समाचारं

एकः प्रसिद्धः अन्तर्जाल-प्रसिद्धः स्वस्य भण्डारस्य बन्दीकरणस्य घोषणां कृतवान्! सः एकदा प्रकाशितवान् यत् सः वर्षे ३० कोटिरूप्यकाणि अर्जयति स्म

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के रुहान होल्डिङ्ग्स् इत्यस्य सहसंस्थापकः अन्तर्जालसेलिब्रिटी मॉडल् च झाङ्ग दायी इत्यनेन वेइबो इत्यत्र दीर्घं पोस्ट् स्थापितं यत् मम हैप्पी वार्डरोब्, स्कर्ट जून, जुपेवेण्डु च भण्डारेषु नूतनानां उत्पादानाम् प्रक्षेपणं अनिश्चितकालं यावत् स्थगितम् भविष्यति, तथा च... विपण्यस्य अनुकूलतायै भण्डाराः बन्दाः भविष्यन्ति।

सा स्मरणं कृतवती यत् २०१४ तमे वर्षे रुहान इत्यनेन सह व्यापारस्य आरम्भात् २०१९ तमे वर्षे सूचीकरणस्य समाप्तिपर्यन्तं "मम ऊर्जा पूर्वमेव उपभोक्तवती इति मया अनुभूतम् झाङ्ग दायी इत्यनेन उक्तं यत् सा स्वपुत्र्या सह अधिकं समयं व्यतीतुं इच्छति" इति

सा अपि अवदत् यत् विभिन्नानां अन्तर्जालमञ्चानां विकासेन सह "अधुना यावत् मया कस्यापि ताओबाओ-कम्पनीनां सफलतापूर्वकं मञ्चेषु परिवर्तनं न दृष्टम्, यतः वस्त्रवर्गस्य अल्पः स्थूललाभमार्जिनः विविधसञ्चालनव्ययस्य समर्थनं कर्तुं न शक्नोति, यदि ते धनहानिम् अनुभविष्यन्ति" इति स्विच प्लेटफॉर्म्स।" "सेलिब्रिटी ई-वाणिज्यम् अद्भुतम् अस्ति, परन्तु लघु-सुन्दर-लघु-उत्तम-उत्पादानाम् कृते उपयुक्तम् अस्ति, अन्यथा एतत् असेंबली-लाइन्-उत्पादं भविष्यति, सा अवदत् यत् सा एसेम्बली-लाइन्-उत्पादानाम् निर्माणेन प्रशंसकान् निराशं कर्तुम् न इच्छति, "मात्रम् सः एतत् द्वितीयं यावत् निवर्तयतु।"

तस्मिन् एव दिने अपराह्णे झाङ्ग दायस्य वेइबो-खातेः अद्यापि शरद-शीतकाल-वस्त्रेषु नूतनाः सामग्रीः प्रकाशयति स्म ।

सार्वजनिकसूचनानुसारं २०१४ तमे वर्षे रुह्न् होल्डिङ्ग्स् संस्थापकौ फेङ्ग मिन्, झाङ्ग दायी च संयुक्तरूपेण "माय हैप्पी वार्डरोब्" ताओबाओ-भण्डारस्य स्थापनां कृतवन्तौ ।

२०१६ तः २०१८ पर्यन्तं तदनन्तरं वर्षाणि झाङ्ग दायस्य करियरस्य शिखरं आसन् । यदा सा सर्वाधिकं लोकप्रियः आसीत् तदा सा प्रकाशितवती यत् सा वर्षे ३० कोटिरूप्यकाणि अर्जयति स्म ।

२०१६ तमे वर्षे डबल इलेवेन् इत्यत्र तस्याः ऑनलाइन-भण्डारः ताओबाओ-नगरस्य प्रथमः महिला-वस्त्र-भण्डारः अभवत् यस्य विक्रयः १० कोटिभ्यः अधिकः अभवत् । ततः परं झाङ्ग दायी “ताओबाओ-नगरं मालम् आनयन् प्रथमः व्यक्तिः” इति उपाधिं प्राप्तवान् ।

२०१९ तमे वर्षे रुहान होल्डिङ्ग्स् इति संस्था अमेरिकादेशस्य नास्डैक इत्यत्र सूचीकृता, झाङ्ग दायी च प्रथमः चीनीयः अन्तर्जालप्रसिद्धः अभवत् यः नास्डैक इत्यत्र घण्टां वादयति स्म ।

२०२१ तमे वर्षे रुहान होल्डिङ्ग्स् इत्यनेन निजीकरणव्यवहारः सम्पन्नः इति घोषितः, नास्डैक् इत्यस्मात् सूचीतः अपि विसर्जितः । सूचीकृतेः वर्षद्वये अस्य शेयरस्य मूल्यं ७२% संकुचितं जातम् अस्ति सूचीकरणकाले वित्तीयप्रतिवेदने ज्ञायते यत् सः कदापि लाभप्रदतां न प्राप्तवान् ।

(व्यापकवार्ताप्रतिवेदनानां अवलोकनम्)

प्रतिवेदन/प्रतिक्रिया