समाचारं

२०२४ तमे वर्षे "वित्तीयशिक्षाप्रचारमासे" पीआईसीसी जीवनबीमा चोङ्गकिंग् शाखा कार्यवाहीयां वर्तते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वित्तीयशिक्षाप्रचारमासस्य" विषये चोङ्गकिंगवित्तीयपर्यवेक्षणब्यूरो इत्यस्य प्रासंगिकावश्यकतानां व्यवस्थानां च सम्यक् कार्यान्वयनार्थं वयं "वित्तं जनानां कृते नूतनं अध्यायं लिखति, अधिकारानां रक्षणं करोति, निवारयति च" इति विषयेण प्रचारक्रियाकलापं प्रभावीरूपेण करिष्यामः जोखिमम्", उपभोक्तृणां वित्तीयसाक्षरतायां निरन्तरं सुधारं करोति, उपभोक्तृणां वित्तीयसाक्षरतायां च निरन्तरं सुदृढीकरणं करोति।जोखिमनिवारणजागरूकतां वर्धयितुं, सामञ्जस्यपूर्णं स्वस्थं च वित्तीयवातावरणं निर्मातुं, वित्तीयकार्यस्य राजनैतिक-जन-उन्मुख-प्रकृतेः अभ्यासं च कर्तुं, picc life insurance chongqing शाखा अस्य महत्त्वं ददाति तथा च २०२४ तमस्य वर्षस्य "वित्तीयशिक्षाप्रचारमासः" क्रियाकलापं सर्वैः पक्षैः कोणैः च कर्तुं सावधानीपूर्वकं योजनां करोति
मुख्य पद प्रचार】नगरस्य प्रत्येकं व्यावसायिकं आउटलेट् एकं वित्तीय उपभोक्तृसंरक्षणप्रवर्धनक्षेत्रं एकीकृतवान्, यत्र "बीमाअनुबन्धान् अवगन्तुं", "किशोराणां अनुरक्षणं", "नवनागरिकाणां प्रति ध्यानं दत्तुं" तथा "रजतकेशयुक्तानां जनानां रक्षणं" इत्यादीनां प्रचारसामग्रीणां प्रदर्शनं कृतम् अस्ति। , तथा च नगरस्य विभिन्नसंस्थानां एलईडी-इलेक्ट्रॉनिक-पर्देषु उपयोगेन इवेण्ट्-विषयान् प्रदर्शयितुं, इवेण्ट्-प्रचार-पोस्टर-प्रसारणं कर्तुं, मुख्य-प्रचार-मोर्चारूपेण आउटलेट्-भूमिकायाः ​​पूर्ण-क्रीडां दातुं, सशक्तं प्रचार-वातावरणं च निर्मातुं शक्यते
अखण्डता निर्माण प्रशिक्षण】नगरस्य सर्वाणि एजेन्सीः प्रातःकाले सभासमयस्य उपयोगं कृत्वा विक्रयकर्मचारिणां आयोजनं कृत्वा उपभोक्तृअधिकारसंरक्षणप्रशिक्षणं मुख्यतया उपभोक्तृअधिकारस्य उल्लङ्घनस्य विशिष्टप्रकरणानाम् विषये चेतावनीशिक्षां समावेशयति स्म, तथा च इमान्दारिकायाः ​​विश्वसनीयतायां च निरन्तरं सुधारं कृतवती कर्मचारिणः, न्यायेन लाभं प्राप्तुं, कानूनस्य अनुपालनं च उपभोक्तृसंरक्षणविनियमानाम् विषये जागरूकतां जनयन्ति, उद्योगे अखण्डतायाः संस्कृतिनिर्माणं च प्रवर्धयन्ति।
उपभोक्तृसंरक्षणम्सहस्रंकाउण्टी】 पीआईसीसी जीवन बीमा चोंगकिंग बनन जिला शाखा तथा पीआईसीसी संपत्ति एवं दुर्घटना बीमा कम्पनी बनन शाखा ने युक्सिन स्ट्रीट समुदाय, युडोंग स्ट्रीट में वित्तीय ज्ञान शिक्षा एवं प्रचार व्याख्यान आयोजित किया पीआईसीसी जीवन बीमा चोंगकिंग बनान जिला शाखा के प्रभारी व्यक्ति ने समुदाय निवासियों को वित्तीय उपभोग की व्याख्या की निवेशकानां अधिकारानां हितानाञ्च रक्षणं, अवैधवित्तीयक्रियाकलापानाम् निवारणं, दूरसञ्चारधोखाधडानां अन्येषां च सम्बन्धिनां ज्ञानानां निवारणं, तथा च जोखिमनिवारणस्य विषये जनजागरूकतां सुदृढीकरणं च।
picc जीवनबीमा chongqing इत्यस्य liangping county branch इत्यस्य प्रभारी व्यक्तिः helin town इत्यस्य देशभक्तिग्रामे एकस्य दलस्य नेतृत्वं कृतवान् यत् ग्रामीणपरिजनस्य कृते लघुवित्तीयज्ञानवर्गान् संचालितवान् तथा च मूलभूतवित्तीयज्ञानं लोकप्रियं कृतवान् यथा धनशोधनविरोधी, दूरसञ्चारधोखाधड़ीं निवारयितुं, तथा च अवैधनिधिसङ्ग्रहणं एकैकं निवारयन् ग्रामजना: आर्थिकजोखिमानां विरुद्धं रक्षन्ति।
चोङ्गकिंगनगरस्य पीआईसीसी जीवनबीमायाः पेङ्गशुई काउण्टी शाखायाः मियाओ तथा तुजिया स्वायत्तकाउण्टी वित्तीयविकासकेन्द्रेन पेङ्गशुई पर्यवेक्षणशाखाया च संयुक्तरूपेण आयोजिते प्रचारकार्यक्रमे "वित्तं जनानां कृते नूतनं अध्यायं लिखति, अधिकारानां रक्षणं करोति, जोखिमान् च निवारयति" इति सक्रियरूपेण भागं गृहीतवती आयोजनपृष्ठे सामान्यजनानाम् कृते छूटं वितरितम्, वित्तीयज्ञानं लोकप्रियं कृतम्, जनानां संशयानां उत्तरं दत्तं, उपभोक्तृणां वित्तीयसाक्षरतायां च अधिकं सुधारं कृतम्।
पीआईसीसी जीवन बीमा चोंगकिंग वानझौ जिला शाखा gaosuntang ओरिएंटल प्लाजा समुदायं गत्वा बहिः प्रचारं शिक्षाक्रियाकलापं च कृतवती। तृणमूलजनानाम् कृते वित्तीयज्ञानपुस्तिकानां वितरणं कृत्वा वयं उपभोक्तृविवादानाम् समाधानार्थं वैधमार्गान् पद्धतीश्च व्याख्यास्यामः, उपभोक्तृणां च स्वस्य अधिकारस्य हितस्य च रक्षणार्थं कानूनीरूपेण, तर्कसंगतरूपेण, व्यवस्थितरूपेण च मार्गदर्शनं कुर्मः। तस्मिन् एव काले नागरिकान् स्मर्यते यत् वित्तीय-उत्पाद-क्रयणकाले उत्पाद-अनुबन्धं सावधानीपूर्वकं पठन्तु, उभयपक्षस्य अधिकारान् दायित्वं च अवगन्तुं, सहकार्य-हस्ताक्षराणां च सावधानीपूर्वकं व्यवहारं कुर्वन्तु, येन उपभोक्तृणां जोखिमस्य उत्तरदायित्वस्य च विषये जागरूकतां वर्धयितुं तेषां रक्षणं च कर्तुं साहाय्यं भवति वैध अधिकाराः हिताः च।
picc जीवनबीमा chongqing wulong काउण्टी शाखा तथा picc property & casualty insurance wulong शाखा इत्यनेन wulong nancheng इत्यस्य central plaza इत्यत्र संयुक्तप्रचारः आरब्धः। अवैधनिधिसङ्ग्रहविरोधी, धोखाधड़ीविरोधी, वृद्धानां रक्षणं च इति विषये ब्रोशर्-पत्राणि वृद्धानां, विकलाङ्गानाम्, परितः विक्रेतृणां च वितरणं कुर्वन्तु तत्सहकालं वयं वृद्धान् स्मारयामः यत् ते स्वव्यक्तिगतसूचनाः रक्षन्तु, तेषां परिचयपत्राणि ऋणं न दद्युः तथा बैंककार्ड्, क्षुद्रलाभानां लाभं न लभन्ते, स्वकीयं "धनपुटं" च स्थापयन्ति, येन जनसामान्येषु वित्तीयज्ञानं लोकप्रियं भवति तथा च समग्रजनानाम् वित्तीयसाक्षरता, जोखिमनिवारणजागरूकता च वर्धते।
picc जीवनबीमायाः chongqing zhongxian शाखायाः प्रभारी व्यक्तिः zhongxian county इत्यस्मिन् xiangyi समुदाये एकस्य दलस्य नेतृत्वं कृतवान् यत् निवासिनः ग्रिड् कर्मचारिणः च वित्तीयज्ञानवर्गान् संचालितुं, वित्तीयज्ञानस्य प्रचारं कर्तुं, वित्तीय उपभोक्तृसंरक्षणस्य अवधारणां लोकप्रियं कर्तुं, "बीमां अवगन्तुं" च वितरितवान् अनुबन्धाः" प्रचार-छूट-पृष्ठं, धोखाधड़ी-विरोधी तथा तर्कसंगत-उपभोग-ज्ञानस्य विषये जनान् सूचयति, समुदाय-निवासिनां वित्तीय-साक्षरतायां निवारण-जागरूकतां च सुधारयति
वित्तीयशिक्षाप्रवर्धनमासस्य क्रियाकलापाः अद्यापि पूर्णरूपेण प्रचलन्ति पीआईसीसी जीवनबीमा चोंगकिंग् शाखा जनकेन्द्रितमूल्याभिमुखीकरणस्य अभ्यासं निरन्तरं करिष्यति, शैक्षिकक्रियाकलापं प्रवेशबिन्दुरूपेण गृह्णीयात् तथा च जनानां कृते वित्तं प्रारम्भबिन्दुरूपेण गृह्णीयात्, तथा च सक्रियरूपेण "ग्रहणस्य" अभ्यासं करिष्यति on the new mission of consumer protection" "गारण्टी काउण्टी लाइन" क्रियाकलापस्य आवश्यकता अस्ति यत् वयं तृणमूलजनानाम् लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं वर्धयितुं, प्रभावीरूपेण च सेवां कर्तुं वित्तीयशिक्षायाः प्रचारक्रियाकलापस्य च श्रृङ्खलां निरन्तरं कुर्मः वित्तीय उपभोक्तृणां वैधाधिकारस्य हितस्य च ठोसरक्षकत्वेन।
प्रतिवेदन/प्रतिक्रिया