समाचारं

८१ ई-वाणिज्य-मञ्चैः "बौद्धिकसम्पत्त्याः संरक्षणस्य स्तरस्य उन्नयनविषये आत्म-अनुशासन-सम्मेलने" हस्ताक्षरं कृतम् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर दाई युन
२० सितम्बर् दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनेन "बौद्धिकसम्पत्त्याः संरक्षणस्य स्तरं सुधारयितुम् ई-वाणिज्य मञ्चसञ्चालकानां कृते स्व-अनुशासन-सम्मेलनस्य" (अतः परं "आत्म-अनुशासन-सम्मेलनम्" इति उच्यते) कृते केन्द्रीकृत-हस्ताक्षर-कार्यक्रमः आयोजितः . देशे ८१ ई-वाणिज्यमञ्चाः हस्ताक्षरं कृतवन्तः, तेषु २३ प्रतिनिधिभिः विपण्यविनियमनार्थं राज्यप्रशासने अनुबन्धे हस्ताक्षरं कृतम् अस्मिन् कार्यक्रमे राज्यप्रशासनस्य बाजारविनियमनस्य उपनिदेशकः बाई किङ्ग्युआन् उपस्थितः आसीत् ।
हस्ताक्षरकार्यक्रमे। कवर न्यूज रिपोर्टर दाई युन द्वारा फोटो
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "सम्पत्त्याधिकारव्यवस्थायां सुधारः करणीयः, सर्वेषां स्वामित्वस्य आर्थिकसम्पत्त्याधिकारस्य रक्षणं च कानूनानुसारं समानरूपेण स्थायिरूपेण च" इति प्रस्तावः कृतः एतस्य क्रियाकलापस्य निर्वहनं २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं बौद्धिकसम्पत्त्यशक्तिनिर्माणं प्रवर्धयितुं च विपण्यविनियमनार्थं राज्यप्रशासनेन कृता ठोसकार्याणि अस्ति तथा तन्त्र नवीनीकरणं तथा बौद्धिकसम्पत्त्याः संरक्षणस्य सामाजिकसहशासनं प्रवर्धयति।
"आत्म-अनुशासन-सम्मेलनं" बाजार-विनियमनार्थं राज्य-प्रशासनेन आरब्धं, आयोजितं, प्रचारितं च भवति, एतत् एकं प्रतिबद्धता-दस्तावेजं यत् प्रत्येकं ई-वाणिज्य-मञ्चः स्वेच्छया आत्म-अनुशासनस्य विषये हस्ताक्षरं करोति, कार्यान्वितं च करोति । एतत् दस्तावेजं ई-वाणिज्यमञ्चानां बौद्धिकसम्पत्तिसंरक्षणदायित्वस्य पूर्तये विशिष्टानि आवश्यकतानि स्पष्टीकरोति तथा च व्यापारचिह्नकानूनस्य ई-वाणिज्यकानूनस्य च प्रासंगिकप्रावधानानाम् संचालनक्षमतां वर्धयति।
"आत्म-अनुशासन-सम्मेलने" निर्धारितं यत् ई-वाणिज्य-मञ्चेषु मञ्च-प्रणाली-नियमेषु अधिकं सुधारः करणीयः, कार्य-प्रक्रियासु परिष्कारः करणीयः, तेषां प्रतिबद्धतानुसारं बौद्धिकसम्पत्त्याधिकारस्य रक्षणार्थं च अधिकप्रभाविणः उपायाः करणीयाः सर्वेषु स्तरेषु विपण्यनियामकप्राधिकारिभिः मार्गदर्शनं पर्यवेक्षणं च सुदृढं कर्तव्यं यत् सम्मेलनस्य सामग्रीः प्रभावीरूपेण कार्यान्विता भवति इति सुनिश्चितं भवति।
हस्ताक्षरसमारोहे मञ्चकम्पनीनां प्रतिनिधिभिः "आत्म-अनुशासन-सम्मेलनं" पठित्वा वक्तव्यं दत्तम् । हस्ताक्षर-कार्यक्रमे राज्य-बजार-विनियमन-प्रशासनस्य तथा राज्य-बौद्धिक-संपदा-कार्यालयस्य बौद्धिक-संपदा-संरक्षण-विभागस्य सम्बन्धित-विभाग-ब्यूरो-योः उत्तरदायी-सहचराः भागं गृहीतवन्तः।
प्रतिवेदन/प्रतिक्रिया