समाचारं

"अवलोकनम्" पठनेन जीवनं प्रकाशयति, पुस्तकानां सुगन्धेन च नगरं तापयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवस्य अवकाशकाले २०२४ तमे वर्षे "अहं पृथिव्याः मन्दिरं च" बीजिंगपुस्तकविपणेन यात्रिकाणां चरमप्रवाहस्य आरम्भः कृतः, यत्र त्रयः दिवसेषु प्रायः २३०,००० पाठकाः प्राप्ताः पुस्तकविपण्यं जनानां चञ्चलं आसीत्, पाठकाः च विभिन्नेषु स्तम्भेषु लम्बमानाः, मुष्टिप्रहारं कृत्वा मुद्रापत्राणि प्राप्तुं, स्वप्रियपुस्तकानि चयनं कर्तुं, अन्तर्जालप्रसिद्धानां सांस्कृतिकसृष्टीनां स्नैपअपं कर्तुं, विभिन्नेषु कार्येषु भागं ग्रहीतुं वा व्यस्ताः आसन् (बीजिंग दैनिक, सितम्बर १८)
२०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिक-मञ्चस्य सहायक-क्रियाकलापानाम् एकः इति नाम्ना अस्मिन् वर्षे डिटान्-पुस्तक-विपण्यं नूतन-विचारैः, मुख्यविषयैः च परिपूर्णम् अस्ति, एतत् न केवलं पुस्तक-समागमः, अपितु सांस्कृतिक-भोजः अपि अस्ति |. समाचारानुसारम् अस्य पुस्तकमेलायाः कुलप्रदर्शनक्षेत्रं प्रायः १८,००० वर्गमीटर् अस्ति, यत् २०२३ तमस्य वर्षस्य तुलने ३,००० वर्गमीटर् वर्धितम् अस्ति ।अत्र कुलम् १० प्रदर्शनक्षेत्राणि, ३ क्रियाकलापक्षेत्राणि, बहुविधाः सहायकसेवाबिन्दवः च सन्ति प्रदर्शितपुस्तकानां ४,००,००० यावत् भवति, पुनः स्केलः च a new high. केवलं मध्यशरदमहोत्सवे त्रयः दिवसेषु प्रायः २,३०,००० पाठकाः प्राप्ताः, येन दितान् पुस्तकविपण्यस्य लोकप्रियता दर्शिता ।
ज्ञातव्यं यत् पुस्तकविपण्ये सांस्कृतिकं सृजनात्मकं च उत्पादं सक्रियम् अस्ति। यथा, "पृथिव्याः समुद्रस्य च मन्दिरम्" इत्यनेन सह सम्बद्धाः सांस्कृतिकाः रचनात्मकाः च उत्पादाः प्रतिदिनं सहस्राणि प्रतिकृतयः विक्रेतुं शक्नुवन्ति । सर्वाधिकं लोकप्रियं "अहं भवन्तं उपहारं दातुम् इच्छामि" इति श्रृङ्खला: "अहं पृथिव्याः मन्दिरं च" इति सीमितसमूहः । मध्यशरदमहोत्सवस्य अवकाशकाले एतत् उपहारं विक्रीतम् ।
अङ्कीययुगे मञ्चाः, संसाधनाः, सूचनाप्रौद्योगिकी च इलेक्ट्रॉनिकपठनाय बहवः सुविधाः प्रददति । फलतः केचन जनाः कागदपुस्तकानां पठनं जीर्णं इति मन्यन्ते । परन्तु दितान् पुस्तकविपणनस्य उष्णदृश्यं दर्शयति यत् यद्यपि लघु-वीडियो लोकप्रियतां प्राप्तवन्तः इलेक्ट्रॉनिक-पठनं च अधिकाधिकं लोकप्रियं जातम्, तथापि कागद-पठनस्य व्ययेन एतत् न भवितुमर्हति।
अङ्कीकरणस्य तरङ्गे बहवः जनाः लघुपठनस्य, अतल्लीनपठनस्य च अभ्यस्ताः अभवन्, गहनपठने न्यूनः समयः, ऊर्जा च समर्पिता भवति एतेन पाठकाः सहजतया स्वचिन्तने जडाः भवितुम् अर्हन्ति तथा च व्यवस्थितरूपेण चिन्तनस्य निर्णयस्य च क्षमतायाः अभावः भवितुम् अर्हति, यत् ज्ञानस्य सम्पूर्णतार्किकव्यवस्थायाः निर्माणाय अनुकूलं न भवति अस्मिन् वर्षे फेब्रुवरीमासे चीनयुवादैनिकसामाजिकसर्वक्षणकेन्द्रेण प्रश्नावलीजालेन च प्रकाशितस्य सर्वेक्षणस्य परिणामेषु ज्ञातं यत् सर्वेक्षणं कृतेषु आर्धेभ्यः अधिकाः युवानः अनुभवन्ति यत् तेषां भाषाव्यञ्जनक्षमता अन्तिमेषु वर्षेषु न्यूनीकृता अस्ति, तथा च ४७.१% जनाः... सर्वेक्षणं कृतवन्तः युवानः तेषां शब्दावलीयाः अभावः इति अनुभवन्ति स्म , एकव्यञ्जना। युवानां मध्ये "दरिद्रशब्दानां" घटना किमर्थं भवति ? सर्वेक्षणं कृतेषु आर्धाधिकाः युवानः मन्यन्ते यत् न्यूनपठनं, अन्तर्जालभाषायाः, भावचिह्नानां च उपरि निर्भरता च "दुर्बलशब्दकोशस्य" मुख्यकारणानि सन्ति एषः सर्वेक्षणस्य परिणामः युवानां स्मरणं करोति यत् "शीघ्रं ब्राउजिंग्" "गहनपठनं" च न उपेक्षितव्याः तेषां गहनपठनं लक्षितरूपेण सुदृढं कर्तव्यं, विशेषतः कागजपुस्तकानां पठनं, तथा च स्वभाषाप्रयोगक्षमतासु सुधारं कर्तुं प्रयत्नः करणीयः।
अस्मिन् वर्षे सर्वकारीयकार्यप्रतिवेदने “राष्ट्रीयपठनक्रियाकलापानाम् गहनीकरणम्” प्रस्तावितं यत् २०१४ तः “राष्ट्रीयपठनम्” ११ वारं यावत् सर्वकारीयकार्यप्रतिवेदने समाविष्टम् अस्ति अन्तिमेषु वर्षेषु विभिन्नाः स्थानीयताः राष्ट्रियपठनस्य प्रचारं निरन्तरं कुर्वन्ति, उल्लेखनीयं परिणामं च प्राप्तवन्तः । बीजिंग-नगरं उदाहरणरूपेण गृहीत्वा सम्पूर्णे राजधानीयां भौतिकपुस्तकभण्डाराः, विभिन्नशैल्याः सार्वजनिकपुस्तकालयाः च बीजिंगस्य नूतनं "शहरीवासगृहं" अभवन् तदतिरिक्तं "bookish china·beijing reading season" इति कार्यक्रमः क्रमशः १४ वर्षाणि यावत् आयोजितः अस्ति, तथा च "beijing good books" इति अनुशंसकमञ्चः सुस्थापितः अस्ति, प्रतिवर्षं च ३०,००० तः अधिकाः पठनक्रियाकलापाः आयोजिताः सन्ति बीजिंग" राजधानीयाः उज्ज्वलं सांस्कृतिकव्यापारपत्रं जातम् ।
राष्ट्रियपठनं सर्वदा मार्गे एव भवति, प्रचारसेवाः च स्थगितुं न शक्नुवन्ति। पुस्तकमेलाः आयोजयित्वा, विश्वपुस्तकदिवसः, राष्ट्रियपठनमासः इत्यादीनि क्रियाकलापाः कृत्वा, उच्चगुणवत्तायुक्तपठनसंसाधनानाम् एकीकरणेन, पठनस्थाननिर्माणस्य प्रचारपद्धतीनां च नवीनीकरणं कृत्वा वयं राष्ट्रियपठनार्थं "वसन्तजलस्य कुण्डं" सक्रियं कर्तुं शक्नुमः। एवं प्रकारेण पुस्तकानां सौम्य-मृदु-वातावरणात् नगरं अवश्यमेव अधिकं आकर्षकं भविष्यति ।
दूरं गन्तुं शक्नुवन्तः पुस्तकानां गन्धः एव, पुस्तकानां सुगन्धः च जनानां हृदयं आर्द्रं करोति । वयं सर्वे अपि अस्माकं अवकाशसमयस्य, अवकाशसमयस्य, विखण्डितसमयस्य च उपयोगं कुर्मः, पुस्तकानां सुगन्धेन आत्मानं प्रविष्टुं शक्नुमः, पठनेन सह भावनां संवर्धयामः, जीवनपर्यन्तं च सद्पठन-अभ्यासाः अस्माकं सह भवन्तु, अस्माकं जीवनं अधिकाधिकं भवति | प्रचुरं सुन्दरं च ।
प्रतिवेदन/प्रतिक्रिया