समाचारं

समय-सम्मानितः खानपान-ब्राण्ड् सीमापार-नवाचारः, बीजिंग-हुआटियन-कला-सङ्ग्रहालयः उद्घाटितः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वाङ्ग पिंग) २० सितम्बर् दिनाङ्के बीजिंग हुएशिया कला संग्रहालयः आधिकारिकतया उद्घाटितः समयेन सम्मानितः भोजनालयः ब्राण्ड् कलासंग्रहालयस्य विकासं विपण्य-उन्मुखरूपेण कर्तुं प्रयतितवान् । कलासङ्ग्रहालयस्य प्रथमा प्रदर्शनी, "भोज" सांस्कृतिकसङ्ग्रहप्रदर्शनी, हुआटियनसमूहेन एकत्रितानां प्रसिद्धानां कलाकारानां बहुमूल्यं सुलेखं चित्रकला च कलाकृतयः, पुरातनवस्तूनि ये हुआटियनस्य समयसम्मानितब्राण्ड्-विकासं अभिलेखयन्ति, तथैव स्मार्ट-उपकरणं च सांस्कृतिकं रचनात्मकं च कवरं करोति आधुनिकप्रौद्योगिकीम् सृजनशीलतां च एकीकृत्य उत्पादाः।
समाचारानुसारं उद्घाटनप्रदर्शनी एकमासपर्यन्तं स्थास्यति, यत्र "भोजः" इति विषयः, "भावना", "परिवर्तन", "पुनर्आविष्कारः" इति त्रयः विभागाः च सन्ति huatian समूहस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं huatian समय-सम्मानितस्य ब्राण्डस्य विकासप्रक्रियायां guo moruo, mei lanfang, qi gong, xie zhiliu, li kuchan, guan shanyue, dong shouping, lou shibai इत्यादयः सांस्कृतिकप्रसिद्धाः अन्ये प्रसिद्धाः जनाः विशेषतया समय-सम्मानित-ब्राण्डस्य कृते स्थिताः सन्ति, अस्मिन् प्रदर्शने प्रायः ५० कला-निधिः अपि च पुरातन-पट्टिकाः, जिमो-पुराण-मद्य-उबलन-घटाः, हुनान्-कशीदाकारः "qinyuan spring snow", पीत-ओष्ठयुक्तः मत्स्य-उदरः, चयनितः अस्ति । तथा अन्ये बहुमूल्याः पुरातनवस्तूनि प्रथमवारं जनसामान्यं प्रति प्रदर्शितानि सन्ति।इयं प्रदर्शनी पारम्परिकप्रदर्शनपद्धतीनां अतिरिक्तं एनिमेटेड्-वीडियो-रूपेण प्रस्तुता अस्ति, येन पारम्परिक-सुलेख-चित्रकला-कृतयः सजीवाः भवन्ति, ए.आइ. भविष्ये, huatian समूहः व्यावसायिकसंस्थाभिः सह सहकार्यं कर्तुं योजनां करोति यत् संग्रहाणां अनुसन्धानं, पुनर्स्थापनं, संरक्षणं च निरन्तरं वर्धयितुं शक्नोति, येन प्रसिद्धैः कलाकारैः, पुरातनवस्तूनि च अधिकाः कलानिधिः भवितुम् अर्हति ये काल-सम्मानित-ब्राण्ड्-विकासस्य साक्षिणः भवन्ति उत्तमरीत्या, तथा च विभिन्नानां ऑनलाइन-अफलाइन-चैनेल्-माध्यमेन जनसामान्यं मिलितुं रूपं गृह्णाति।सम्पादक वांग लिनप्रूफरीडर लियू बाओकिंग
प्रतिवेदन/प्रतिक्रिया