समाचारं

प्रमुखशक्तयः वाई-२०, जे-१०सीई, जेड्-१०एमई इत्यादीनि महत्त्वपूर्णानि शस्त्राणि १२ तमे आफ्रिका-एरोस्पेस्-रक्षा-प्रदर्शने अनावरणं कृतम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर ज़ौ अजियांग
२० सितम्बर् दिनाङ्के चीनस्य विमानन उद्योगनिगमस्य आधिकारिकमञ्चात् एकः कवर न्यूज रिपोर्टरः ज्ञातवान् यत् दक्षिण आफ्रिकादेशस्य प्रशासनिकराजधानी प्रिटोरियानगरस्य वाटरक्लूफ् वायुसेनास्थानके अद्यैव १२ तमे आफ्रिकादेशस्य एयरोस्पेस् तथा रक्षाप्रदर्शनी उद्घाटिता।
"smart africa" इति विषये catic इत्यनेन २९ वास्तविकविमानैः, हेलिकॉप्टरैः, शस्त्रैः, प्रणालीभिः, मॉडलैः च सह प्रदर्शन्यां भागः गृहीतः । कुलम् आन्तरिकं बहिः च बूथक्षेत्रं ६०५ वर्गमीटर् अस्ति, चीनीयप्रदर्शकेषु प्रथमस्थानं प्राप्नोति ।
▲catic बूथ
अस्य प्रदर्शनक्षेत्रस्य मुख्यविषयाणि कानि सन्ति ? संवाददाता ज्ञातवान् यत् इण्डोर बूथः षट् क्षेत्रेषु विभक्तः अस्ति यूएवी तथा विमानम्।बाह्यशस्त्राणां अग्निनियन्त्रणप्रणालीनां च स्केलकृतैः अथवा पूर्णपरिमाणेन मॉडलैः नेतृत्वे एषा प्रदर्शनी उन्नतबुद्धिमान् विमाननमञ्चान् वायुवाहनप्रणालीं च व्यापकरूपेण प्रदर्शयति, येन चीनस्य विमाननउद्योगस्य सामर्थ्यं पूर्णतया प्रदर्शितं भवति तथा च आफ्रिकादेशेन सह सहकार्यस्य दृष्टिः गभीरा भवति।
▲युन्-२० १२ तमे आफ्रिका-एरोस्पेस्-रक्षा-प्रदर्शने दृश्यते स्म
बहिः स्थिरप्रदर्शनक्षेत्रे चीनीयवायुसेनायाः y-20 विमानं पक्षविस्तारस्य, ऊर्ध्वतायाः च दृष्ट्या जनसमूहे आधिपत्यं कृत्वा आगन्तुकानां, माध्यमानां च बहूनां सङ्ख्यां आकर्षितवान्, प्रदर्शन्यां लोकप्रियं चेक-इन-बिन्दुं च अभवत् एतत् प्रदर्शन्यां y-20 विमानस्य प्रथमवारं दृश्यते, तदनन्तरं तस्य उड्डयनप्रदर्शनं स्थले एव भविष्यति ।
▲zhi-10me सशस्त्र हेलिकॉप्टर स्थिर प्रदर्शन भूमौ
स्थिरप्रदर्शनक्षेत्रस्य अन्यस्मिन् अन्ते catic इत्यनेन z-10me सशस्त्रहेलिकॉप्टर् तथा च विविधानि वायुतः वायुतः भूमितः च मार्गदर्शितानि अनिर्देशितानि च शस्त्राणि गोलाबारूदानि च प्रदर्शितानि आफ्रिकादेशे प्रथमवारं zhi 10me इति वास्तविकः दूरभाषः प्रकटितः अस्ति, तस्य विषये महत् ध्यानं प्राप्तम् अस्ति । एकस्य नूतनस्य मध्यम-आकारस्य बहुउद्देश्य-आक्रमण-हेलिकॉप्टरस्य रूपेण, z-10me इत्यस्य उत्तम-परिचालन-क्षमता, लचीली-प्रतिक्रिया, सशक्त-अग्नि-शक्तिः, उच्च-जीवन-क्षमता, उत्तम-एर्गोनॉमिक्स्, सशक्त-विश्वसनीयता, परिपालन-क्षमता च अस्ति, तथा च सम्पूर्णानि उन्नतानि च संसाधनानि सुनिश्चितं करोति जटिलयुद्धक्षेत्रवातावरणेषु क्षेत्रसमर्थनस्थितौ च घण्टायाः परितः मिशनं कुर्वन्ति ।
तदतिरिक्तं जिम्बाब्वे वायुसेना क्रमशः स्थिरप्रदर्शनेषु, उड्डयनप्रदर्शनेषु च भागं ग्रहीतुं के८ प्रशिक्षकविमानद्वयं अपि प्रेषितवती । स्थिरप्रदर्शनक्षेत्रे त्रयः प्रकाराः स्वदेशनिर्मिताः युद्धविमानाः परस्परं पूरयन्ति, येन अस्मिन् रक्षाप्रदर्शने चीनदेशस्य बहवः तत्त्वानि योजिताः
अवगम्यते यत् एवीआईसी-चीनयोः विमाननसैन्यव्यापार-उत्पादाः षष्ठवारं भागं गृहीतवन्तः, अपि च ६ वर्षाणां व्यतीतस्य अनन्तरं द्वितीयवारं भागं गृह्णन्ति इति एतत् चीन-देशस्य विकास-परिणामान् प्रदर्शयिष्यति | विमानन-उद्योगः, आफ्रिका-क्षेत्रेण सह सहकार्यं गभीरं करोति, आफ्रिका-देशानां सुरक्षां विकासं च उत्तेजकं प्रभावं जनयति इति सहायतां करोति । (चीनस्य विमानन उद्योगनिगमात् प्राप्तं चित्रम्)
प्रतिवेदन/प्रतिक्रिया