समाचारं

चीनदेशस्य पूर्वधनवान् झाओ चाङ्गपेङ्गः २९ दिनाङ्के कारागारात् मुक्तः भविष्यति, सः अमेरिकादेशस्य सर्वाधिकधनवान् बन्दी अस्ति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ मासान् कारावासं व्यतीतवान् चीनदेशस्य पूर्वधनवान् झाओ चाङ्गपेङ्गः कारागारात् मुक्तः भवितुम् उद्यतः अस्ति!

अमेरिकी संघीयकारागारस्य ब्यूरो (कारागारस्य ब्यूरो) इत्यस्य आधिकारिकजालस्थले अनुसारं झाओ चाङ्गपेङ्गः २९ सितम्बर् दिनाङ्के लाङ्गबीच् आवासीयपुनःप्रवेशप्रबन्धनात् (आवासीयपुनःप्रवेशप्रबन्धनम्) मुक्तः भविष्यति।

कथ्यते यत् झाओ चाङ्गपेङ्गस्य मुक्तिदिनाङ्कः पूर्वं निर्धारितः अस्ति, परन्तु अमेरिकीसङ्घीयकारागारब्यूरो इत्यनेन १६ सितम्बर्-मासस्य प्रातः यावत् आधिकारिकतया तस्य पुष्टिः न कृता अगस्तमासस्य २२ दिनाङ्के अमेरिकीसङ्घीयकारागारस्य आधिकारिकजालस्थले झाओ चाङ्गपेङ्गस्य स्थानं मध्यकैलिफोर्नियादेशस्य लाङ्गबीच आरआरएम इति अद्यतनं कृतम् । अस्य अर्थः अस्ति यत् सः मुक्तः भवितुम् उद्यतः अस्ति, समाजे पुनः समावेशार्थं सज्जीकृतः मूल्याङ्कनं च क्रियते ।

तथाकथितं "आवासीयपुनर्समायोजनप्रशासनम्", यत् "हाफ्वे हाउस" इति अपि ज्ञायते, मुख्यतया संघीयकारागारब्यूरो तथा संघीयन्यायालयानां, अमेरिकीमार्शलसेवा, राज्यस्य स्थानीयसुधारसंस्थानां, संघीयकारागारस्य च स्थानीयसम्पर्करूपेण कार्यं करोति मुक्तभविष्यमाणानां कैदिनां सामाजिकजीवने सुचारुरूपेण संक्रमणं सुनिश्चित्य आवश्यकसहायतां समर्थनं च प्रदातुं अनुबन्धः। अस्मिन् रोजगारप्रशिक्षणं, परामर्शं, आवासव्यवस्था, वित्तीयप्रबन्धनम् इत्यादीनां सेवानां सह सुरक्षितं, संगठितं, पर्यवेक्षितं वातावरणं प्रदातुं शक्यते

अमेरिकी संघीयकारागारस्य आधिकारिकजालस्थले दर्शयति यत् आरआरएम-संस्थायाः सम्पूर्णे संयुक्तराज्ये २२ शाखाः सन्ति, १४,००० तः अधिकाः संघीयकारागारस्य प्रबन्धनं च करोति लाङ्गबीच आरआरएम कैलिफोर्निया-देशस्य सैन् पेड्रो-नगरे १२९९ ओशनड्राइव्-इत्यत्र स्थितम् अस्ति ।

२०२४ तमस्य वर्षस्य एप्रिलमासे सिएटलनगरस्य अमेरिकीजिल्लान्यायाधीशः रिचर्ड जोन्सः चाङ्गपेङ्गझाओ इत्यस्मै धनशोधनविरोधी प्रभावी उपायान् कार्यान्वितुं असफलः इति कारणेन चतुर्मासानां कारावासस्य दण्डं दत्तवान्, येन बाइनान्स् साइबरअपराधानां आतङ्कवादीक्रियाकलापानाञ्च व्यवहार्यमञ्चः अभवत् अभियोजकैः अनुशंसितस्य वर्षत्रयस्य कारावासस्य अपेक्षया एतत् दण्डं दूरं न्यूनम् आसीत् ।

अमेरिकीन्यायविभागस्य चाङ्गपेङ्ग झाओ, बाइनान्स् इत्येतयोः विषये अन्वेषणेन सह अयं निर्णयः सम्बद्धः अस्ति । अमेरिकीन्यायविभागेन चाङ्गपेङ्ग झाओ इत्यस्य उपरि आरोपः कृतः यत् सः अनुज्ञापत्रं विना धनसेवासु, धनशोधनं, प्रतिबन्धानां उल्लङ्घनं, आतङ्कवादीसङ्गठनानां वित्तपोषणं च करोति

२०२३ तमस्य वर्षस्य नवम्बरमासे चाङ्गपेङ्ग झाओ इत्यनेन ५ कोटि डॉलरस्य दण्डः दत्तः, बाइनान्स् इत्यस्य मुख्यकार्यकारीपदं च त्यागपत्रं दत्तम्, येन बहुवर्षीयं अन्वेषणं समाप्तम् । तस्मिन् एव काले विनिमयस्थाने ४.३ अब्ज डॉलर दण्डः अपि अभवत् ।

पूर्वं झाओ चाङ्गपेङ्गः कैलिफोर्निया-देशस्य संघीयसुधारसंस्थायाः लोम्पोक्-इत्यत्र ४ मासान् कारावासं व्यतीतवान् आसीत् । सुधारगृहं न्यूनसुरक्षायुक्ता संस्था अस्ति तथा च कारागारे केषाञ्चन कैदिनां समीपस्थे कृषिक्षेत्रे उत्पादनस्य उत्पादनस्य अवसरः भवति, येन तस्य अपराधः तुल्यकालिकरूपेण लघुः आसीत् अथवा दण्डस्य समये सः उत्तमं व्यवहारं कृतवान् इति सूचयति

तुलनात्मकरूपेण एफटीएक्स्-संस्थायाः पूर्व-सीईओ सैम-बैङ्कमैन्-फ्राइड्-इत्यस्य अस्य वर्षस्य आरम्भे २५ वर्षाणां कारावासस्य दण्डः दत्तः, यत् तुल्यकालिकं दीर्घकालं यावत् दण्डः, सम्प्रति एसबीएफ-महोदयः न्यूयॉर्क-नगरे एव निरुद्धः अस्ति

४.३ अरब डॉलरस्य विशालदण्डस्य सामनां कृत्वा अपि चाङ्गपेङ्ग झाओ अद्यापि फोर्ब्स्-संस्थायाः धनीतमानां क्रिप्टोमुद्रा अरबपतिनां सूचीयां स्थानं प्राप्नोति । २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं सः बाइनान्स्-संस्थायाः ३३ अरब-डॉलर्-अधिकं धनं सञ्चितवान् अस्ति, अमेरिकादेशस्य संघीयकारागारेषु दण्डं यापयन् सर्वाधिकधनवान् व्यक्तिः अस्ति

सार्वजनिकसूचनाः दर्शयति यत् binance इति वैश्विकः क्रिप्टोमुद्राविनिमयः अस्ति यः १०० तः अधिकानां क्रिप्टोमुद्राणां व्यापारमञ्चं प्रदाति । binance, यस्य नाम द्विचक्रीयस्य वित्तस्य च आद्याक्षराणां आधारेण अस्ति, सः १५० तः अधिकेषु क्रिप्टोमुद्रासु व्यापारं प्रदाति, यत्र bitcoin, ethereum, litecoin, तस्य bnb टोकन च सन्ति

बिनान्सस्य संस्थापकः चाङ्गपेङ्ग झाओ इत्यस्य जन्म १९७७ तमे वर्षे जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरे अभवत्, १९८९ तमे वर्षे कनाडादेशं प्रव्रजितवान् । सङ्गणकप्रतिभायाः सह सः टोक्यो-स्टॉक-एक्सचेंज-मध्ये, अमेरिका-देशस्य ब्लूमबर्ग्-एक्सचेंज-इत्यत्र च व्यापार-सॉफ्टवेयर-विकासस्य कार्यं कृतवान्, २००५ तमे वर्षे सः व्यापारं आरभ्य शाङ्घाई-नगरम् आगत्य क्रिप्टो-मुद्रायाः सम्पर्कं प्राप्तवान् २०१७ तमे वर्षे चाङ्गपेङ्ग झाओ इत्यनेन binance इत्यस्य स्थापना कृता केवलं ६ मासानां अनन्तरं २०१८ तमस्य वर्षस्य एप्रिलमासे binance इत्यस्य प्रति सेकण्ड् १४ लक्षं लेनदेनं कृत्वा ६० लक्षं उपयोक्तारः आकर्षिताः, येन विश्वस्य बृहत्तमः क्रिप्टोमुद्राविनिमयः अभवत् ।

२०२१ तमस्य वर्षस्य अन्ते बिटकॉइनस्य अन्येषां च बहूनां क्रिप्टोमुद्राणां उल्लासस्य पृष्ठभूमितः चाङ्गपेङ्ग झाओ चीनदेशस्य ९४.१ अरब अमेरिकीडॉलर् (प्रायः ६३४.८ अरब युआन्) इत्यस्य शुद्धसम्पत्त्या सर्वाधिकधनवान् अभवत् जनाः जगति विश्वे प्रसिद्धाः अभवन् ।