समाचारं

शेन्झेन्-नगरे एकस्य जापानी-विद्यालयस्य छात्रस्य हत्यायाः विषये चीन-समाचार-जालपुटस्य टिप्पणी: चीनीय-समाजः सर्वदा दयालुतया न्यायेन च तिष्ठति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २० सितम्बर् (रिपोर्टरः युआन् ज़्युयुए) १८ सितम्बर् दिनाङ्के शेन्झेन्-नगरस्य जापानीविद्यालयस्य १० वर्षीयस्य छात्रस्य छूरेण प्रहारस्य अनन्तरं मृत्युः अभवत्, येन जनचिन्ता जनमतं च आकर्षितवती। विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् १९ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् चीनदेशः एतादृशस्य दुर्भाग्यपूर्णघटनायाः विषये पश्चातापं अनुभवति, दुःखितः च अस्ति। सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं प्रचलति।

१० वर्षे, यत् वयः मूलतः जीवनशक्तिः आशा च आसीत्, तत् दुर्भाग्येन अचानकं समाप्तम् अभवत् पीडितेः परिवारस्य दुर्भाग्यं हृदयविदारकं भवति। सामाजिकमाध्यमेषु बहवः चीनदेशीयाः नेटिजनाः नवीनजीवनस्य हानिः इति दुःखं शोकं च प्रकटितवन्तः, नाबालिगानां विरुद्धं हिंसायाः निन्दां च कृतवन्तः । एषा चीनीय-जालस्थानां बहुमतस्य स्वरः अस्ति, चीनीयसमाजस्य सुसंगतमूल्यानि अपि प्रतिबिम्बयति यत् यत्किमपि कारणेन अप्रतिरक्षितानां महिलानां, बालकानां, बालकानां च विरुद्धं हिंसा अपराधः अस्ति, यद्यपि परिस्थितिः किमपि न भवतु, मुक्ततया आव्हानं कर्तुं न शक्यते सभ्यतायाः तलरेखा, किं पुनः कानूनी तलरेखायाः आव्हानं कुर्वन्तु।

ज्ञातव्यं यत् चीनसर्वकारस्य जनानां च शुभाशुभस्य, सम्यक्-अनुचितस्य च समानाः मानकाः सन्ति । चीनसर्वकारः कदापि कस्यापि अवैधहिंसायाः सहनं न करिष्यति चीनदेशीयाः जनाः विधिराज्यस्य सभ्यतायाः च पालनम् कुर्वन्ति। अस्मिन् प्रसङ्गे अपराधिनः यत् प्रतीक्षते तत् न्यायेन न्याय्यः निर्णयः भविष्यति ।

घटनायाः अनन्तरम् अपि केचन स्वराः आसन् ये सामान्यीकरणं कृतवन्तः, जानी-बुझकर विग्रहान् प्रेरयन्ति, तीव्रं च कृतवन्तः, चीनदेशे विदेशिनां सुरक्षाविषये घटनां उन्नतयन्ति, उत्तरदायित्वं च द्वेषे स्थानान्तरयन्ति स्म यथा, केचन जनाः अस्मिन् वर्षे जूनमासे सुझोउ-नगरे जापानी-मातुः पुत्रस्य च उपरि आक्रमणस्य उल्लेखं कृत्वा एतत् आकस्मिकं न इति मन्यन्ते स्म परन्तु ते जानी-बुझकर हू यूपिङ्ग-महोदयायाः अवहेलनां कृतवन्तः, या दुर्भाग्येन तस्याः चोटैः स्वर्गं गता, तेषां त्रयाणां नागरिकानां अपि अवहेलना अभवत्, ये हू यूपिङ्गस्य पतनस्य समये स्वस्य सुरक्षां न कृत्वा संयुक्तरूपेण वशीकृतवन्तः of ordinary chinese people.जनानाम् दयालुता, अखण्डता च। चीनसर्वकारस्य हू यूपिङ्ग इत्यादीनां प्रशंसा अपि चीनदेशस्य अधिकारिणः न्यायस्य रक्षणं, धर्मस्य प्रचारं च स्पष्टतया व्यक्तं करोति।

चीनदेशः कदापि द्वेषं प्रेरयन्तः व्यक्तिगतटिप्पण्याः अवहेलनां न कृतवान् । अन्तिमेषु वर्षेषु चीनदेशस्य बहवः विभागाः प्रासंगिकविनियमाः निर्गताः, ऑनलाइनहिंसायाः निवारणाय प्रासंगिकाः कार्याणि च कृतवन्तः, यत्र चरमभावनानां प्रसारणं, द्वेषं प्रेरयितुं च इत्यादिषु विषयेषु दमनं कृतम् अस्ति किञ्चित्कालपूर्वं बहुभिः अन्तर्जालमञ्चैः "चीन-जापानयोः मध्ये टकरावं प्रेरयितुं, चरमराष्ट्रवादं प्रेरयितुं च" सम्बद्धा अवैधसूचनाः दमनं कृतवन्तः । मुख्यधारायां चीनीयसमाजस्य तर्कशीलतायाः आधारेण एषा शक्तिशालिनी प्रतिक्रिया अस्ति।

चीनदेशे अत्यन्तं हिंसा सर्वदा नैमित्तिकघटना एव अस्ति, तस्याः स्थानं सर्वथा नास्ति । अधिकांशः चीनदेशीयाः जनाः सौम्याः, दयालुः, न्यायस्य पालकाः च सन्ति, कतिपयेषां अपराधिनां दुर्व्यवहारेन तेषां बदनामी कर्तुं न शक्यते । एकतः अपराधविरुद्धं दृढतया युद्धं कर्तव्यं, तत्सह दुर्भावनापूर्णनिन्दां, सम्मुखीकरणप्रवर्तनं च न इति दृढतया वक्तव्यम्

दुष्टाक्रमणस्य प्रकरणाः दुःखदाः भवन्ति, परन्तु दुर्भाग्येन कस्यापि देशस्य कृते तेषां पूर्णतया निराकरणं कठिनम् अस्ति । चीनदेशे कोऽपि उत्कृष्टः हिंसा वा सुरक्षासमस्या वा नास्ति शान्तिः स्थिरता च चीनस्य सामान्या अवस्था अस्ति। तथ्याङ्कात् न्याय्यं चेत् विगतपञ्चवर्षेषु राष्ट्रव्यापिषु गम्भीरहिंसक-आपराधिकप्रकरणानाम् संख्या १०.७% न्यूनीकृता अस्ति, यत्र प्रतिलक्षजनानाम् हत्यानां संख्या ०.४६ अस्ति चीनदेशम् आगच्छन्ति बहवः विदेशिनः वदन्ति यत् चीनदेशः विश्वस्य सुरक्षिततमेषु देशेषु अन्यतमः अस्ति । “चीनयात्रा” इत्यस्य उन्मादः चीनस्य सुरक्षां मैत्रीं च सिद्धयति ।

शेन्झेन् एकं मुक्तं नगरं सुधारस्य, उद्घाटनस्य, आधुनिकीकरणस्य च प्रतिरूपम् अस्ति, चीन-विदेशयोः मैत्री अपि अत्र मूर्तरूपं ददाति । यथा यथा अन्तर्राष्ट्रीयस्थितिः उच्च-अशान्ति-काले प्रविशति तथा च विग्रहाः, भेदाः च तीव्राः भवन्ति तथा तथा एतत् मुक्तद्वारं विस्तृततरं विस्तृतं च उद्घाटितं भविष्यति, एषा मैत्री च लिखिता एव भविष्यति |. चीनदेशः सर्वदा इव चीनदेशे विदेशिनां कार्यं कर्तुं, अध्ययनं कर्तुं, यात्रां कर्तुं च स्वागतं करोति, तेषां कृते सामञ्जस्यपूर्णं, सुरक्षितं, स्वस्थं च वातावरणं निर्मातुं निरन्तरं परिश्रमं करिष्यति।