समाचारं

तैलस्य मूल्येषु “चत्वारि क्रमशः क्षयः” अभवत्, वर्षस्य बृहत्तमः न्यूनता

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थवारं क्रमशः स्वदेशीयतैलस्य मूल्यं न्यूनीकृतम् अस्ति। राष्ट्रियविकाससुधारआयोगेन घोषितं यत् अन्तर्राष्ट्रीयबाजारे तैलमूल्यानां हाले परिवर्तनस्य आधारेण वर्तमानस्य परिष्कृततैलमूल्यनिर्माणतन्त्रस्य अनुरूपं च२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के २४:०० वादनात् आरभ्य घरेलु-पेट्रोलस्य डीजलस्य च मूल्येषु क्रमशः ३६५ युआन्, ३५० युआन् च प्रतिटनं न्यूनीभवति ।

२०२४ तमे वर्षे आन्तरिकशुद्धतैलमूल्यानां नवदशतमः समायोजनः अयं दौरः अस्ति ।अस्मिन् वर्षे अष्टमस्य न्यूनीकरणस्य अपि आरम्भं करिष्यति, अस्मिन् वर्षे सर्वाधिकं न्यूनता।. मूल्यवृद्धौ परिवर्तनानन्तरं ९२ # पेट्रोलस्य मूल्यं प्रतिलीटरं ०.२८ युआन् न्यूनीकरिष्यते, ० # डीजलस्य मूल्यं प्रतिलीटरं ०.३० युआन् न्यूनीकरिष्यते।५०एल ईंधनटङ्कक्षमतायुक्तस्य साधारणस्य निजीकारस्य गणनायाः आधारेण ईंधनस्य टङ्कीं पूरयितुं प्रायः १४ युआन् न्यूनं व्ययः भविष्यति ।

राष्ट्रीयविकाससुधारआयोगस्य मूल्यनिरीक्षणकेन्द्रेण कृता निगरानीयतायां ज्ञायते यत् परिष्कृततैलमूल्यसमायोजनचक्रस्य अस्मिन् दौरस्य (५ सितम्बर्तः १९ सितम्बरपर्यन्तं) अन्तर्राष्ट्रीयतैलमूल्यानां महती न्यूनता अभवत्

मूल्यसमायोजनचक्रस्य समये फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीचक्रं आरब्धम्, मार्च २०२२ तमे वर्षे अस्य कठोरीकरणचक्रस्य आरम्भात् परं एतत् प्रथमं व्याजदरे कटौती आसीत् ।अमेरिकी डॉलरः प्रायः एकवर्षे न्यूनतमस्तरं यावत् दुर्बलः अभवत्, यत् निश्चितं प्रदत्तवान् तैलमूल्यानां समर्थनम्। परन्तु अमेरिकी कच्चे तैलस्य परिष्कृततैलस्य च वृद्ध्या ग्रीष्मकालीनयात्राऋतुसमाप्तेः अनन्तरं माङ्गल्याः मन्दतायाः सूचकम् अस्ति अन्तर्राष्ट्रीय ऊर्जा एजेन्सी, अमेरिकी ऊर्जासूचनाप्रशासनं, ओपेक् च इति त्रयः प्रमुखाः एजेन्सीः सर्वेऽपि वृद्धिं न्यूनीकृतवन्तः अस्मिन् वर्षे कच्चे तैलस्य माङ्गल्याः दरः। तदतिरिक्तं लीबियादेशस्य घरेलुराजनैतिकस्थितेः शिथिलीकरणं कच्चे तैलनिर्यातस्य अनुकूलं भवति, क्षेत्रीयकच्चे तैलस्य उत्पादनस्य उपरि मेक्सिकोखातेः तूफानस्य प्रभावः शान्तः अभवत्, उत्पादनं स्थिरीकर्तुं तैलनिर्मातृदेशानां गठबन्धनस्य सीमान्तप्रभावः च तथा मूल्यानां रक्षणं दुर्बलं जातम्, कच्चे तेलस्य आपूर्तिस्य वृद्धेः मन्दमागधस्य च विषये विपण्यचिन्ता गभीरा अभवत्, तैलस्य मूल्यानि च अतः अधः गमनस्य दबावः।

राष्ट्रियविकाससुधारआयोगस्य मूल्यनिरीक्षणकेन्द्रस्य अनुमानं यत्,अल्पकालीनरूपेण तैलस्य मूल्येषु मुख्यतया उतार-चढावः भविष्यति. एकतः फेडस्य व्याजदरकटनेन विपण्यस्य अपेक्षाः किञ्चित्पर्यन्तं वर्धयिष्यन्ति, मध्यपूर्वे नवीनतनावः कच्चे तैलस्य "जोखिमप्रीमियम" अपि वर्धयिष्यति परन्तु अपरपक्षे वैश्विक-आर्थिक-वृद्धेः मन्दता, कच्चे तैल-माङ्गस्य दुर्बल-वृद्धिः च अद्यापि तैलस्य मूल्यं दमनं करिष्यति ।