समाचारं

६ अरबपर्यन्तं क्वेइचौ मौटाई इत्यस्य योजना अस्ति यत् सः भागानां पुनः क्रयणं करिष्यति, सूचीकरणात् परं २३ वर्षेषु प्रथमवारं पुनर्क्रयणं कार्यान्वितवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचीकरणात् परं २३ वर्षेषु प्रमुखः लाभांशदातृः क्वेइचौ मौताई प्रथमवारं भागस्य पुनः क्रयणस्य घोषणां कृतवान् ।

अद्य सायंकाले kweichow moutai इत्यनेन एकां घोषणापत्रं जारीकृतं यत् कम्पनी केन्द्रीकृतबोलीव्यवहारद्वारा कम्पनीयाः भागानां पुनः क्रयणस्य योजना अस्ति धनस्य स्रोतः कम्पनीयाः स्वकीयः निधिः अस्ति कम्पनीयाः शेयरमूल्यं रद्दीकर्तुं न्यूनीकर्तुं च अस्ति पुनर्क्रयणयोजना इति ।

घोषणा दर्शयति यत् कम्पनीयाः वर्तमानकुलशेयरपूञ्जी १.२५६ अर्बभागानाम् आधारेण गणना कुलपुनर्क्रयणनिधिः आरएमबी ३ अरब (समावेशी) इत्यस्मात् न्यूनं न भवति तथा च ६ अरब आरएमबी (समावेशी) इत्यस्मात् अधिकं न भवति इति आधारेण भवति, तथा च the repurchase price upper limit being 1,795.78 yuan/share , शेयरपुञ्जे परिवर्तनस्य संख्या 1.6706 मिलियन शेयर्स् यावत् न्यूनीभवति इति अपेक्षा अस्ति पुनर्क्रयणस्य रद्दीकरणस्य च अनन्तरं कम्पनीयाः कुलशेयरपूञ्जी 1.255 अरब शेयर्स् तः न्यूनीभवति इति अपेक्षा अस्ति १.२५३ अर्बं भागं यावत् ।

घोषणानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः कुलसम्पत्तयः २७९.२०७ अरब आरएमबी, सूचीकृतकम्पन्योः भागधारकाणां कृते आरोपणीयाः शुद्धसम्पत्तयः २१८.५७६ अरब आरएमबी, नकदं नकदसमतुल्यञ्च १४५.२६७ अरब आरएमबी आसीत् अस्य शेयरपुनर्क्रयणस्य कृते ६ अरब आरएमबी इत्यस्य पूंजीसीमा पूर्णतया उपयुज्यते इति कल्पयित्वा, पुनर्क्रयणनिधिः ३० जून २०२४ यावत् कम्पनीयाः कुलसम्पत्त्याः प्रायः २.१४८९% भागं भवति, यत् सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धसम्पत्त्याः २.७४५०% भागः अस्ति , नगदं तथा समतुल्यस्य ४.१३०३% ।

क्वेइचोव मौताई इत्यनेन घोषणायाम् उक्तं यत् अस्य शेयरपुनर्क्रयणस्य उद्देश्यं कम्पनीयाः निवेशकानां च हितस्य रक्षणं निवेशविश्वासं च वर्धयितुं वर्तते।

ऐतिहासिकदृष्ट्या क्वेइचौ मौताई मुख्यतया निवेशकानां कृते लाभांशरूपेण पुनः दत्तवान् अस्ति तथा च सः प्रसिद्धः बृहत् लाभांशदाता अस्ति । विन्ड्-दत्तांशस्य अनुसारं क्वेइचो मौटाई इत्यस्य सूचीकरणात् परं सञ्चितलाभांशराशिः २३२.६ अरब युआन् अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के क्वेइचो मौताई इत्यनेन "२०२४-२०२६ नकदलाभांशप्रतिफलनयोजना" इति घोषितम् तस्मिन् वर्षे मूलकम्पनी सिद्धान्ततः प्रतिवर्षं द्विवारं लाभांशं वितरितम् आसीत् ।

इदं पुनर्क्रयणं क्वीचौ मौताई इत्यस्य कृते स्वस्य स्टॉकमूल्यं निर्वाहयितुम् अपि महत्त्वपूर्णं साधनं गण्यते मेमासात् आरभ्य स्टॉकस्य मूल्यं स्पष्टं न्यूनतां दर्शयति /share, प्रायः १,२४५.८३ युआन्/शेयरस्य अभिलेखः । अद्यतनसमाप्तिपर्यन्तं क्वेइचो मौटाई इत्यस्य शेयरमूल्यं प्रतिशेयरं १,२६३.९२ युआन् इति मूल्ये अस्मिन् वर्षे २५% अधिकं न्यूनीकृतम् अस्ति ।

स्टॉकमूल्यस्य अतिरिक्तं मौटाई इत्यस्य मूल्यं पुनः प्रबलं नास्ति । अद्यतनस्य मद्यस्य मूल्येषु प्रकटितं नवीनतमं थोकसन्दर्भमूल्यं दर्शयति यत् २०२४ तमे वर्षे फेइटियन मौटाई इत्यस्य मूल्यं २,३६५ युआन्/बोतलम् इति ज्ञापितं, यत् पूर्वदिने एवम् अस्ति , पूर्वदिनात् अन्यत् २० युआन् न्यूनम् ।

तदतिरिक्तं, समाचारानुसारं बीजिंग-नगरस्य बहवः स्कैलपर्-जनाः अवदन् यत् ते ड्रैगन-वर्षस्य मौटाई-इत्यस्य पुनःप्रयोगं न कुर्वन्ति, यत् थोक-मूल्यं प्रस्ताव-मूल्यात् (२,४९९ युआन्/बोतल) अधः पतितम् इति, मद्य-व्यापारिणः च चिन्तिताः सन्ति मौतई इत्यस्य अनन्तरं मूल्यप्रवृत्तेः विषये।

मद्यउद्योगस्य टिप्पणीकाराः अवदन् यत् मौताई-विपण्यमूल्यानां परिवर्तनं मुख्यतया विपण्यां आर्थिकवातावरणे च परिवर्तनेन प्रभावितं भवति शेशे, गुओजियाओ १५७३, वुलियान्ग्ये च वर्तमानपुनःप्रयोगमूल्यानि अपि सुस्ताः सन्ति, तथा च स्कैलपर्-जनाः सांस्कृतिक-रचनात्मक-उत्पादानाम् अपि अस्वीकारं कर्तुं आरब्धाः सन्ति सर्वाणि मद्यनिर्माणकेन्द्राणि। अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य वसन्तमहोत्सवस्य च पूर्वं मद्यस्य माङ्गल्यम् अद्यापि तुल्यकालिकरूपेण मन्दं भविष्यति इति अपेक्षा अस्ति, अस्माभिः च विशिष्टस्थितिः प्रतीक्षितव्या।