समाचारं

चीनचलच्चित्रसमूहः प्रतिवर्षं डिजिटलमनोरञ्जनस्य नूतनयुगस्य नेतृत्वं करोति: मिंगचाओ कियानफान् संगीतमहोत्सवः, एआईजीसीप्रौद्योगिक्याः सशक्तस्य मेटावर्सस्य अन्वेषणम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् तः १७ सितम्बर् पर्यन्तं यस्मिन् काले कृत्रिमबुद्धिः सांस्कृतिक-उद्योगाः च गहनतया एकीकृताः सन्ति, तस्मिन् समये अभूतपूर्वः सङ्गीतभोजः - "मिंगचाओ कियानफान् संगीतमहोत्सवः" बीजिंग-नगरस्य चाङ्गपिङ्ग्-नगरे मञ्चितः

चीन फिल्म निअनियन (बीजिंग) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन निर्मितः अयं सङ्गीतमहोत्सवः सुप्रसिद्धानां घरेलुविदेशीयानां समूहानां गायकानां च ३४ समूहान् एकत्र आनयत् येन सङ्गीतस्य माध्यमेन चाङ्गपिङ्गस्य कथां कथयितुं शक्यते स्म देशस्य उपरि, परन्तु चाङ्गपिङ्ग्-शैटो लाफायट्-इत्येतत् तत्क्षणमेव भावुकसङ्गीतस्य समुद्रे परिणतम् अपि कृतवान्, येन मध्य-शरद-महोत्सवस्य पराकाष्ठा आरब्धा

सङ्गीतमहोत्सवस्य मञ्चः १८६ मीटर् दीर्घः अस्ति, यत्र १२ विशालाः पटलाः, प्रकाशः, १०० तः अधिकाः श्रव्यसाधनाः च सर्वे उच्चतमाः घरेलुस्तराः सन्ति त्रयः दिवसाः एकस्मिन् मञ्चे ४० अतिथिसमूहाः प्रदर्शनं कृतवन्तः, २६० गीतानि च क्रमेण प्रदर्शितानि सम्पूर्णं आयोजनं निरन्तरं प्रचलति स्म, यत्र ८०,००० तः अधिकाः प्रेक्षकाः, १ अर्बाधिकाः प्रेक्षकाः च ऑनलाइन-अफलाइन-रूपेण च दृश्यन्ते स्म वक्तुं शक्यते यत् अयं सङ्गीतमहोत्सवः न केवलं सङ्गीतकार्निवलः, अपितु चीनचलच्चित्रसमूहनिगमेन कृत्रिमबुद्धिजनितसामग्री (aigc) प्रौद्योगिक्याः क्षेत्रे प्रतिवर्षं गहनतया अन्वेषणं, सफलतां च अस्ति digital reality" इति प्रेक्षकाणां समक्षं प्रकाशयितुं मेटावर्स संगीतमहोत्सवस्य रहस्यम्।

एआइजीसी-क्षमतायाः गहनतया अन्वेषणं कुर्वन्तु तथा च सङ्गीतमहोत्सवानां प्रस्तुतीकरणस्य प्रकारे नवीनतां कुर्वन्तु

कृत्रिमबुद्धेः तरङ्गे चीनचलच्चित्रं प्रतिवर्षं सदैव तीक्ष्णदृष्टिः, अग्रे-दृष्टि-नवीन-भावना च निर्वाहयति । एआईजीसी-प्रौद्योगिक्याः प्रफुल्लित-विकासस्य सम्मुखे चीन-चलच्चित्रं प्रतिवर्षं स्वस्य प्रौद्योगिकी-लाभानां लाभं गृहीत्वा सङ्गीत-महोत्सवे सह निकटतया एकीकृत्य प्रेक्षकाणां कृते एकं श्रव्य-दृश्य-भोजम् आनयति यत् प्रौद्योगिकी-कला-योः सम्यक् एकीकरणं करोति एतत् न केवलं एआइजीसी-अनुप्रयोग-परिदृश्येषु चीन-चलच्चित्रस्य वार्षिकं सफलतां, अपितु सङ्गीत-महोत्सवस्य प्रस्तुतीकरणस्य प्रकारे अपि नवीनता अस्ति ।

यदा सङ्गीतमहोत्सवः आधिकारिकतया आरब्धः तदा मञ्चे स्थितः डिजिटल-बैण्ड् प्रेक्षकान् स्वस्य अद्वितीय-आकर्षणेन नूतन-श्रव्य-श्रव्य-जगति आनयत् । कम्पनीयाः स्वविकसितः "metaeco" डिजिटलसामग्रीनिर्माणमञ्चः सावधानीपूर्वकं विज्ञानकथातत्त्वैः समृद्धैः उच्चसटीकानि डिजिटलमानवप्रतिमानि निर्माति। अङ्कीयमानवस्य प्रत्येकं गतिः उन्नतमुक्तमुद्रायाः अन्तर्निहितप्रौद्योगिक्याः चीनचलच्चित्रसमूहस्य स्वामित्वयुक्तस्य एनिमेशन एल्गोरिदमस्य च संयोजनेन उत्पद्यते, यत् प्रदर्शनस्य समये सुचारुतां स्वाभाविकतां च सुनिश्चितं करोति दृश्यप्रभावं वर्धयितुं प्रदर्शनस्य समये डिजिटलह्यूमनबैण्ड् इत्यनेन प्रयुक्ताः विशेषप्रभावाः चीनचलच्चित्रसमूहनिगमेन स्वतन्त्रतया विकसितेन "नियनियनफ्रेम क्रिएशन" सॉफ्टवेयरेन निर्मिताः, येन प्रदर्शने अधिकरङ्गिणः दृश्यप्रभावाः प्राप्ताः उल्लेखनीयं यत् चीन-चलच्चित्रेण प्रतिवर्षं मानवनेत्रस्य लंबन-लक्षणस्य चतुराईपूर्वकं उपयोगः कृत्वा अन्तरिक्षस्य गभीरतायाः च भावेन यथार्थत्रि-आयामी-प्रतिमानां निर्माणं कृतम्, येन डिजिटल-चित्रेषु नग्न-नेत्र-3d-प्रौद्योगिक्या सह क्रियाः कर्तुं शक्यते, येन प्रेक्षकाः भवन्ति सत्ताभिः सह सम्बद्धे मेटावर्से अङ्कीयजगति इव अनुभूयन्ते।

सफलता तथा प्रेरणाचीन-चलच्चित्रस्य बहुक्षेत्र-अन्वेषणं प्रतिवर्षम्

"मिंग चाओ कियान साई संगीतमहोत्सवस्य" सफलसमारोहेन प्रतिवर्षं एआईजीसी-प्रौद्योगिक्याः क्षेत्रे चीन-चलच्चित्रस्य गहनशक्तिः नवीनताक्षमता च प्रदर्शिता, सांस्कृतिक-उद्योगस्य डिजिटल-प्रौद्योगिक्याः च एकीकृतविकासाय नूतनाः विचाराः दिशाः च प्रदत्ताः एतत् सिद्धयति यत् प्रौद्योगिक्याः साहाय्येन सङ्गीतमहोत्सवानां प्रस्तुतिविधिः प्रेक्षकाणां दर्शन-अनुभवः च महतीं विस्तारं कृत्वा उन्नतिं कर्तुं शक्यते। चीन चलच्चित्रसमूहः न केवलं एआइजीसी-प्रौद्योगिक्याः उपयोगेन मेटावर्स-संगीत-भोजस्य निर्माणं कृतवान्, अपितु एमवी-क्षेत्रे सफलतया प्रौद्योगिकीम् अपि प्रयुक्तवान् इति अवगम्यते यत् चित्रेभ्यः, संगीतात्, गतिभ्यः, गीतेभ्यः अपि सर्वाणि चीन-चलच्चित्रसमूहेन विकसितानि एआइ-उपकरणाः सन्ति प्रतिवर्षं उत्पादनस्य समाप्तेः अनन्तरं अङ्कीयप्रौद्योगिक्याः अनुप्रयोगपरिदृश्यानि अधिकं विस्तारितानि इति वक्तुं शक्यते । निरन्तर-नवीन-अवधारणानां माध्यमेन उन्नत-प्रौद्योगिक्याः अनुप्रयोगेन च सांस्कृतिक-उद्योगः प्रेक्षकाणां समक्षं अधिकविविधतां विमर्शपूर्णं च अनुभवं प्रस्तुतं करिष्यति |. नवीनप्रौद्योगिकीनां गहनप्रयोगेन सांस्कृतिकउत्पादानाम् प्रेक्षकाणां अपेक्षा अपि परिवर्तते भविष्ये सांस्कृतिकसामग्री अधिका समृद्धा अधिका च अन्तरक्रियाशीला भविष्यति, येन नूतनसंवेदी आनन्दः रचनात्मकव्यञ्जनः च भविष्यति।

चाइना फिल्म् प्रतिवर्षं प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन सांस्कृतिक-उद्योगस्य डिजिटल-प्रौद्योगिक्याः च एकीकृत-विकासस्य प्रचारं निरन्तरं करोति, सांस्कृतिक-मनोरञ्जनस्य अनुभवस्य अधिकं विस्तारं करोति, युवानां प्रेक्षकाणां कृते अधिकं अन्तरक्रियाशीलं नवीनं च सांस्कृतिकं भोजं प्रदाति च। भविष्ये चाइना फिल्म् प्रतिवर्षं नूतनानां अनुप्रयोगपरिदृश्यानां अन्वेषणं निरन्तरं करिष्यति, सांस्कृतिक-उद्योगस्य डिजिटलीकरणं बुद्धिमान् च प्रवर्धयिष्यति, उद्योगस्य कृते नूतनानि विकासदिशानि उद्घाटयिष्यति च।