समाचारं

एकस्याः सुप्रसिद्धस्य चलच्चित्रस्य दूरदर्शनस्य च कम्पनीयाः पूर्वहानिः ३० कोटि हाङ्गकाङ्ग डॉलरात् अधिकं भवति! अस्मिन् याङ्ग चाओयुए इत्यादयः कलाकाराः सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य शेयरकम्पनी transfer entertainment (01326.hk) इत्यनेन १९ सितम्बर् दिनाङ्के लाभस्य चेतावनीघोषणा जारीकृता।

कम्पनी २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तवर्षे प्रायः ३४० मिलियन हॉगकॉग डॉलरतः ३७० मिलियन हाङ्गकाङ्ग डॉलरपर्यन्तं शुद्धहानिः अभिलेखयितुम् अपेक्षते, यत् पूर्ववर्षस्य १८७ मिलियन हॉगकॉग डॉलरस्य अपेक्षया महती वृद्धिः अस्ति

पास इन्टरटेन्मेण्ट् इत्यनेन उक्तं यत् प्रदर्शनस्य हानिः मुख्यतया अस्य कारणात् अभवत् यत् उद्योगः अद्यापि महामारी-उत्तर-पुनर्प्राप्ति-पदे अस्ति, तथा च कम्पनीयाः टीवी-श्रृङ्खलानिर्माणं तस्याः कलाकारानां कार्यव्यवस्था च विलम्बः अभवत्, यस्य परिणामेण राजस्वस्य न्यूनता अभवत् अस्मिन् काले टीवी-श्रृङ्खलानां, विविध-प्रदर्शनानां च निर्माणं वितरणं च ।

तदतिरिक्तं वर्तमानबाजारवातावरणं, तीव्रप्रतिस्पर्धां, भविष्यस्य अनिश्चिततां च अवलोक्य कम्पनी प्रतिवेदनकालस्य कालखण्डे प्रायः २३० मिलियन हाङ्गकाङ्ग डॉलरस्य सद्भावनाक्षयस्य प्रावधानं कृतवती

चुआन् चुआन् इन्टरटेन्मेण्ट् मुख्यतया चलच्चित्रस्य, टीवी-श्रृङ्खलानां, विविधता-प्रदर्शनानां च निर्माणे वितरणे च, कलाकारानां, प्रसिद्धानां च प्रबन्धने च संलग्नः अस्ति । कम्पनीयां "लेबलद्वयं" सर्वदा बहिः जगतः बहु ध्यानं आकर्षितवान् ।

सर्वप्रथमं चुआन् इन्टरटेन्मेण्ट् इत्यस्य पूर्ववर्ती तियान्मा फिल्म् एण्ड् टेलिविजन इति हाङ्गकाङ्ग-शेयर-बजारे सूचीकृता चलच्चित्र-दूरदर्शन-कम्पनी अस्ति । २०१७ तमे वर्षे आर एण्ड एफ प्रॉपर्टीज इत्यस्य पूर्वसह-अध्यक्षस्य झाङ्ग ली इत्यस्य पुत्रः टेन्सर् झाङ्गः हाङ्गकाङ्ग-चलच्चित्रनिर्मातृणां हुआङ्ग् बैमिङ्ग् इत्यस्मात् तियानमा-चलच्चित्रं दूरदर्शनं च क्रीतवान्, तस्य चलच्चित्रप्रदर्शनव्यापारं विनिवेशितवान्, तस्य नाम च डिलीवरी इन्टरटेन्मेण्ट् इति परिवर्तितवान्

द्वितीयं चुआन् इन्टरटेन्मेण्ट् एकदा कलाकारस्य याङ्ग चाओयुए इत्यस्य कम्पनीं अधिग्रहीतवान् इति प्रसिद्धम् अभवत् । टेन्सर् इत्यनेन कार्यभारं स्वीकृत्य शीघ्रमेव कम्पनी अधिग्रहणं कर्तुं आरब्धा । २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के पास-इण्टरटेन्मेण्ट्-संस्थायाः घोषणा अभवत् यत् तस्य सहायककम्पनी गुआङ्गझौ-डेड्-इत्यनेन लक्ष्य-कम्पनीं वेन्लान् (शंघाई) कल्चर-मीडिया-कम्पनी-लिमिटेड्-इत्यस्य अधिग्रहणाय सहमतिः कृता

वेन्लान् संस्कृतिः २०१६ तमे वर्षे स्थापिता अस्ति, मुख्यतया सांस्कृतिकमनोरञ्जनक्रियाकलापानाम् योजनायां, प्रदर्शनप्रबन्धने, संगीतसमूहानां प्रशिक्षणे च संलग्नः अस्ति । चुआन् मनोरञ्जनघोषणायां उल्लेखः अभवत् यत् वेन्लान् संस्कृतिः सङ्गीतसमूहस्य ch2 बालिकासमूहस्य नियुक्तः प्रबन्धकः अस्ति, यस्य याङ्ग चाओयुए मुख्यसदस्यः अस्ति २०१८ तमे वर्षे याङ्ग चाओयुए टेन्सेन्ट् इत्यस्य बालिकासमूहप्रतिभाप्रदर्शनात् “प्रोड्यूस् १०१” इत्यस्मात् पदार्पणं कृत्वा “रॉकेट् गर्ल्स् १०१” इति बालिकासमूहस्य सदस्यः अभवत् । चुआन् इन्टरटेन्मेण्ट् इत्यस्य रुचिः अस्ति यत् याङ्ग चाओयुए इत्यनेन वेन्लान् कल्चर इत्यनेन सह षड्वर्षीयः अनुबन्धः कृतः ।

घोषणायाः अनुसारं वेनलान् संस्कृतिस्य समग्रं मूल्याङ्कनं १६४ मिलियन युआन् अस्ति चुआन चुआन् इन्टरटेन्मेण्ट् इत्यनेन वेनलन कल्चर इत्यस्य इक्विटी इत्यस्य ६०% भागः ९६ मिलियन युआन् इत्यस्य कुलविचारार्थं प्राप्तः। लेनदेनस्य पक्षैः प्रदर्शनप्रतिबद्धतासमझौते अपि हस्ताक्षरं कृतम्, यत्र प्रतिज्ञा कृता यत् प्रदर्शनप्रतिश्रुतिकालस्य कालखण्डे वेनलान् संस्कृतिस्य कुललाभः ७ कोटियुआन् इत्यस्मात् न्यूनः न भविष्यति।

घोषणायाम् ज्ञायते यत् २०१७, २०१८ च वर्षेषु वेन्लान् कल्चरस्य परिचालन-आयः केवलं कतिपयानि कोटि-युआन्-आन् एव आसीत्, कम्पनी च हानि-स्थितौ आसीत् । चुआन इन्टरटेन्मेण्ट् इत्यनेन उक्तं यत् एतत् अधिग्रहणं कम्पनीयाः व्यापारक्षेत्रं गभीरतातः क्षैतिजपर्यन्तं विस्तारयिष्यति, चीनस्य चलच्चित्र-दूरदर्शन-संस्कृतेः क्षेत्रे प्रफुल्लित-मूर्ति-प्रवृत्ति-समूह-उद्योगे विस्तारं करिष्यति, लक्ष्य-कम्पनीद्वारा धारितं वाणिज्यिक-प्रदर्शन-अनुज्ञापत्रं प्राप्तुं च एतत् कदमः बहुधा वर्धयिष्यति कम्पनीयाः व्यावसायिकमूल्यं ब्राण्ड् प्रभावः च।

अधिग्रहणं २०२० तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के सम्पन्नम् । अस्य अधिग्रहणस्य प्रभावः तत्कालः आसीत् डिलिवरी इन्टरटेन्मेण्ट् इत्यस्य अनुवर्तनघोषणानुसारं ३० जून २०२१ दिनाङ्के समाप्तवर्षे कम्पनी कलाकारप्रबन्धनसेवाभ्यः स्वस्य खुदरा ब्राण्ड्-वस्तूनाम् विक्रयात् च प्रायः १९० मिलियन हॉगकॉग-डॉलर्-रूप्यकाणां राजस्वं प्राप्तवती , मुख्यतया दलाली-प्रभावक-व्यापारे वृद्धेः कारणेन वर्षे वर्षे प्रायः ९२०.२% महत्त्वपूर्णा वृद्धिः ।

परन्तु गतिः न स्थातवती। २०२२ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य वर्षस्य कृते ट्रांसमिशन इन्टरटेन्मेण्ट् इत्यनेन कलाकारप्रबन्धनसेवाभ्यः, स्वस्य खुदरा-ब्राण्ड्-वस्तूनाम् विक्रयात् च प्रायः १४१ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणां कुलराजस्वं प्राप्तम्, यत् वर्षे वर्षे २५.१% न्यूनता अभवत्

चुआन चुआन इन्टरटेन्मेण्ट् इत्यनेन तस्मिन् समये उक्तं यत् तस्य वर्षस्य वेनलान् कल्चर इत्यस्य वास्तविकं राजस्वं परिचालनलाभं च अपेक्षां न पूरयति स्म, मुख्यतया नूतनस्य कोरोना महामारीयाः प्रभावस्य कारणतः, येन कलाकारप्रबन्धन उद्योगे अप्रत्याशितरूपेण व्यवधानं जातम् यत् तस्मिन् वर्षे वेन्लान् कल्चरस्य सद्भावना न्यूनीभूता अभवत् मूल्यहानिः २३.९ मिलियन हाङ्गकाङ्ग डॉलरं यावत् अभवत् ।

२०२२/२३ वर्षे (जुलाई-मासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं) वेन्लान्-संस्कृतेः सद्भावना-हानिः १७.१ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणि अभवत् । अस्मिन् वर्षे मार्चमासे प्रकटिते २०२३/२४ अन्तरिमप्रतिवेदने (जुलाई १ तः ३१ दिसम्बर् २०२३ पर्यन्तं) चुआन् चुआन् इन्टरटेन्मेण्ट् इत्यनेन उल्लेखितम् यत् वेन्लान् कल्चर इत्यनेन तस्मिन् अवधिमध्ये अमूर्तसम्पत्त्याः हानिः प्रायः १२.०९ मिलियन हॉगकॉग डॉलर इत्येव अभवत्

कम्पनीयाः कथनमस्ति यत् एतत् मुख्यतया चलच्चित्रदूरदर्शन-उद्योगेषु महामारीयाः नकारात्मकप्रभावस्य, चलच्चित्रस्य दूरदर्शनश्रृङ्खलानां च चलच्चित्रनिर्माणे विलम्बस्य, तथा च चलच्चित्रस्य दूरदर्शनस्य च मूलनिर्माणयोजनासु प्रगतिः च महत्त्वपूर्णरूपेण प्रतिकूलरूपेण प्रभाविता इति कारणेन अभवत्, तथैव कलाकारानां कार्यसूचनाः तदतिरिक्तं, पश्चात्, महामारीयुगे तीव्रगत्या विपण्यप्रतिस्पर्धायाः कारणात् चलचित्र-दूरदर्शन-निर्माण-कम्पनीनां आयः, कलाकार-प्रबन्धन-कम्पनीनां सेवा-आयः च अधिकं न्यूनीकरिष्यते

याङ्ग चाओयुए इत्यस्य अतिरिक्तं चुआन् चुआन् इन्टरटेन्मेण्ट् इत्येतत् अनेकेषां कलाकारप्रबन्धनकम्पनीनां, अनेकेषां प्रसिद्धानां कलाकारानां च सहकार्यं करोति । कम्पनी २०१९ तमे वर्षे उल्लेखितवती यत् कलाकारानां पटकथालेखकानां च व्यापकदलस्य निर्माणार्थं कम्पनीयाः सामर्थ्यं सुदृढं कर्तुं च आधिकारिकतया अनेकैः कलाकारप्रबन्धनकम्पनीभिः, सुप्रसिद्धैः पटकथालेखकद्वयेन च शु हुआन्, सु बियाओ च सह अनुबन्धं कृतवती अस्ति

तेषु अनेकाः कलाकारप्रबन्धनकम्पनयः तेषां शीर्षकलाकाराः च याङ्ग याङ्ग, सोङ्ग कियान्, वू ज़ुन्, मेङ्ग ज़ीयी, ली यिटोङ्ग, झाओ लुसी तथा अन्याः फ्रेञ्चाइजकम्पनयः एकस्मिन् समये कान् किङ्ग्जी, झाओ दा, शि शी, झाङ्ग जिओकियान्; , wang yi, jiang mingliang, re ina इत्यस्य एजेन्सी अपि सम्मिलितुं अनुबन्धं करिष्यति।

ली यिटोङ्ग्, झाओ लुसी इत्यादीनां कलाकारानां तेषां कृतीनां च उल्लेखः डिलिवरी इन्टरटेन्मेण्ट् इत्यस्य अनन्तरं वित्तीयप्रतिवेदनेषु बहुवारं कृतः अस्ति । परन्तु एतेषां प्रसिद्धानां कलाकारानां कम्पनीयाः च सहकार्यस्य वर्तमानस्थितिः अज्ञाता अस्ति ।