समाचारं

आधुनिक अर्धचालकानाम् एकः प्रतिष्ठितः आकृतिः : मार्वेल् इलेक्ट्रॉनिक्सस्य संस्थापकः झोउ ज़्युवेन् इत्यस्य निधनम् अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं २० सितम्बर् दिनाङ्के अमेरिकनचिपनिर्माता मार्वेल् टेक्नोलॉजी इत्यनेन अद्यैव स्वस्य आधिकारिकजालस्थले मृत्युपत्रं प्रकाशितम्, यत्र तस्य सहसंस्थापकः सेहत् सुतर्जा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के ६३ वर्षे निधनं जातम् इति

मृत्युपत्रे चाउ "दृष्टिकोणः नेता, उत्कृष्टः अभियंता, मार्वेल्-संस्थायां बहवः प्रियः सहकर्मी, मित्रं च" इति स्मर्यते स्म ।

डॉ. चौ सौ मन् आधुनिक अर्धचालक उद्योगस्य प्रतिष्ठितव्यक्तिषु अन्यतमः अस्ति सः १९६१ तमे वर्षे इन्डोनेशियादेशस्य जकार्तानगरे जन्म प्राप्य १३ वर्षे प्रमाणितः रेडियोमरम्मतकर्ता अभवत् ।

बर्कले-नगरस्य कैलिफोर्निया-विश्वविद्यालयात् विद्युत्-इञ्जिनीयरिङ्ग-विषये स्नातकोत्तरपदवीं, डॉक्टरेट्-उपाधिं च प्राप्य सः स्वपत्न्या डाई वेइली-भ्राता झोउ ज़िउवु-इत्यनेन सह मार्वेल्-इलेक्ट्रॉनिक-प्रौद्योगिकी-संस्थायाः सह-स्थापनं कृतवान्

कम्पनीनाम मार्वेल् इत्यस्य अर्थः "जादुई" उत्पादानाम् निर्माणम्, तथा च मार्वेल् इत्यस्य प्रथमं उत्पादं एकस्फटिकीयसिलिकॉन् चिप् इत्यत्र सफलतया एकीकृतं अभिनवं भण्डारणसमाधानम् आसीत्

झोउ ज़िउवेन् ४४० तः अधिकानि आविष्कारपेटन्ट्-पत्राणि स्वामित्वं धारयति वा संयुक्तरूपेण स्वामित्वं धारयति वा सः सिलिकन-उपत्यकायाः ​​बौद्धिकसम्पत्ति-कानून-सङ्घटनेन वर्षस्य आविष्कारकः इति नामाङ्कितः, विद्युत्-इलेक्ट्रॉनिक्स-इञ्जिनीयर-संस्थायाः उच्चतम-स्तरीयः सदस्यः च अभवत्

आँकडानुसारं मार्वेल् इलेक्ट्रॉनिक्सः एकदा वैश्विकहार्डड्राइव-उद्योगे अग्रणीषु अन्यतमः आसीत्, २००० तमे वर्षे नास्डैक-इत्यत्र सूचीकृतम्, तस्य वैश्विक-शिपमेण्ट् च ४जी एलटीई-चिप्स-इत्यस्य शीर्षत्रयेषु स्थानं प्राप्तवान्