न् एयरलाइन्स् इत्यनेन उद्घाटनविमानयात्रिकाणां कृते उत्तमाः स्मृतिचिह्नानि अपि सज्जीकृतानि, येन उद्घाटनविमानयात्रिकाणां कृते उष्णविमानवातावरणं निर्मितम् "प्रथमविमानयानस्य कृते अस्माभिः द्वौ अनन्यविशेषपेयौ विकसितौ - 'कापोक् हुआकै' तथा 'कापोक् टेङ्गफेइ', यस्य अर्थः अस्ति यत् चीनदक्षिणविमानसेवा c919 इत्यस्य सफलव्यापारिकप्रथमविमानेन स्वदेशीयरूपेण उत्पादितस्य बृहत्विमानस्य संचालनस्य एकः अध्यायः उद्घाटितः, तथा च तस्मिन् एव काले समयः, वयं यात्रिकैः सह उत्तमभविष्यस्य दिशि उड्डीयेम ” इति प्रथमविमानस्य मुख्यविमानसेविकः झुआङ्ग जिंग्जिंग् परिचयं दत्तवान् ।
प्रथमविमानयानस्य दिने चीनदक्षिणविमानसेवा गुआङ्गझौ बैयुन् अन्तर्राष्ट्रीयविमानस्थानके अनेकाः c919 अनन्यचेक-इन्-काउण्टर्-स्थानानि स्थापितवन्तः, येषु अनन्यविमानप्रदर्शनानि, अवरोहणचिह्नानि, इन्सर्टकार्ड् च सन्ति c919-सञ्चालनस्य प्रथममासे चीन-दक्षिण-विमानसेवा यात्रिकाणां कृते c919-सम्बद्धानां सूचनानां प्रचारार्थं गुआङ्गझौ-बैयुन्-अन्तर्राष्ट्रीय-विमानस्थानके समर्पितं c919-चेक-इन्-काउण्टरं स्थापयिष्यति, तथा च घरेलुरूपेण उत्पादितानां बृहत्-विमानानाम् व्यावसायिक-सञ्चालनस्य समर्थनं निरन्तरं करिष्यति तदतिरिक्तं ये यात्रिकाः १९ सितम्बर् तः २१ पर्यन्तं चीनदक्षिणविमानसेवा c919 इति विमानं गच्छन्ति, तेषां कृते ९१९ विमानमाइलपर्यन्तं विशेषस्मारिकाः च प्राप्यन्ते, तथा च घरेलुतः अन्तर्राष्ट्रीयविमानयानेषु निःशुल्कएकरात्रौ स्थानान्तरणवासः इत्यादीनां बहूनां विशेषसेवानां आनन्दं लप्स्यते
अवगम्यते यत् चीनदक्षिणविमानसेवायाः प्रथमं c919 विमानं १९ सितम्बर् दिनाङ्के ग्वाङ्गझौतः शङ्घाई होङ्गकियाओनगरं प्रति cz3539 इति विमानं उड्डीयत ततः परं शङ्घाई होङ्गकियाओतः पुनः ग्वाङ्गझौनगरं प्रति विमानयानं निरन्तरं करिष्यति। उत्तरार्द्धं विमानसङ्ख्या cz3540 अस्ति, यत् शङ्घाई-होङ्गकियाओ-अन्तर्राष्ट्रीयविमानस्थानकात् १६:१० वादने उड्डीयते, १८:१५ वादने च गुआङ्गझौ-बैयुन्-अन्तर्राष्ट्रीयविमानस्थानकं प्रति गन्तुं योजना अस्ति चीनदक्षिणविमानसेवायाः कथनमस्ति यत् सा क्रमेण स्वस्य परिचालनमार्गाणां विस्तारं करिष्यति यत् गुआङ्गझौतः हाङ्गझौपर्यन्तं ग्वाङ्गझौतः बीजिंगडाक्सिङ्गपर्यन्तं मार्गाः समाविष्टाः भविष्यन्ति, यत् विपण्यमागधा, विमानपरिचययोजना इत्यादीनां कारकानाम् आधारेण।
c919 बृहत् यात्रीविमानं मम देशस्य प्रथमं स्वविकसितं मुख्यरेखा जेटविमानम् अस्ति यस्य अन्तर्राष्ट्रीयस्तरस्य स्वीकृतविमानयोग्यतामानकानां अनुरूपं स्वतन्त्रबौद्धिकसम्पत्त्याधिकारः अस्ति अस्मिन् अत्याधुनिकप्रौद्योगिक्याः, आरामस्य, अर्थव्यवस्थायाः च लक्षणम् अस्ति चाइना साउथर्न एयरलाइन्स् इत्यस्य प्रथमं c919 विमानं चाइना साउथर्न एयरलाइन्स् इत्यस्य "मैत्रीपूर्णं परिष्कृतं च" तथा "ग्रीन फ्लाइट" अवधारणां एकीकृत्य अस्ति, यत्र ८ बिजनेस क्लास्, १८ पर्ल् इकोनॉमी क्लास्, १३८ इकोनॉमी क्लास सीट् च सन्ति पूर्वं चीनदक्षिणविमानसेवा एकां घरेलुविमानसञ्चालनसमर्थनप्रणालीं स्थापयितुं उड्डयन, अनुरक्षणं, परिचालननियन्त्रणे च स्वस्य अभिजातकर्मचारिणः नियोजयति स्म तथा च चालकदलसंशोधनं, कार्मिकप्रशिक्षणं, परिचालनविनिर्देशं, मार्गनियोजनम् इत्यादीनि पूर्णं कर्तुं सर्वप्रयत्नः करोति स्म चीनदक्षिणविमानसेवा रसदः अपि सी
पाठ एवं चित्र
प्रतिवेदन/प्रतिक्रिया