समाचारं

पुडोङ्ग-नगरे एतेषु समुदायेषु "ए.आइ.जासूसानां" परिचयः विद्युत्-साइकिल-सुरक्षा-खतराः कुत्रापि न निगूहन्ति इति करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xinmin evening news (reporter cao bowen) विद्युत्वाहनसुरक्षाप्रबन्धनस्य समस्यायाः समाधानार्थं gaohang town, pudong new area अस्मिन् वर्षे जूनमासे "ai intelligent digital electric bicycle supervision platform" इत्यस्य पायलट् कृते gaohang oasis द्वितीयचरणसमुदायस्य उपरि निर्भरं कृतवान् . मञ्चः मीटर्-पक्षे स्मार्ट-सर्किट-ब्रेकर-स्थापनं करोति तथा च समुदाये विद्यमान-कैमरा-सहितं सरल-उन्नयनं करोति, एतत् ई-बाइक-उल्लङ्घनानां कृते बुद्धिमान् पूर्वचेतावनीनां कार्यान्वयनार्थं ए.आइ . विशेषतः, तस्य परिपथ "स्निफिंग्" कार्यं वास्तविकसमये आन्तरिकचार्जिंगव्यवहारस्य निरीक्षणं कर्तुं शक्नोति, यत् सुनिश्चितं करोति यत् प्रबन्धकाः शीघ्रं प्रतिक्रियां ददति तथा च समये एव सुरक्षाखतराः समाप्तं कुर्वन्ति
कैप्शन: एकदा कश्चन लिथियम बैटरी चार्जं करोति तदा "ai जासूसः" तत्क्षणमेव तस्य अन्वेषणं कर्तुं शक्नोति pudong fire protection द्वारा प्रदत्तं फोटो (अधः समानम्) ।
यदा प्रणाली पूर्वचेतावनीं निर्गच्छति तदा स्वयमेव प्रासंगिकप्रतिबिम्बदत्तांशं अभिलेखयिष्यति तथा च ऐतिहासिकचेतावनीसूचनया सह तुलनां करिष्यति यत् चेतावनी "प्रथमः अपराधः" अस्ति वा इति निर्धारयिष्यति तदनन्तरं, प्रणाली तत्क्षणमेव अग्निनियन्त्रणकक्षे स्थिते सङ्गणके, प्रासंगिकानुमतियुक्तानां कर्मचारिणां मोबाईलफोनेषु च पूर्वचेतावनीसूचनाः धक्कायति, कर्मचारिणः यथाशीघ्रं गुप्तसंकटानां निवारणाय आगन्तुं आग्रहं करिष्यति। तत्सह, प्रणाली प्रारम्भिकचेतावनीं प्रेरयन्तः निवासिनः विषये मूलभूतसूचनाः अपि प्रदाति, येन कर्मचारिणः विभिन्नपरिस्थित्यानुसारं शिक्षायाः मार्गदर्शनस्य च समुचितरणनीतयः स्वीकुर्वितुं साहाय्यं करोति
पायलट्-काले एषा प्रणाली अत्यन्तं उत्तमं प्रदर्शनं कृतवती, यत्र ९५% मान्यतासटीकता अभवत् । सम्प्रति गाओहाङ्ग-नगरं तथा पुडोङ्ग-नव-क्षेत्र-अग्निशामक-दलस्य बन्धक-क्षेत्र-दलः मिलित्वा अस्याः परियोजनायाः बृहत्तर-परिमाणेन प्रचारं कुर्वन् अस्ति तथा नियन्त्रणव्यवस्था।
कैप्शन: केवलं सामुदायिककैमराणां परिवर्तनेन विद्युत्वाहनस्य व्यवहारस्य पहिचानं कर्तुं शक्यते
पुडोङ्ग-अग्निशामक-उद्धार-दलस्य बन्धक-क्षेत्र-दलस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य मते, कतिपयानां मासानां संचालनस्य अनुकूलनस्य च अनन्तरं एआइ-निरीक्षणस्य बुद्धिमान् सर्किट्-ब्रेकरस्य च कार्याणि अधिकं पूर्णानि अभवन्, अनुप्रयोग-परिदृश्यानि च अधिकं प्रचुराणि अभवन् अस्य "ए.आइ.जासूसस्य" परिचयेन प्रबन्धनकर्मचारिणां अवैधनिवासिनां च मध्ये "गोपनीयम्" इति समस्यायाः पूर्णतया समाधानं कृतम् अस्ति । "रसदकम्पनीभिः, दुकानैः, किरायानिवासस्थानैः च सह जटिलसमुदायस्य लैयाङ्ग रोड् इत्यत्र एआइ-चेतावनीनां स्मार्ट-सर्किट्-ब्रेकर्-इत्यस्य च प्रक्षेपणेन प्रबन्धनं बहु सरलं जातम्। अवैध-चार्जिंग-स्थितीनां ग्रहणार्थं केवलं भवतः मोबाईल-फोने चेतावनी-सूचनाः जाँचयितुम् आवश्यकाः सन्ति समये एव।" , सम्पत्तिप्रबन्धकः गुओमहोदयः अवदत्।
आँकडानुसारं प्रणाल्याः उपयोगात् आरभ्य सहस्राणि अलर्ट्-पत्राणि प्रभावीरूपेण संसाधितानि सन्ति । तेषु विद्युत्साइकिलचार्जिंगस्य संख्यायां अवैधपार्किङ्गअलार्मस्य च संख्यायां नूतनस्थापनात् संचालनपर्यन्तं महत्त्वपूर्णा न्यूनतायाः प्रवृत्तिः दर्शिता अस्ति।
प्रतिवेदन/प्रतिक्रिया