समाचारं

हेबेईनगरस्य एकस्मात् दर्शनीयस्थलात् ३५ वर्षीयः पुरुषः बहुदिनानि यावत् अदृश्यः अस्ति तस्य परिवारेण उक्तं यत् सः अधुना एव पदोन्नतिं प्राप्तवान् अस्ति तथा च तस्य द्वौ बालकौ अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हेबेई-नगरस्य एकः नेटिजनः बाओडिङ्ग्-नगरस्य बैशी-पर्वत-दृश्यक्षेत्रे प्रवेशं कृत्वा स्वस्य चचेरे भाजस्य सम्पर्कं त्यक्तवान् इति विडियो स्थापितवान्, यत् ध्यानं आकर्षितवान् ।

भिडियो प्रकाशकः अवदत् यत् तस्य मातुलपुत्रस्य सम्पर्कः हेबेई-प्रान्तस्य बाओडिङ्ग्-नगरस्य बैशी-पर्वत-दृश्यक्षेत्रे १३ सितम्बर्-दिनाङ्के त्यक्तः, अद्यापि कोऽपि वार्ता नास्ति

लापता व्यक्तिसूचनायाः विषयवस्तु दर्शयति यत् मातुलपुत्रः १३ सेप्टेम्बर् दिनाङ्के कम्पनीतः एकं दिवसं अवकाशं गृहीतवान्, परन्तु स्वपरिवारं अवदत् यत् सः कार्यं कर्तुं गच्छति, अतिरिक्तसमयं कार्यं कर्तव्यं च, गृहात् निर्गत्य कदापि न आगतः। १४ दिनाङ्के परिवारेण मातुलपुत्रस्य बैकअप सेलफोने ज्ञातं यत् मातुलपुत्रेण बैकअप सेलफोने दुर्वार्ता प्रेषिता, तस्य च कारस्य च स्थानं प्रेषितम्, येन ते बैशी पर्वतदृश्यक्षेत्रे सन्ति इति ज्ञातम् "कोऽपि न लब्धः। मोबाईलफोनः १६ दिनाङ्के निष्क्रियः अभवत्। यतः पर्वते अस्ति, तस्मात् स्थानं समीचीनं नास्ति। अहं साहाय्यं प्राप्नुयाम् इति आशासे। मम मातुलः परिवारे एकमात्रः पुत्रः अस्ति, तस्य द्वौ प्रियौ बालकौ अस्ति .अस्मिन् वर्षे सः केवलं ३० वर्षाणां प्रारम्भे एव अस्ति।"

१९ सितम्बर् दिनाङ्के संवाददाता लापतासूचनायाः प्रकाशकायाः ​​सुश्री डोङ्ग इत्यस्याः सम्पर्कं कृतवान् सा अद्यापि कोऽपि वार्ता वा प्रगतिः वा नास्ति इति प्रकटितवती। निगरानीयदृश्यानि ज्ञातवन्तः यत् मम मातुलः १३ सितम्बर् दिनाङ्के सायं ३ वा ४ वा वादने बैशी पर्वतदृश्यक्षेत्रे केबलकारं गृहीत्वा पर्वतस्य उपरि आरोहणं कृतवान् निगरानीयकैमरेण गत्वा निगरानीयकैमरेण तं पर्वतात् अधः गच्छन् वा दृश्यक्षेत्रं त्यक्त्वा वा न गृहीतम् । परदिने परिवारः स्वमातुलपुत्रेण सह सम्पर्कं कर्तुं न शक्नोति इति ज्ञात्वा कारस्य स्थानं पश्यन् सः नगरात् बहिः अस्ति इति ज्ञात्वा तत्क्षणमेव कञ्चित् अन्वेष्टुं प्रस्थिताः कञ्चित् अन्विष्यमाणः अहं ज्ञातवान् यत् मम मातुलपुत्रः यस्मिन् दिने सम्पर्कं त्यक्तवान् तस्मिन् दिने गृहे स्थिते बैकअप-मोबाइल-फोने बैशी-पर्वत-दृश्य-क्षेत्रस्य स्थानं प्रेषितवान् "ततः अहं दूरभाषस्य उत्तरं दातुं त्यक्तवान्, ततः सेप्टेम्बर्-मासस्य १६ दिनाङ्के दूरभाषः पूर्णतया निष्क्रियः अभवत् । दूरभाषस्य निष्क्रियीकरणात् पूर्वं मोबाईलसञ्चारस्य आधारेण स्थापनं बहु समीचीनं नासीत् । पुलिसैः उक्तं यत् स्थितिनिर्धारणं १० तः १५ किलोमीटर् यावत् निष्क्रियं भवितुम् अर्हति .

"मम मातुलपुत्रः अवदत् यत् निवेशनेन सा धनहानिम् अकरोत् स्यात्, अनुमानं कृत्वा यत् एतत् लक्षशः अस्ति, तस्याः मनोदशा च सुश्री डोङ्गः न आसीत् इति। अहं ११ सेप्टेम्बर् दिनाङ्के एव पदोन्नतिं प्राप्तवान्, बोनस् प्राप्तवान्, मम परिवाराय रक्तानि लिफाफानि अपि दत्तवान् । "वयं अनुमानं कुर्मः यत् पदोन्नतिानन्तरं धनहानिः अभवत्।"

सुश्री डोङ्ग इत्यनेन प्रकटितं यत् परिवारस्य सदस्यैः स्थानीय-उद्धार-दलेन सह सम्पर्कः कृतः यतः एषा घटना पर्वत-स्थले एव अभवत्, उद्धार-उपकरणं च सीमितम् अस्ति, तस्मात् उद्धार-दलः सहायतां दातुं न शक्नोति। व्यावसायिक उद्धारबलानाम् समर्थनं प्राप्नुमः इति आशास्महे। "यतो हि पर्वतीयक्षेत्रेषु अन्वेषण-उद्धार-कुक्कुरानाम्, व्यावसायिक-उपकरणानाम् आवश्यकता भवति, परन्तु ते स्थानीयतया न उपलभ्यन्ते।"

संवाददाता बैशी पर्वतदृश्यक्षेत्रं बहुवारं आहूतवान्, परन्तु कर्मचारिणः अवदन् यत् ते अस्पष्टाः, प्रकटयितुं असुविधाजनकाः च सन्ति। बैशीशानपुलिसस्थानकस्य कर्मचारीः पत्रकारैः सह अवदन् यत् ते सम्प्रति कस्यचित् अन्वेषणं कुर्वन्ति।

२० सितम्बर् दिनाङ्के बीजिंग न्यूज इत्यस्य अनुसारं लाययुआन् काउण्टी पार्टी समितिस्य प्रचारविभागात् संवाददातृभिः ज्ञातं यत् अद्यापि अन्वेषणं प्रचलति। सम्प्रति प्रासंगिकविभागाः कम्बल-अन्वेषणार्थं विविध-पद्धतीनां उपयोगं कुर्वन्ति, अग्रिमः सोपानः अन्वेषण-उद्धार-प्रयासानां वर्धनं भविष्यति ।