समाचारं

डोङ्ग युहुई "मूनकेक काण्ड" विवादे सम्बद्धः अस्ति, तथा च ३० वर्षाणि यावत् उत्तराधिकाररूपेण प्राप्ता मकाऊ पुर्तगाली पञ्जीकरणव्यवस्था केवलं ११ वर्षाणि पुराणी अस्ति?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं सत्यम् ? अस्मिन् समये हुई-रोगयुक्ताः जनाः "पलायनं" कर्तुं शक्नुवन्ति वा ?

पाठ |

याङ्गभ्रातुः "चन्द्रकविवादः" बहु कोलाहलं जनयति, परन्तु सत्यं अद्यापि न प्रकाशितम्। डोङ्ग युहुई इत्यनेन विक्रीतस्य अन्यस्य मध्यशरदस्य चन्द्रकेक्सस्य विषये अद्यैव प्रश्नः कृतः यत् सः "उपभोक्तृणां भ्रमम्" कर्तुं एतादृशमेव युक्तिं प्रयुक्तवान् ।

वस्तु एतादृशी अस्ति केचन नेटिजनाः सूचितवन्तः यत् अद्यतने "walking with fai" इति लाइव प्रसारणकक्षे "macau portuguese liuxin custard mooncake" इति उत्पादस्य अनुशंसा बहुवारं कृता अस्ति तथा च प्रचारे पुनः पुनः उक्तं यत् macau portuguese is it is a time- इति। honored brand in macau, with long queues at offline stores, परन्तु वस्तुतः अनेके नेटिजनाः अवदन् यत् ते मकाऊनगरे एतस्य ब्राण्डस्य विषये कदापि न श्रुतवन्तः।

केचन नेटिजनाः अवदन् यत् "मकाऊ ​​पुजी" इत्यनेन मकाऊ-नगरे भण्डारः न उद्घाटितः, तस्य प्रसंस्करणं निर्माता च झुहाई पुजी फूड् कम्पनी लिमिटेड् इति ब्राण्ड्-नाम विहाय मकाऊ-नगरेण सह प्रत्यक्षतया सम्बद्धं न दृश्यते पार-क्षेत्रीयपञ्जीकरणस्य मुख्यभूमि-ओईएम-उत्पादनस्य च प्रतिरूपं प्रायः "मेइचेङ्ग मूनकेक" इत्यस्य समानं भवति यत् जिओ याङ्गस्य विक्रयोत्तरप्रतिष्ठायाः "पतनं" जातम्, यत् बहु ध्यानं आकर्षितवान् अस्ति

उल्लेखनीयं यत् किचाचा तथा किक्सिन्बाओ इत्यादीनां मञ्चानां आँकडानां अनुसारं यद्यपि "मकाऊ ​​पुजी फूड् कम्पनी, लिमिटेड्" इत्यस्य स्थितिः "अद्यापि पञ्जीकृता" अस्ति तथापि तया 31 मे, 2024 दिनाङ्के "निष्क्रियक्रियाकलापस्य" कृते आवेदनं कृतम् अस्ति हाङ्गकाङ्ग-कम्पनी-अध्यादेशस्य धारा ३२७ए-अनुसारं कम्पनी विशेषसंकल्पद्वारा कार्याणि स्थगयितुं निर्णयं कर्तुं शक्नोति, परन्तु क्रियाकलापं निलम्बयितुं एकः शर्तः अस्ति यत् "कम्पनी कार्याणि निरन्तरं कर्तुं असमर्था अस्ति अथवा अस्थायीरूपेण कार्याणि स्थगयति" इति

अनेन उपभोक्तृषु तेषां उत्पादानाम् गुणवत्तायाः विषये चिन्ता उत्पन्ना अस्ति । किं सत्यम् ? अस्मिन् समये हुई-रोगयुक्ताः जनाः "पलायनं" कर्तुं शक्नुवन्ति वा ?

मकाऊ पुर्तगाली जर्नल् तत्कालं अफवाः खण्डयति, गुणवत्तायाः समस्या नास्ति इति च वदति

नेटिजन्स् इत्यस्य मते डोङ्ग युहुई इत्यस्य भण्डारे विक्रीयमाणानां मूनकेक् उत्पादानाम् मूल्यं प्रतिपेटी १०८ युआन् भवति । पैकेजिंग् दर्शयति यत् निर्माता "macau puji food co., ltd" अस्ति तथा च निर्माता "zhuhai puji food co., ltd" अस्ति तथा च उत्पत्तिस्थानं zhuhai, guangdong अस्ति। १९ सितम्बर् दिनाङ्के "युहुई पीर्" इत्यस्य ग्राहकसेवायाः कथनमस्ति यत्, सा खलु एतत् चन्द्रमाकं विक्रीतवती, तथा च स्थितिविषये इमान्दारं प्रतिक्रियां दास्यति, सुधारणं च करिष्यति यथा चन्द्रकेषु गुणवत्तायाः समस्याः सन्ति वा इति, ग्राहकसेवा अवदत् यत्... उत्पादचयनदलस्य सख्यं नियन्त्रणं कृतम् अस्ति कृपया चिन्ता न कुर्वन्तु।

यथा यथा जनमतं किण्वनं भवति स्म तथा तथा "मकाऊ ​​पुर्तगाली जर्नल्" इत्यनेन अफवानां तत्कालं खण्डनं कर्तुं आरब्धम् । वेइबो-खातेन "पुजी स्मारिका" इत्यनेन एकं वक्तव्यं प्रकाशितं यत् मूनकेकस्य गुणवत्तायाः समस्यायाः शङ्का अस्ति इति ऑनलाइन-अफवाः मिथ्यासूचनाः सन्ति मकाऊ-पञ्जीकृत उद्यमः "macau puji food co., ltd." इत्यनेन उक्तं यत् केचन मीडियाः अनजानेन हाङ्गकाङ्ग-नगरे पञ्जीकृतं "macau puji mooncakes" इत्यस्य उत्पादकरूपेण भ्रमितवन्तः the reported hong kong-registered company the कम्पनी अस्माकं कम्पनी च द्वौ परिचालनसंस्थाौ स्तः येषां कोऽपि सम्बन्धः नास्ति।

पुजी-प्रमुख-भण्डारस्य ग्राहकसेवायाम् अनुसारं ते केवलं मकाऊ-झुहाई-देशयोः पञ्जीकृताः सन्ति हाङ्गकाङ्ग-नगरे पञ्जीकृता कम्पनी अन्यैः पञ्जीकृता अस्ति, सा च नकली-पञ्जीकरणसूचना अस्ति प्रमुखभण्डारेण सह सम्बद्धः "macau puji food co., ltd shows that "macau puji" व्यापारचिह्नस्य पञ्जीकरणदिनाङ्कः नवम्बर् १०, २०२१ अस्ति, तथा च नवम्बर् १०, २०२८ पर्यन्तं वैधः भविष्यति ।

वक्तव्ये इदमपि उक्तं यत्, "अस्माकं कम्पनी मकाऊनगरे वास्तविकं वैधं च व्यापारचिह्नपञ्जीकरणं करोति, तथा च झुहाईनगरे निर्मातृणां सह प्राधिकरणसन्धिः अस्ति। मुख्यभूमियां विक्रीयमाणाः 'मकाऊ पुजी मूनकेक्स्' सर्वे ' puji brand', and are produced by उत्पादनस्य सख्यं निरीक्षणं मकाऊ puji food co., ltd.

अफवाह-खण्डन-वक्तव्यस्य प्रकाशनानन्तरं मकाऊ-पुजी-डौयिन्-एङ्करः नेटिजन्स्-सन्देशानां प्रतिक्रियां दत्त्वा अवदत् यत् चन्द्र-केक्स्-इत्यस्य ध्यानं आकर्षयितुं बहुपूर्वं मकाऊ-पूजी-इत्यनेन स्वस्य विविध-पेस्ट्री-बिस्कुट-इत्यनेन निष्ठावान् उपभोक्तृणां समूहः आकृष्टः आसीत् अस्मिन् वर्षे चन्द्रकेक्सस्य विक्रयः खलु उत्तमः अस्ति, डोङ्ग युहुई इत्यस्य साहाय्येन ते पूर्वमेव विक्रीताः। सम्पूर्णजालतः लिक्सिन् मूनकेक-उत्पादानाम् अपसारणस्य विषये संशयस्य सम्मुखे एंकरः अवदत् यत् उत्पादाः विक्रीताः, निरुद्धाः च, आगामिवर्षे एव विक्रयणं निरन्तरं भविष्यति इति।

तृतीयपक्षस्य आँकडा मञ्चस्य सिकाडा मामा इत्यस्य आँकडानुसारं अस्मिन् समये बहु ध्यानं आकर्षितवान् liuxin custard mooncake विगतमासे मकाऊ puji douyin चैनले सर्वाधिकं विक्रयणं कृतवान् उत्पादः अस्ति, यस्य सञ्चितविक्रयः २५ लक्षं यावत् अभवत् ५० लक्ष युआन् यावत् । अस्मिन् एव काले आधिकारिकस्य मकाऊ-पुजी-डौयिन्-भण्डारस्य सञ्चित-सजीव-प्रसारण-विक्रयः एककोटि-युआन्-तः २५ मिलियन-युआन्-पर्यन्तं भवति स्म ।

लाइव स्ट्रीमिंग् इत्यस्य अतिरिक्तं मकाऊ पुजी डौयिन् इत्यत्र सर्वाधिकविक्रयित-उत्पादः बिस्कुटस्य स्नैक्-उपहारपेटिकानां च समुच्चयः अस्ति, यस्य मूल्यं ९९ युआन् अस्ति, यस्य सञ्चितविक्रयः ५५२,००० युआन् यावत् भवति डौयिन्-भण्डारे मकाओ-पूजी-नगरस्य विविध-शॉर्टब्रेड्-पेस्ट्री-इत्यस्य सञ्चितविक्रयः दशसहस्राणि युआन्-रूप्यकाणि यावत् अभवत् । "macau puji liuxin custard mooncake" उत्पादाः न केवलं "walking with fai" लाइव प्रसारणकक्षस्य माध्यमेन विक्रीयन्ते, अपितु "make a friend" इत्यादिषु बहुषु लाइव प्रसारणकक्षेषु अपि विक्रीयन्ते

३० वर्षाणां धरोहरयुक्तः काल-सम्मानितः ब्राण्ड् इति प्रसिद्धः अयं व्यापारचिह्नः केवलं ११ वर्षाणि यावत् पञ्जीकृतः अस्ति

मकाऊ पूजी इत्यस्य आधिकारिकसार्वजनिकलेखे बहुविधप्रचारपरिचयानाम् अनुसारं "समयसम्मानितः ब्राण्ड्" मकाऊपूजी पारम्परिकनिर्माणप्रौद्योगिक्याः उपरि निर्भरं भवति यत् "३० वर्षाणाम् अधिकं कालात् विरासतां प्राप्तम्" अस्ति २०२२ तमे वर्षे एव ब्राण्डस्य ऑनलाइन-दैनिकविक्रयः १४ लक्षं युआन्-रूप्यकाणि अतिक्रान्तवान् । २०२२ तमस्य वर्षस्य जुलैमासे मकाऊ-पुजी-नगरस्य प्रथमः अफलाइन-भण्डारः आधिकारिकतया झुहाई-नगरे उद्घाटितः । वर्षाणां विस्तारस्य अनन्तरं मकाऊ पुजी इत्यनेन झुहाई-मकाऊ-नगरयोः विभिन्नेषु पर्यटन-यान-चतुष्पथेषु ५ भण्डाराः उद्घाटिताः ।

यद्यपि प्रचारार्थं मकाओ पुजी "३० वर्षाणाम् अधिकविरासतां"युक्तः "समयसम्मानितः ब्राण्ड्" इति दावान् करोति तथापि ब्राण्डस्य बहवः घरेलुव्यापारचिह्नाः प्रथमवारं २०१३ तमे वर्षे पञ्जीकृताः ।विगतपञ्चवर्षेषु एव पञ्जीकृताः ऑनलाइन चैनल् मार्गेण विक्रयणं उद्घाटितवान् तथा च उत्पादानाम् प्रथमसमूहः सञ्चितः प्रशंसकाः क्रमेण अफलाइन गच्छन्ति।

तस्मिन् एव काले "झुहाई पूजी फूड् कम्पनी लिमिटेड्" (अतः परं "झुहाई पूजी" इति उच्यते) इत्यस्य पृष्ठतः स्थापिता फाउण्ड्री अपि जनमतस्य केन्द्रबिन्दुः अभवत्

tianyancha app दर्शयति यत् zhuhai puji इत्यस्य स्थापना दिसम्बर 2014 तमे वर्षे अभवत्।इदं मकाऊविशेषतानां, स्नैक्सस्य, विशेषतानां च अनुसंधानविकासं, उत्पादनं, विक्रयणं च एकीकृत्य विशालः खाद्य उद्यमः अस्ति। कानूनी प्रतिनिधिः यान गुओरोङ्गः अस्ति, यस्य पंजीकृतराजधानी एककोटियुआन् अस्ति, यस्याः संयुक्तरूपेण यान् गुओरोङ्गः फू किउलान् च सन्ति । पेस्ट्री-उत्पादानाम् ३०० तः अधिकाः श्रेणयः सन्ति, झुहाई पुजी इत्यत्र ३०,००० वर्गमीटर्-अधिकक्षेत्रं व्याप्य उत्पादनकार्यशाला अस्ति, अनेकाः स्वचालित-उत्पादन-रेखाः च सन्ति

यादृच्छिकनिरीक्षणसूचना दर्शयति यत् २०२२ तमस्य वर्षस्य फरवरी-अगस्त-मासयोः कम्पनीयाः यादृच्छिकनिरीक्षणपरिणामद्वयं "सुधारं कर्तुं आदेशः दत्तः, सुधारणं च सम्पन्नम्" इति बौद्धिकसम्पत्त्याः सूचनाः दर्शयति यत् कम्पनी सफलतया अनेके "पु जी दैनिक" तथा "पु जी" व्यापारचिह्नानि पञ्जीकृतवती अस्ति।

झुहाई पुजी इत्यस्य नारा दर्शयति यत् पुजी पारम्परिकशिल्पस्य उत्तराधिकारं प्राप्नोति तथा च अन्तर्जालस्य भौतिकभण्डारस्य च उपयोगं वाहकरूपेण अफलाइन तथा ऑनलाइन थोकविक्रयं कर्तुं करोति। ज्ञातव्यं यत् २०१९ तमस्य वर्षस्य आरम्भे झुहाई पूजी इत्यस्य खाद्यसंयोजकनिर्माणस्य अनुज्ञापत्रं न प्राप्य खाद्यसंयोजकनिर्माणे संलग्नस्य कारणेन झुहाई मार्केट् पर्यवेक्षणप्रशासनब्यूरो इत्यनेन ५०,००० युआन् दण्डः कृतः

यदा मकाऊ-पुर्तगाली-सम्वादकः सक्रियरूपेण "शङ्कितान्" दूरं कृतवान्, तदा सः फै च "गोलिकायाः ​​पलायितः" अपि ।

यदा डोङ्ग युहुई प्राच्यचयनं त्यक्तवान् तदा तस्य "हुइ इत्यनेन सह चलनम्" इति दलेन च प्राप्ताः ध्यानाः, तत्सम्बद्धाः च चर्चाविषयाः न्यूनाः अभवन् । परन्तु विक्रयप्रदर्शनस्य प्रशंसकवृद्धेः दरस्य च आधारेण डोङ्ग युहुई तस्य दलेन सह सुचारुसंक्रमणं प्राप्तम् अस्ति तथा च मध्यशरदमहोत्सवस्य विक्रयऋतौ सफलतया स्थिरप्रगतिः प्राप्ता अस्ति

सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् सेप्टेम्बरमासस्य आरम्भात् एव यूहुई पीयर इत्यनेन कोटि-कोटि-युआन्-रूप्यकाणां विक्रयः सम्पन्नः, सितम्बरमासे डौयिन्-महोदयस्य मालवितरणविशेषज्ञानाम् क्रमाङ्कने द्वितीयस्थानं प्राप्तवान् अस्मिन् काले खातेः प्रशंसकानां संख्या २६३,००० इत्येव वर्धिता, प्रशंसकानां संख्या २३.३९८ मिलियनं यावत् अभवत् ।

ज्ञातव्यं यत् प्राच्यचयनखाते सेप्टेम्बरमासात् आरभ्य प्रायः एकलक्षं अनुयायिनां क्षयः अभवत्, अनुयायिनां कुलसंख्या च २९.६०९ मिलियनं यावत् न्यूनीभूता अस्ति सेप्टेम्बरमासे तस्य लाइव् प्रसारणकक्षस्य सञ्चितविक्रयः अपि १० कोटियुआन् अतिक्रान्तवान्, परन्तु मञ्चस्य मालवितरणस्य श्रेणी १६ तमे स्थाने पतिता । तदपेक्षया अगस्तमासे ओरिएंटल सेलेक्शन् इत्यस्य विक्रयः तस्मिन् मासे १४ तमे स्थाने आसीत् ।