समाचारं

कम्प्यूटिंगशक्तिः ५०,००० पी अधिका अस्ति! बीजिंग-कम्प्यूटिंग-शक्ति-अन्तर-संयोजनं, परिचालन-सेवा-मञ्चं च प्रारब्धम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धि-उद्योगस्य तीव्र-विकासेन सह यन्त्र-शिक्षणम्, गहन-शिक्षणम् इत्यादिषु क्षेत्रेषु कम्प्यूटिंग-शक्तेः माङ्गल्यं तीव्रगत्या वर्धते १९ सितम्बर् दिनाङ्के बीजिंगनगरे डिजिटल इन्टेलिजेन्स "नवीन" बीजिंग-अन्तर्जालसम्मेलनं च आयोजितम् अस्मिन् सत्रे बीजिंग-कम्प्यूटिङ्ग्-शक्ति-अन्तर-संयोजन-सञ्चालन-सेवा-मञ्चस्य आरम्भः अभवत् बीजिंगस्य अन्तः बहिश्च, तथा च गणनाशक्तिसंसाधनाः पञ्चाशत् सहस्रं पी (1p प्रति सेकण्ड् १,००० खरबगुणानां गणनावेगस्य बराबरम् अस्ति) अस्य मञ्चस्य माध्यमेन गणनाशक्तिः जलं, विद्युत् इत्यादीनां संसाधनानाम् इव सुलभतया उपयोक्तुं शक्यते
अस्मिन् वर्षे जूनमासे चीनदूरसञ्चारस्य अति-बृहत्-परिमाणस्य तरल-शीतलस्य बुद्धिमान् कम्प्यूटिंग्-समूहस्य बीजिंग-तियान्जिन्-हेबेइ-नगरेषु आधिकारिकतया प्रारम्भः अभवत्, बीजिंग-चाङ्गपिङ्ग-सूचना-बन्दरगाह-कम्प्यूटिङ्ग्-केन्द्रस्य उपयोगे स्थापितः, शिजिंगशान्-इन्टेलिजेण्ट्-कम्प्यूटिङ्ग्-केन्द्रस्य आधिकारिकतया प्रारम्भः च अभवत्. अन्तिमेषु वर्षेषु अङ्कीययुगे कम्प्यूटिंग्-शक्तिः महत्त्वपूर्णः नूतनः गुणः भवति यत् बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्राणां उदयः अस्ति यदि कम्प्यूटिंग्-शक्तिः जलस्य विद्युत्-सदृशस्य च तर्कसंगततया उपयोगाय सज्जा च आवंटनीया इति सर्वेषां आकारानां गणनासंसाधनानाम् समुच्चयार्थं मञ्चस्य आवश्यकता वर्तते ।
संवाददाता ज्ञातवान् यत् बीजिंग-कम्प्यूटिंग-शक्ति-अन्तर-संयोजन-सञ्चालन-सेवा-मञ्चस्य, यत् बीजिंग-नगर-सञ्चार-प्रशासन-ब्यूरो, बीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिकी-ब्यूरो इत्यादिभिः संयुक्तरूपेण परिनियोजितं निर्मितं च, तत् मञ्चं आधिकारिकतया प्रारम्भं जातम् बीजिंग, तियानजिन्, हेबेई, आन्तरिकमङ्गोलिया, तथा च पश्चिमोत्तरक्षेत्रयोः कृते मुख्यमञ्चः व्यापकं कम्प्यूटिंगशक्तिकेन्द्रसुविधा।
मञ्चे पारक्षेत्रीयगणनाशक्तिः कथं प्रसारिता भवेत् ? कम्प्यूटिंग नेटवर्क नवीनता तथा कृत्रिमबुद्धि उपमञ्चे चीनस्य सूचनासञ्चारप्रौद्योगिकी अकादमीयाः क्लाउड् कम्प्यूटिङ्ग् एण्ड् बिग डाटा इन्स्टिट्यूट् इत्यस्य निदेशकः हे बाओहोङ्गः मानकीकरणस्य महत्त्वे बलं दत्तवान् सः अवदत् यत् गणनाशक्तिः परस्परं परिसञ्चरणार्थं मञ्चे एकीकृतमापनविधिभिः अन्तरफलकैः च पार-विषय-पार-वास्तुकला, पार-क्षेत्रीय-सार्वजनिक-गणना-संसाधनानाम् मानकीकरणं, परस्परं च संयोजनस्य आवश्यकता वर्तते, येन ते सार्वभौमिक-गणना-शक्तौ परिणमन्ति | यत् उद्यमाः कदापि उपयोक्तुं शक्नुवन्ति।
एकस्मिन् समये, मञ्चः बुद्धिमान् कम्प्यूटिंगशक्तिसञ्चालनसेवानां संसाधनविनियोगतन्त्राणां च अनुकूलनार्थं विपण्य-उन्मुखसञ्चालनविधिषु अपि निर्भरं भवति, येन कम्प्यूटिंगशक्तिसंसाधनानाम् वितरणं अधिकं उचितं न्याय्यं च भवति मञ्चः एकीकृतगणनाशक्तिसंसाधनपरिचयं परिचयप्रमाणीकरणं च कार्यान्वयति कम्प्यूटिंगशक्तेः पारदर्शिता, अनुसन्धानक्षमता च सुनिश्चित्य।
वर्तमान समये अस्मिन् मञ्चे बीजिंग-नगरस्य अन्तः बहिश्च २९ कम्प्यूटिंग्-विद्युत्-सेवा-प्रदातृणां सङ्ग्रहः कृतः, यत्र कम्प्यूटिङ्ग्-शक्ति-संसाधनाः ५०,०००p-तः अधिकाः सन्ति । मञ्चस्य प्रारम्भः मम देशस्य कम्प्यूटिंग-अन्तर्निर्मित-निर्माणे क्षेत्रीय-समन्वयित-विकासे च महत्त्वपूर्णं सोपानं चिह्नयति, क्षेत्रीय-आर्थिक-एकीकरणस्य प्रवर्धने च महत्त्वपूर्णं बलम् अस्ति |.
अग्रिमे चरणे बीजिंगनगरसञ्चारप्रशासनं प्रासंगिकविभागैः सह संचारं सहकार्यं च सुदृढं करिष्यति, उत्तरक्षेत्रे कम्प्यूटिंगशक्तिपरस्परसंयोजनप्रणाल्याः निर्माणं त्वरितं करिष्यति, कम्प्यूटिंगशक्तिसङ्ग्रहस्य दक्षतां कम्प्यूटिंगशक्तिस्य नवीनं उत्पादकतां च पूर्णं क्रीडां दास्यति, तथा वैश्विक-अङ्कीय-अर्थव्यवस्थायाः कृते एकस्य बेन्चमार्क-नगरस्य निर्माणे सहायतां कुर्वन्ति ।
प्रतिवेदन/प्रतिक्रिया