समाचारं

huawei cloud व्यावसायिकपरिदृश्यानां बृहत् मॉडलानां च इष्टतमसमाधानं प्रदातुं बहु-मोडल-पूर्ण-श्रृङ्खला-माडल-निर्माणं करोति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य huawei full connection conference 2024 इत्यस्मिन् huawei इत्यस्य प्रबन्धनिदेशकः huawei cloud इत्यस्य मुख्यकार्यकारी च zhang pingan इत्यनेन "leap to the cloud, ai reshapes thousands of industries" इति विषये केन्द्रितं मुख्यभाषणं कृतम्, यत्र ai-देशीय क्लाउड् आधारभूतसंरचनायाः निर्माणे huawei cloud इत्यस्य भूमिकायाः ​​विवरणं दत्तम्, ज्ञानकेन्द्रितदत्तांशकोशस्य निर्माणे बहुविधबहुआयामीप्रतिमाननिर्माणे अन्वेषणं अभ्यासश्च।
झाङ्ग पिङ्गन् इत्यनेन उक्तं यत् यथा यथा बृहत् मॉडलः नास्ति तथा तथा उत्तमः, न च बृहत् मॉडलः सर्वेषां व्यापारपरिदृश्यानां कृते उपयुक्तः अस्ति। बृहत् मॉडल् कृते उद्यमानाम् आर्थिकव्यावसायिकानाम् आवश्यकतानां पूर्तये दृश्यानां मॉडलानां च मध्ये इष्टतमं मेलनं प्राप्तुं बहुविध-बहु-आकार-प्रतिमानानाम् निर्माणं आवश्यकम् अस्ति
हुवावे इत्यस्य प्रबन्धनिदेशकः हुवावे क्लाउड् इत्यस्य मुख्यकार्यकारी च झाङ्ग पिङ्गन्
huawei cloud pangu large model 5.0 इत्यस्मिन् nlp, cv, multi-modality, तथा च बृहत् भविष्यवाणी मॉडल् तथा वैज्ञानिकगणना बृहत् मॉडल् च समाविष्टाः सन्ति, ये सर्वेषु व्यावसायिकपरिदृश्येषु उद्यमानाम् आवश्यकतां पूरयितुं शक्नुवन्ति सभायां झाङ्ग पिङ्गन् इत्यनेन घोषितं यत् पङ्गु लार्ज मॉडल् ५.० इत्यनेन बहुविधजननस्य क्षेत्रे एसटीसीजी इत्यस्य अन्तरिक्ष-समय-नियन्त्रणीय-जनन-क्षमताम् अधिकं वर्धितम् स्वायत्तवाहनचालनपरिदृश्यानि उदाहरणरूपेण गृहीत्वा, पाङ्गु बृहत् मॉडल ५.० न केवलं कारानाम् सामान्यचालनपरिदृश्यानि जनयितुं शक्नोति, अपितु यादृच्छिकं, आकस्मिकं, टकरावात्मकं च परिदृश्यं जनयितुं शक्नोति, यत् विशालमार्गखननस्य आँकडाखननस्य विषये बुद्धिमान् वाहनचालनप्रशिक्षणस्य निर्भरतां बहुधा न्यूनीकरोति
तस्मिन् एव काले pangu large model 5.0 इत्यस्मिन् pangu e श्रृङ्खला यत् उपकरणपक्षे चालयितुं शक्नोति, कुशलतर्कार्थं pangu p श्रृङ्खला, जटिलपरिदृश्यानां संसाधनार्थं pangu u श्रृङ्खला, उद्यमस्य एकीकृतं ai मस्तिष्कं pangu s श्रृङ्खला च सन्ति , अरबौ तः खरबपर्यन्तं पैरामीटर्-मापदण्डैः सह । मूर्तबुद्धेः क्षेत्रे विशिष्टाभ्यासेषु हुवावे क्लाउड् इत्यनेन क्लाउड्-पक्षीयबुद्धिः, उपकरणपक्षीयबुद्धिः च सहकार्यं कृत्वा उपकरणपक्षस्य डिजाइनस्य जटिलतां बहुधा न्यूनीकृता, औद्योगिकक्षेत्रे मूर्तबुद्धेः सामान्यीकरणं कार्यनिष्पादनक्षमता च बहुधा सुधारिता परिदृश्यानि । अन्त्य-मेघ-बुद्धि-संयोजनस्य माध्यमेन हुवावे-क्लाउड् तथा शेन्झेन् बाओआन् किआनहाई इत्यनेन संयुक्तरूपेण स्थापितेन ग्लोबल एम्बोडिड् इंटेलिजेण्ट् इण्डस्ट्री इनोवेशन सेण्टर इत्यनेन मिलीमीटर्-स्तरात् शतशः माइक्रोन्-स्तरं यावत् रोबोटिक-बाहुनां परिचालन-सटीकतायां सुधारः कृतः, कठोर-भागानाम् गतिशील-प्रवेश-सफलतायाः दरः च ९९.९९% प्राप्तवान् अस्ति ।
विगतत्रिषु वर्षेषु huawei cloud pangu बृहत् मॉडलं 30 तः अधिकेषु उद्योगेषु 400 तः अधिकेषु अनुप्रयोगपरिदृश्येषु च प्रयुक्तम्, "समस्यानां समाधानं कठिनकार्यं च" निरन्तरं कृत्वा सहस्राणां उद्योगानां पुनः आकारं ददाति
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया