समाचारं

स्नूकर-क्वार्टर्-फाइनल्-क्रीडायाः जन्म : वु यिजे पुनः ट्रम्पस्य सामना कर्तुं उन्नतवान्, हिगिन्सः दुर्भाग्येन माइलस्टोन्-तः निर्गतः अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य स्नूकर इङ्ग्लैण्ड् ओपन-क्रीडायाः १/८ अन्तिम-क्रीडायाः समाप्तिः अभवत्, ततः क्वार्टर्-फायनल्-क्रीडायाः आधिकारिकरूपेण जन्म अभवत् । चीनदेशस्य पञ्च क्रीडकाः क्वार्टर् फाइनल-क्रीडायां भागं गृहीतवन्तः, परन्तु केवलं वु यिजे एव क्वार्टर्-फायनल्-क्रीडायां प्रविष्टवान् सः पुनः क्वार्टर्-फायनल्-क्रीडायां ट्रम्प-क्रीडायाः सामना करिष्यति । हिगिन्स् इत्यनेन १०० स्ट्रोक् १,००० स्ट्रोक् इत्यनेन भङ्गस्य माइलस्टोन् पूर्णः कृतः, दुर्भाग्येन सः मार्क एलेन् इत्यनेन सह ३-४ इति स्कोरेन पराजितः अभवत्, दुर्भाग्येन सः निर्वाचितः अभवत् । तदतिरिक्तं पाङ्ग जुन्क्सु ३-० अग्रतां प्राप्य क्रमशः चत्वारि क्रीडासु पराजितः अभवत्, ततः क्रिस वाकेलिन् इत्यनेन निर्वाचितः अभवत् ।

अस्मिन् स्पर्धायां पञ्च चीनीयक्रीडकाः शीर्ष १६ मध्ये प्राप्तवन्तः, यथा सी जियाहुई, पाङ्ग जुन्क्सु, गुओ किआङ्ग, वू यिजे, फैन् झेङ्गी च ते सर्वे नूतनपीढीयाः खिलाडयः सन्ति, येन चीनीयस्नूकरस्य उत्तराधिकारिणः सन्ति इति ज्ञायते परन्तु १/८ अन्तिमपक्षे बहवः युवानः क्रीडकाः अवसरान् त्यक्तवन्तः, अन्ते केवलं वु यिजे एव भग्नः अभवत् । युवा खिलाडी वु यिजे इत्यनेन एकस्मिन् स्ट्रोक् मध्ये ९४ अंकाः, ५९ अंकाः, द्वयोः स्ट्रोक् मध्ये ८८ अंकाः च प्राप्ताः सः बेन् वोलास्टन् इत्यस्य स्कोरेन ४-२ इति स्कोरेन बहिः कृत्वा क्वार्टर् फाइनलपर्यन्तं गतः ।

तदनन्तरं वु यिजे पुनः क्वार्टर् फाइनल-क्रीडायां सम्मुखीभवति, अन्तिमे समये वु यिजे इत्यस्य महती अग्रता विपर्यस्तं जातम् इति आशासे सः स्वस्य अनुभवात् शिक्षितुं शक्नोति, प्रतिशोधं पूर्णं कर्तुं च प्रयतितुं शक्नोति। आरम्भानन्तरं पाङ्ग जुन्क्सु इत्यस्य मनसि एकस्मिन् आघाते ८३ अंकाः प्राप्ताः, ३-० अग्रतां प्राप्तवान्, तथापि सः सहसा स्पर्शं त्यक्तवान्, तस्य प्रतिद्वन्द्वी क्रिस वाकेलिन् इत्यनेन दृढं प्रतिआक्रमणं कृत्वा क्रमशः त्रीणि क्रीडाः जित्वा 50+ इत्यस्य त्रयः आघाताः कृत्वा क्रीडां निर्णायकं प्रति कर्षयन्तु। अन्तिमनिर्णायक-क्रीडायां पाङ्ग-जुन्क्सु-इत्यनेन एकस्मिन् आघाते ५१ अंकाः प्राप्ताः, परन्तु तदपि क्रिस-वेकेलिन्-इत्यनेन पाङ्ग-जङ्कु-इत्यस्य ४-३ इति स्कोरेन विपर्ययः कृत्वा क्वार्टर्-फायनल्-पर्यन्तं गतः ।

तदतिरिक्तं गुओकियाङ्गः त्रयः क्रीडासु क्रमशः ०-३ इति स्कोरेन पृष्ठतः अभवत्, परन्तु दुर्भाग्येन निर्णायकक्रीडायां अवसरं त्यक्त्वा सिंहचढा इत्यनेन सह ३-४ इति स्कोरेन पराजितः सी जियाहुई १-३ इति स्कोरेन पृष्ठतः पतित्वा क्रीडां निर्णायकं प्रति कर्षितवान् । एकदा प्रशंसकः झेङ्गी २-१ अग्रतां प्राप्तवान्, परन्तु ततः क्रमशः त्रयः क्रीडाः हारितवान्, ट्रम्पेन सह २-४ इति स्कोरेन पराजितः च । फैन झेङ्गी, सी जियाहुई, गुओ किआङ्ग, पाङ्ग जुन्क्सु च सर्वे दुर्भाग्येन निर्मूलिताः अभवन् यदा ते निर्णायकं क्रीडां हारितवन्तः तदा त्रयः खिलाडयः वास्तवमेव असहायाः आसन्।

अस्य मेलदिवसस्य केन्द्रबिन्दुः हिगिन्स्-मार्क-एलेन्-योः मध्ये प्रबलः संवादः आसीत्, ततः सः एकस्मिन् एव स्ट्रोक्-मध्ये १०८ अंकाः १०५ अंकाः च प्राप्तवान् broke 100. ·हिगिन्स् इतिहासे द्वितीयः खिलाडी अभवत् यः रोनी ओ'सुलिवन् इत्यस्य पश्चात् १,००० स्ट्रोक् मध्ये शतकं कृतवान् । दुर्भाग्येन हिगिन्स् निर्णायकक्रीडायां अवसरं त्यक्त्वा मार्क एलेन् इत्यनेन सह ३-४ इति स्कोरेन पराजितः अभवत्, सः दुर्भाग्येन माइलस्टोन् रात्रौ निर्वाचितः अभवत्, क्वार्टर् फाइनलं च त्यक्तवान् ।

अन्येषु मेलनेषु नील राबर्टसनः रॉस् मुइर् इत्यस्य स्कोरं ४-१ इति स्कोरेन निर्मूलितवान्, बैरी हॉकिन्स् इत्यनेन नूतनविश्वविजेता काइरेन् विल्सन् ४-२ इति स्कोरेन पराजितः । अस्मिन् स्पर्धायां सर्वे शीर्षाष्टाः खिलाडयः जन्म प्राप्नुवन् क्वार्टर्-फाइनल्-क्रीडायां विशिष्टाः मेलनानि सन्ति : जुड् ट्रम्पः बनाम वू यिजे, मार्क सेल्बी बनाम सिंह चढा, मार्क एलेन् बनाम क्रिस वेकेलिन्, निक राबर्टसनः बनाम बैरी हॉकिन्स् । क्वार्टर्-फाइनल्-क्रीडा अग्रिमे मैच-दिने भविष्यति, क्वार्टर्-फाइनल्-क्रीडा च बेस्ट-ऑफ-९-गेम्-प्रणालीं स्वीकुर्वति इति अहं वु यिजे-इत्यस्य शुभकामनाम् अनुभवामि!