समाचारं

चाङ्गडे फैशन सप्ताहस्य आरम्भः भवति, यत्र पत्रकारसम्मेलने अमूर्तसांस्कृतिकविरासतां नवीनतायाः प्रदर्शनं भवति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटन समारोह दृश्य।
फैशन सप्ताह आयोजन दृश्य।
रेड नेट मोमेंट न्यूज चांगडे सितम्बर २०(रिपोर्टरः बाई लिङ्गचुआन्, संवाददाता जेङ्ग मिन्) २० सितम्बर् दिनाङ्के प्रथमस्य चाङ्गडे फैशन सप्ताहस्य उद्घाटनसमारोहः लियूये लेक् विजिटर प्लाजा इत्यत्र आरब्धः।
पत्रकारसम्मेलने चाङ्गडे-फैशन-सप्ताहस्य सांस्कृतिक-पर्यटन-अनुशंसकाः एकत्र उपस्थिताः आसन्, चाङ्गडे-रेशम-तारानाम्, फैशनस्य च नूतन-संयोजनेन आयोजनं द्रष्टुं बहूनां प्रेक्षकाणां आकर्षणं कृतम्
चाङ्गडे-फैशन-सप्ताहस्य स्थलं लियूये-सरोवरं "नगरस्य सर्वाधिकं सुन्दरं वासगृहम्" इति प्रसिद्धम् अस्ति, अनेकेषां पर्यटकानां कृते अवश्यमेव भ्रमणीयं स्थानम् अस्ति लियूये-सरोवरं चाङ्गडे-ब्राण्ड्-चाङ्गडे-लक्षणानाम् प्रचारार्थं अपि एकं प्रतिबिम्ब-विण्डो अभवत् २०२४ तमे वर्षे चाङ्गडे-सरोवरस्य पर्यटन-रिसोर्ट-प्रबन्धन-समितिः चाङ्गडे-सरोवरस्य फैशन-उद्योगस्य एकीकृत-नवीन-विकासस्य प्रचारार्थं लियूये-सरोवरस्य मध्ये चाङ्गडे-फैशन-सप्ताहस्य फैशन-आईपी-प्रवर्तनं करिष्यति
इवेण्ट् साइट्।
प्रथमः फैशनप्रदर्शनः "हेलो चाङ्गडे" इति विषयेण आसीत्, चीनदेशस्य स्वतन्त्रः डिजाइनरः ब्राण्ड् झाङ्ग वेइ इत्यनेन "हेहे" इति नूतनं कार्यश्रृङ्खला प्रस्तुतम् । अस्मिन् वर्षे चीन-अन्तर्राष्ट्रीय-फैशन-सप्ताहस्य "स्टारलाइट्-नाइट्"-पुरस्कार-समारोहे एषा श्रृङ्खला "अमूर्त-सांस्कृतिकविरासतां नवीनता" इति पुरस्कारं प्राप्तवती । झाङ्ग वेइ इत्यनेन परिचयः कृतः यत् "हेहे" पुरातनस्य नूतनस्य च एकीकरणस्य सहजीवनस्य च स्थितिं प्रतिनिधियति, तस्य प्रेरणा च सुवर्णमरम्मतस्य कलातः आगच्छति जिन्झी, यथा नाम सूचयति, सुवर्णस्य उपयोगं वस्त्ररूपेण करोति, मरम्मतं च दानकार्यरूपेण करोति एतत् सिरेमिकमरम्मतप्रौद्योगिकी अस्ति, चीनस्य अमूर्तसांस्कृतिकविरासतां च अस्ति सिद्धान्तः अस्ति यत् सिरेमिकखण्डानां किनारेषु वार्निशं प्रयोजयित्वा, खण्डान् बन्धयित्वा, पालिशं कृत्वा तेषां मूलस्थितौ पुनः स्थापनं करणीयम् झाङ्ग वेई अवदत्, "सुवर्णमरम्मतशिल्पस्य मूलं शिल्पिनां प्रकृतेः च 'सहकार्यम्' अस्ति। तेषां प्रकृतेः अनुपालनं करणीयम्, प्रकृत्या सह सम्झौतां कर्तुं च उत्तमौ भवितुमर्हति। एषा स्वाभाविकी मनसः स्थितिः, अद्वितीयाः कलात्मकाः तकनीकाः च सम्यक् ' हेहे'" शृङ्गारानुभवः।”
तस्मिन् एव काले, अयं चाङ्गडे फैशन सप्ताहः पूर्णतया स्थानीयलक्षणानाम् संयोजनं कृत्वा नवीनकथाः कथयति: चीनस्य शीर्षदश डिजाइनरः फेङ्ग संसानः आड़ूपुष्पस्य वसन्तस्य स्वप्नदृश्यं सौन्दर्यं फैशनरूपेण एकीकृत्य "आड़ूपुष्पस्य वसन्तस्य ss2025 उन्नत अनुकूलनसम्मेलनं" आनयत्, चाङ्गडे स्थानीयब्राण्ड् ive "dongting water pearl" इति विषयेण सह, अस्य अनावरणं सितम्बर् २२ दिनाङ्के भविष्यति। तदतिरिक्तं उत्कृष्टफैशनडिजाइनप्रतिभानां अधिकं आविष्कारं संवर्धयितुं च उद्योगे नूतनजीवनशक्तिं रचनात्मकतां च प्रविष्टुं चाङ्गडे फैशनसप्ताहेन प्रथमा "लिउये एलवाई" फैशनडिजाइनप्रतियोगिता अपि आरब्धा स्वर्णपदकविजेता 10,000 युआनस्य बोनसः प्राप्स्यति तथा प्रमाणपत्रम्।
२० सितम्बर् तः २२ सितम्बर् पर्यन्तं चाङ्गडे फैशन महोत्सवस्य समये लियूये लेक टूरिस्ट् प्लाजा फैशन मञ्चे परिणतम् भविष्यति कुलम् देशस्य सर्वेभ्यः प्रायः २००० शौकिया मॉडल् कैटवॉक् इत्यस्मिन् भागं गृह्णन्ति, पारिस्थितिकम् आनयिष्यन्ति, एकः फैशनयुक्तः यात्रा यत् जीवनं, संस्कृतिं च अन्येषां तत्त्वानां सम्यक् एकीकरणं करोति नागरिकाः मित्राणि च टिकटं विना स्वयमेव गत्वा तत् द्रष्टुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया