समाचारं

लेबनानदेशस्य संचारसाधनानाम् विस्फोटः अभवत्, शेन्झेन् हुआकियाङ्गबेइ च अप्रत्याशितरूपेण "विस्फोटः" अभवत्? रिपोर्टरस्य वास्तविकं अन्वेषणम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रक्तरंजितः मध्यपूर्वः ।

अन्तिमेषु दिनेषु लेबनानदेशे पेजर्, वाकी-टॉकी इत्यादीनां संचारसाधनानाम् विस्फोटाः विश्वं स्तब्धं कृतवन्तः। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनान, अमेरिका इत्यादिषु देशेषु सूचितस्रोताः अवदन् यत् १७ दिनाङ्के अपराह्णे सम्पूर्णे लेबनानदेशे युगपत् पेजरविस्फोटाः अभवन् तथा च इजरायलस्य गुप्तचरसंस्थायाः बहूनां जनानां मृत्योः कारणम् अभवत् कतिपयेभ्यः मासेभ्यः पूर्वं लेबनानदेशे हिजबुल-सङ्घस्य कृते विदेशेषु स्थितायाः कम्पनीतः पेजर्-इत्यस्य आदेशं दत्तवान् ।

पेजरः ग्रेनेड्रूपेण परिणतः इति केचन मन्यन्ते यत् एतत् आक्रमणं "घोरं पूर्वानुमानं" स्थापितवान् ।

आश्चर्यवत्, विस्फोटस्य वैश्विकं ध्यानं आकर्षितस्य अनन्तरं शेन्झेन् हुआकियाङ्गबेई, "वैश्विकविद्युत्-विपणनस्य केन्द्रम्" संचार-उपकरणानाम् "विस्फोट-आदेशानां" अफवासु सम्मिलितः आसीत्

सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् विगतदिनद्वये विपण्यां अफवाः आसन् यत् लेबनान-सञ्चार-उपकरण-विस्फोटस्य प्रभावात् "हुआकियाङ्गबेइ-नगरे अचानकं आदेशानां विस्फोटः भवति । बहवः उत्पादाः सम्पूर्णप्रक्रियायाः आवश्यकता वर्तते चीनदेशे उत्पादितम्, तृतीयदेशस्य घटकानां च अनुमतिः नास्ति” इति ।

सीसीटीवी न्यूज इत्यस्य अनुसारं १९ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन उक्तं यत् देशे संचारसाधनानाम् विस्फोटेषु ३७ जनाः मृताः, २,९३१ जनाः घातिताः च। बहवः जनाः अवदन् यत् ते भयभीताः सन्ति, मोबाईल-फोन-बैटरी-आदि-प्रयोगं कर्तुं न साहसं कुर्वन्ति केचन इलेक्ट्रॉनिक-उत्पाद-भण्डार-स्वामिनः अवदन् यत् सावधानतायाः कारणात् ते अस्थायीरूपेण केचन संचार-उपकरणाः अलमारयः निष्कासितवन्तः

संयुक्तराष्ट्रसङ्घस्य लेबनानदेशस्य स्थायीमिशनेन तस्मिन् दिने संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः कृते प्रेषितपत्रे उक्तं यत् लेबनानसर्वकारस्य प्रारम्भिकजागृत्या देशे आगमनात् पूर्वं संचारसाधनं विस्फोटकं प्रत्यारोपितं इति ज्ञातम्, कश्चन च इलेक्ट्रॉनिकसन्देशान् प्रेषितवान् तस्य विस्फोटनार्थं उपकरणम् ।

तथा च किं एतेषां इलेक्ट्रॉनिक-उत्पादानाम् विस्फोटाः वास्तवमेव हुआकियाङ्गबेइ-नगरे पेजर्-वाकी-टॉकी इत्यादीनां संचार-उपकरणानाम् विक्रयं चालयन्ति?

२० सितम्बर्-मासस्य प्रातःकाले सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकः संवाददाता हुआकियाङ्गबेइ-नगरस्य अनेकविपण्यं गत्वा केषुचित् तृतीयपक्षीय-ई-वाणिज्य-मञ्चेषु सम्प्रति विक्रयणार्थं नूतनाः पेजर्-इत्येतत् न सन्ति

हुआकियाङ्गबेई-विपण्ये वाकी-टॉकी-विक्रयणं कुर्वन्तः काउण्टर-व्यापारिणः सर्वे अवदन् यत् सम्प्रति "आदेशेषु उदयः" नास्ति । संवाददाता अपि घटनास्थले दृष्टवान् यत् कतिपयानि वाकी-टॉकी-विक्रय-काउण्टर्-स्थानानि अत्यन्तं निर्जनाः सन्ति ।

एकः वाकी-टॉकी-विक्रेता पत्रकारैः सह उक्तवान् यत् - "वाकी-टॉकी-विस्फोटस्य सम्भावना अत्यन्तं लघु अस्ति । अहम् एतावता वर्षेभ्यः वाकी-टॉकी-व्यापारे अस्मि, अहं च कदापि विस्फोटस्य विषये न श्रुतवान् । यथा, लिथियम-बैटरी इत्यस्य इदं वाकी-टॉकी नाममात्रेण १५०० mah अस्ति, परन्तु वस्तुतः केवलं ८०० mah अस्ति it’s about milliamps and it will never explode for no reason.”

मध्यपूर्वदेशात् तथाकथिताः तात्कालिकाः आदेशाः न प्राप्ताः, सर्वं योजनानुसारं प्रचलति इति अपि वणिक् अवदत्। संवाददाता आगतानां अन्येषां कतिपयानां वाकी-टॉकी-व्यापारिणां सम्मुखीभूता स्थितिः मूलतः समाना एव तथापि केचन व्यापारिणः अवदन् यत् एतत् अद्यापि घटनायाः प्रारम्भिकपदे एव भवितुम् अर्हति तथा च ते "आदेशानां विस्फोटस्य" सम्भावनां न निराकरोति भविष्य।

तदतिरिक्तं हुआकियाङ्गबेई-विपण्यस्य वास्तविक-भ्रमणकाले संवाददातारः अपि आविष्कृतवन्तः यत् बहवः व्यापारिणः वास्तवमेव लेबनान-सञ्चार-उपकरण-विस्फोटस्य सम्भाव्य-प्रभावस्य विषये चर्चां कुर्वन्ति स्म