समाचारं

निर्धारितं भर्तीं प्रेषयन्तु तथा च पुण्यसेवायाः शुभसमाचारः, हुबेई भावुकयुवानां कृते भविष्यं कीदृशं भविष्यति इति द्रष्टुं शक्नोति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन कियान

संवाददाता दु लिली हुआंग जून

शरदवायुः सेनायाः मार्गे नूतनान् सैनिकान् प्रेषयति । १८ सितम्बर् दिनाङ्के नान्झाङ्ग-मण्डले, क्षियाङ्गयाङ्ग-नगरे २०२४ तमस्य वर्षस्य उत्तरार्धे निर्धारित-भर्तॄणां कृते विदाई-पार्टिः आयोजिता, तथा च, ये सेवा-सैनिकाः तेषां परिवारेभ्यः शुभसमाचारं प्रेषयितुं, ये सेवा-सैनिकाः पुण्य-सेवाम् अकरोत्, तेषां कृते शुभ-समाचारः प्रेषितः, येन निर्धारित-भर्ती-जनाः आरम्भं कर्तुं प्रवृत्ताः सन्ति तेषां सैन्यवृत्तिः, तत्सहकालं च पुण्यसेवां कृतवन्तः सेनायाः परिवारेभ्यः शुभसमाचारं प्रेषयन्ति।

विदाई-समारोहस्य आरम्भः भव्य-राष्ट्रगीतेन अभवत्, तेषां वक्षःस्थलेषु रक्तपुष्पाणि, स्कन्धेषु "it's glory to join the army" इति पट्टिकाः च आसन् मनोबलं, समकालीनसैनिकानाम् वीररूपं दर्शयति।

अस्मिन् वर्षे १९ वर्षीयः निर्धारितः भर्तरः फेङ्ग जिउकाङ्गः उत्साहेन, प्रत्याशाभिः च परिपूर्णः अस्ति । सः अवदत् यत् सेनायाः सदस्यता, स्वपरिवारस्य, देशस्य च रक्षणं बाल्यकालात् एव तस्य आदर्शः अस्ति। "बाल्यकालात् एव मम स्वप्नः सेनायाः सेवां कर्तुं वर्तते। अद्य अन्ततः तत् साकारं जातम्। अहं बहु उत्साहितः अस्मि। अहं सर्वत्र सत्पुरुषः अस्मि। भविष्ये सेनायां उत्तमं प्रदर्शनं करिष्यामि, अपेक्षितानुसारं च जीविष्यामि।" मम गृहनगरे मम बन्धुजनाः” इति ।

समारोहे नान्झाङ्ग-मण्डलस्य मानवसंसाधन-सशस्त्रसेना-मन्त्रालयेन अपि तेषां पुण्यसेवायाः पुरस्कारं प्राप्तानां सैनिकानाम् परिवारेभ्यः शुभसमाचारः प्रेषितः क्षुए ज़ेयुः सेनायाः अनेके पुरस्काराः प्राप्तवान् अस्ति । तस्य माता ताओ डेरोङ्ग् तस्य पक्षतः पुरस्कारं प्राप्तुं घटनास्थले आगता । पुत्रं महतीं उपलब्धिं कृत्वा मातृभूमिसेवां कुर्वन्तं दृष्ट्वा माता अतीव गौरवं अनुभवति स्म- "अद्य अहं सैन्यबन्धुत्वस्य परमं गौरवं गभीरं अनुभवामि। एषा सुसमाचारः समस्तपरिवारस्य गौरवं वर्धयन् एकं दीप्तिमत्पदकं इव अस्ति। वयं निरन्तरं करिष्यामः।" अस्माकं पुत्रं मातृभूमिसेवायै प्रोत्साहयितुं।" सैनिकाः उत्तमं प्रदर्शनं कुर्वन्ति, नूतनानां उपलब्धीनां कृते च प्रयतन्ते” इति ।

अवगम्यते यत् २०२४ तमे वर्षे भर्तीकार्यस्य आरम्भात् आरभ्य नान्झाङ्ग-मण्डलस्य मानवसंसाधन-सशस्त्रसेना-मन्त्रालयेन भर्तीकार्यस्य महत्त्वं दत्तम्, तथा च उचित-उत्कृष्ट-युवानां प्रचारार्थं सक्रियरूपेण च आह्वानार्थं विविधाः पद्धतयः स्वीकृताः सन्ति सेनायाः सदस्यतां प्राप्तुं पञ्जीकरणं कर्तुं काउण्टीमध्ये आयुः। चयनस्य स्तरानाम्, कठोरनियन्त्रणस्य च अनन्तरं अस्मिन् वर्षे उत्तरार्धे निर्धारिताः भर्तयः स्वसैन्यजीवनस्य आरम्भार्थं यात्रां प्रारभन्ते।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया