समाचारं

अक्टोबर्-मासे मध्य-शरद-महोत्सव-गाला-समारोहे तण्डुलक्षेत्राणि दृश्यन्ते, येन विश्वं पारिवारिक-पुनर्मिलनस्य सुखद-चीनी-स्वादस्य अनुभवं कर्तुं शक्नोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के सायं २०:०० वादने चीनस्य केन्द्रीयरेडियोदूरदर्शनस्थानकस्य २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य गाला cctv-1/3/4/15 इत्यत्र प्रसारितः भविष्यति। दलस्य मुख्यमञ्चः लिओनिङ्ग-प्रान्तस्य शेन्याङ्ग-नगरस्य डिङ्गक्सियाङ्ग-सरोवरस्य तटे स्थापितः आसीत्, अक्टोबर्-राइस-फील्ड्-इत्यनेन लियाओनिङ्ग्-प्रान्ते प्रजनित-प्रथम-एकशृङ्ग-कम्पनी, विश्वस्य चीनीय-जनानाम् कृते निश्छल-आशीर्वादं प्रेषयितुं दलेन सह मिलित्वा अभवत्
अस्मिन् वर्षे मुख्यस्थानकस्य शरदगालायां आधुनिकप्रौद्योगिकीम् वास्तविकजीवनस्य परिदृश्यैः सह चतुराईपूर्वकं एकीकृत्य, दुन्हुआङ्गकला, छायाकठपुतली, नगरीयस्थलचिह्नानि, ऐतिहासिकस्थलानि तथा लोकरीतिरिवाजाः, खाद्यसंस्कृतिः च इत्यादीनि तत्त्वानि समाविष्टानि सन्ति, येन वैश्विकस्य कृते श्रव्यदृश्यभोजः निर्मितः प्रेक्षकाः । पार्टीयाः आशीर्वादक्षणे अक्टोबर् राइस फील्ड् सम्पूर्णविश्वस्य चीनीयजनानाम् "सुगन्धितसुगन्धेन सह परिवारस्य पुनर्मिलनम्" इति कामना करोति मुख्यस्थानकस्य मीडियासंसाधनानाम् साहाय्येन प्रेक्षकाणां केन्द्रबिन्दुः भवति, येन कोटिकोटिजनानाम् अनुमतिः भवति परिवाराणां पारम्परिकस्य चीनीयसंस्कृतेः आकर्षणं अनुभवितुं तथा च तण्डुलस्य उत्तमकटोरे चीनीयस्वादं साझां कर्तुं .
स्वादिष्टभोजनेन सह शरदसन्ध्यायाः आनन्दं लभत, नवीनशब्दैः पुनः मिलित्वा च
मध्यशरदमहोत्सवस्य समये पुनर्मिलनं चीनदेशस्य परम्परा अस्ति, परन्तु वार्षिकः शरदमहोत्सवस्य गाला नवीनतायाः सह युवानां मध्ये प्रतिध्वनितुं शक्नोति । परिवारस्य पुनर्मिलनस्य मेजस्य उपरि स्वादिष्टव्यञ्जनेषु तण्डुलानाम् अनिवार्यता अस्ति पारम्परिकतण्डुल-उद्योगस्य अपि मुख्यभोजनस्य प्रवृत्तेः नेतृत्वं कर्तुं नवीनतायाः आवश्यकता वर्तते ।
अवगम्यते यत् पाकशालायाः मुख्याहारस्य नवीनकारः तथा च लिओनिङ्ग् प्रान्ते प्रथमा एकशृङ्गकम्पनी इति नाम्ना अक्टोबर् राइस फील्ड् इत्यनेन पञ्चवर्षेभ्यः क्रमशः पूर्वोत्तरतण्डुलस्य विक्रये देशस्य नेतृत्वं कृतम् कुटुम्बाः2. कृषिभूमितः मेजपर्यन्तं “नवीनता” सर्वदा अक्टोबर्-तण्डुलक्षेत्रस्य मुख्यशब्दः एव अस्ति ।
प्रौद्योगिकी नवीनतायाः दृष्ट्या अक्टूबर राइस फील्ड् इत्यनेन सामान्यप्रवृत्तिः जप्तवती अस्ति तथा च पूर्वोत्तरचीनस्य आन्तरिकमङ्गोलियादेशस्य च मूलधान्य-उत्पादकक्षेत्राणां समीपे पञ्च आधुनिक-उत्पादन-आधाराः स्थापिताः येन स्थानीय-कृषि-आधुनिकीकरणस्य निर्माणे सहायता भवति तथा च अधिक-प्रीमियम-अधिक-स्थिर-प्रतिफलं आनेतुं शक्यते | कृषकाः । तत्सह, ई-वाणिज्य रसदस्य अन्यक्षेत्राणां च एकीकृतविकासं गभीरं करोति, ग्रामीण उपभोगस्य क्षमतां मुक्तुं द्रुतवितरण-उद्योगेन सह ऑनलाइन-आदेशान् एकीकृत्य, कृषि-उत्पादानाम् ऊर्ध्वगामि-प्रवृत्तिं प्रवर्धयति, औद्योगिक-शृङ्खलायाः प्रभावीरूपेण विस्तारं करोति, तथा मूल्यशृङ्खलां वर्धयन्ति।
उत्पादनवीनीकरणस्य दृष्ट्या अक्टोबर् राइस फील्ड् इत्यनेन "एकव्यक्तिभोजनस्य" बहुसदस्यपरिवारस्य च भिन्नानां आवश्यकतानां पूर्तये ४८०g तः २५ किलोग्रामपर्यन्तं लघुपैकेजिंगस्य पूर्वपैकेजिंगस्य च नूतनरूपं प्रारब्धम्, येन अनाजस्य पारम्परिकरूपं विध्वंसितम् बल्क अथवा बृहत् पैकेजिंग।
श्रेणीनवाचारस्य दृष्ट्या अक्टोबर् राइस फील्ड् मक्कायाः ​​पारम्परिकस्य मुख्याहारवर्गस्य प्रतिबन्धान् भङ्गयित्वा द्रुतगतिना उपभोक्तृउत्पादरूपेण परिणमयति यत् लघुभोजनं जलपानं च भवति प्रक्षेपितेषु विविधपदार्थेषु मक्का-कोब्स्, मक्का-खण्डाः, मक्का-गुटिका इत्यादयः सन्ति, ये पाकं कर्तुं सुलभाः, उत्तमरीत्या पैकेज्ड्, सुरक्षिताः, ताजाः च सन्ति, उपभोक्तृसमूहानां विविधान् आवश्यकतान् पूर्तयितुं च शक्नुवन्ति अस्मिन् वर्षे जुलैमासपर्यन्तं douyin ई-वाणिज्ये एकल-मक्का-उत्पादानाम् विक्रय-मात्रा एककोटिभ्यः अधिका अस्ति, तथा च frost & sullivan इत्यनेन "corn category इत्यस्मिन् national sales leader 3" इति प्रमाणितम् अस्ति
नवयुगं नवजीवनं नवभोजनजननं नवरसः च। यदा परिवाराः मिलित्वा स्वादिष्टानि भोजनानि साझां कुर्वन्ति, एकत्र शरदस्य सायं कालस्य आनन्दं च लभन्ते तदा जगति आतिशबाजीगन्धे पूर्वमेव भिन्नः "नवः विचारः" भवति
राष्ट्रीयब्राण्ड्-प्रतिबिम्बं गभीरं कृत्वा उपभोक्तृभिः सह समानं आनन्दं साझां कुर्वन्तु
राष्ट्रियभोजनमेजः पूर्णात् सुभोजनाय परिणतः अस्ति, मम देशस्य मुख्याहारक्षेत्रे उपभोगस्य उन्नयनं जनानां सुखजीवने परिवर्तनं अपि प्रतिबिम्बयति खाद्यसुरक्षायाः उत्तमजीवनस्य च आवश्यकतायाः आधारेण अक्टोबर् राइस फील्ड् न केवलं राष्ट्रिय-उपभोगं संयोजयति, अपितु कृषकान् भूमिं च संयोजयति, चीनीयजनानाम् कृते प्रतिदिनं त्रीणि भोजनानि परोक्षितुं प्रतिबद्धः अस्ति आतिशबाजीजगत् अधिकपरिवारानाम् आकांक्षा अस्ति उत्तमजीवनस्य कृते। निरन्तरं मूल्यं निर्मातुं पाकशाला-मुख्य-खाद्य-उद्योगस्य सम्पूर्ण-शृङ्खलायां सदैव केन्द्रीकृत्य, अक्टोबर-राइस-फील्ड्-संस्थायाः कृषि-आधुनिकीकरणस्य, ग्रामीण-पुनरुत्थानस्य च विकासे सहायतार्थं कृषि-ब्राण्डिंग-मार्गस्य सफलतया अन्वेषणं कृतम् अस्ति
अस्मिन् वर्षे जूनमासे अक्टोबर् पैडी मुख्यस्थानकेन संयुक्तरूपेण प्रायोजितस्य लिओनिङ्ग् ग्रीष्मकालीन उपभोगस्य ऋतुस्य "राष्ट्रीयप्रवृत्तिप्रीमियम प्रोडक्ट्स् म्यूजियम" परियोजनायां उपस्थितः अभवत् तथा च लिओनिङ्ग् प्रान्तीयजनसर्वकारः ग्रहणस्य ब्राण्ड्-कथां साझां कर्तुं मञ्चं गृहीतवान् ग्रामीणपुनरुत्थानस्य सहायतार्थं पूर्वोत्तरचीने मूलम् . केवलं मासत्रयेण अक्टोबर् राइस फील्ड् पुनः मुख्यमञ्चस्य शरदगालायां प्रायोजकरूपेण प्रकटितम् चीनीयपारम्परिकसंस्कृतेः आधाररूपेण, उच्चगुणवत्तायुक्तानि उत्पादनानि वाहकरूपेण, राष्ट्रियमञ्चं च खिडकीरूपेण, “अक्टोबर् राइसफील्ड् सुगन्ध” अवधारणा आसीत् चीनीयब्राण्ड्-कथाः विश्वे प्रचारिताः भवन्ति, येन राष्ट्रिय-ब्राण्ड्-प्रतिबिम्बं जनानां हृदयेषु गभीरं जडं भवति ।
नूतने राष्ट्रियब्राण्ड्युगे ब्राण्ड् अधिकं आत्मविश्वासयुक्तः, अधिकं उष्णः, अधिकं च अन्तरक्रियाशीलः भवति । अक्टूबर राइस फील्ड् मुख्यस्थानकस्य शरदगालायां सह मिलित्वा उपभोक्तृभिः सह समाना आवृत्तिः, मजा, आनन्दं च साझां करोति तस्मिन् एव काले समयेन सह तालमेलं स्थापयति तथा च स्वस्थं, उच्चगुणवत्तायुक्तं च उपयुज्य स्वस्य उत्पादस्य ब्राण्डशक्तिं च निरन्तरं वर्धयति तथा अधिकपरिवारानाम् सेवां कर्तुं सुरक्षितं पाकशालाभोजनम्।
1 पूर्वोत्तर चीनदेशे चावल-उद्योगस्य विषये शोधस्य आधारेण frost & sullivan इति मुख्यभूमि-चीन-देशे 2019 तः 2023 पर्यन्तं पूर्व-पैकेज-कृतानां पूर्वोत्तर-चावल-उत्पादानाम् विक्रय-मात्रायां (टन-मात्रायां) आधारितम्; जापोनिका तण्डुलस्य चीनदेशः सर्वेक्षणं २०२४ तमस्य वर्षस्य मेमासे सम्पन्नं भविष्यति ।
२ फ्रॉस्ट् एण्ड् सुलिवन्, चीनस्य पाकशालायाः मुख्याहार-उद्योगस्य विषये शोधस्य आधारेण मुख्यभूमि-चीन-देशे सर्वैः विक्रय-चैनलैः २०२४ तमस्य वर्षस्य अप्रैल-मासस्य सर्वेक्षणस्य आधारेण;
3 frost & sullivan, चीनस्य मक्का-उद्योगस्य विषये शोधस्य आधारेण, जनवरी 2023 तः मार्च 2024 पर्यन्तं मुख्यभूमि-चीन-देशस्य खुदरा-चैनेल्-मध्ये मक्का-वर्गस्य विक्रय-मात्रायां (टन-मात्रायां) आधारितम् , मक्कायाः ​​गुठलीः तथा मक्काव्युत्पन्नाः इत्यादयः सर्वेक्षणं मे २०२४ तमे वर्षे सम्पन्नं भविष्यति। (दैनिक आर्थिक संजाल) ९.
प्रतिवेदन/प्रतिक्रिया