समाचारं

गतरात्रौ जगत् आकाशगतिम् अभवत्! चीनस्य सम्पत्तिविस्फोटः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ वायदाविपणात् आरभ्य शेयरबजारपर्यन्तं डिजिटलमुद्राविपण्यपर्यन्तं विश्वस्य सर्वेषां प्रमुखवित्तीयविपणानाम् उदयः अभवत्, चीनदेशस्य सम्पत्तिः च विस्फोटितवती।

वैश्विक उछाल

गुरुवासरे अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन् । समापनसमये नास्डैक् २.५१%, एस एण्ड पी ५०० १.७%, डाउ १.२६% च वर्धितः ।

तेषु डाउ, एस एण्ड पी ५०० इत्येतयोः मध्ये अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् ।

व्यक्तिगत-भण्डारस्य दृष्ट्या सामान्यतया बृहत्-प्रौद्योगिकी-भण्डारस्य वृद्धिः अभवत् । टेस्ला ७% अधिकं वर्धितः, जुलैमासस्य अन्ते नूतनं समापन उच्चतमं स्तरं प्राप्तवान् । एन्विडिया, मेटा, एप्पल् च ३% अधिकं वृद्धिः अभवत् ।

यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सम्पूर्णे बोर्डे अधिकं बन्दाः अभवन् ।

जर्मनीदेशस्य dax सूचकाङ्कः १.५५% वर्धितः १९००२.३८ बिन्दुः, फ्रान्सदेशस्य cac40 सूचकाङ्कः २.२९% वर्धितः ७६१५.४१ बिन्दुः, ब्रिटेनस्य ftse 100 सूचकाङ्कः ०.९१% वर्धितः ८३२८.७२ बिन्दुः च अभवत्

तदतिरिक्तं अङ्कीयमुद्राविपण्यमपि उच्छ्रितम् ।

चीनस्य सम्पत्तिविस्फोटः

चीनस्य सम्पत्तिषु व्यापकं पुनर्प्राप्तिः भवति ।

अमेरिकी-समूहेषु गतरात्रौ लोकप्रियाः चीनीय-अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कः ४.१५% वर्धितः ।

फ्यूटु होल्डिङ्ग्स् इत्यस्य वृद्धिः प्रायः १४%, एक्सपेङ्ग मोटर्स् ८% अधिकं, एनआईओ ७% अधिकं, जेडी डॉट कॉम्, बिलिबिली च ६% अधिकं वृद्धिः अभवत् ।

घरेलुवस्तूनाम् वायदाः अधिकतया रात्रौ एव बन्दाः अभवन्, ऊर्जायाः रासायनिकपदार्थानां च सर्वत्र वृद्धिः अभवत् ।

न्यूनगन्धकयुक्तं ईंधनतैलं ३.२६%, ईंधनतैलं २.२२%, पीटीए २.०५%, पल्प् १.५१%, काचस्य १.४३%, स्टायरीन १.०३% च वर्धितम् ।

कृष्णवर्णाः सामान्यतया वर्धमानाः सन्ति । लौहधातुः ३.२४%, कोकस्य २.०५%, उष्णकुण्डलस्य १.९६%, कोकिंग् अङ्गारस्य १.९३%, सलाखस्य १.७६% च वृद्धिः अभवत् ।

तदतिरिक्तं कालः ए-शेयरस्य दृष्ट्या शङ्घाई-समष्टिसूचकाङ्कः ०.६९% वर्धितः २७३६.०२ अंकाः, शेन्झेन्-घटकसूचकाङ्कः १% अधिकं वर्धितः, ८०८७.६० अंकाः, अनेके क्षेत्राः दिवसे ३% अधिकं वर्धिताः, १९ गौण-उद्योगाः च प्रमुखनिधिनां शुद्धप्रवाहं प्राप्तवान् . हाङ्गकाङ्ग-शेयर-बजारे युगपत् प्रबल-उत्थानम् अभवत् ।

विदेशीयविनिमयविपण्यतः, शेयरबजारात् वायदाविपण्यपर्यन्तं सम्बद्धानां उत्पादानाम् अत्यन्तं सुदृढता अभवत् । विश्लेषकाः अवदन् यत् चीनीयसम्पत्त्याः आकर्षणं वैश्विकतरलतायाः उन्नतिः, फेडरल् रिजर्वस्य अप्रत्याशितव्याजदरे कटौती, ऐतिहासिकरूपेण न्यूनस्तरस्य ए-शेयरमूल्यांकनम् इत्यादीनां कारकानाम् कारणेन महतीं वृद्धिः अभवत्।

गैलेक्सी सिक्योरिटीज विश्लेषणस्य मतं यत् विदेशेषु विपण्येषु व्याजदरेषु कटौतीचक्रस्य अन्तर्गतं घरेलुबाजारे बहवः उद्योगाः निवेशस्य अवसरानां आरम्भं करिष्यन्ति। यथा यथा व्याजदरकटनचक्रं आरभ्यते तथा तथा वैश्विकतरलतायाः अयं दौरः सुधरति, विदेशीयपुञ्जी घरेलुविपण्ये प्रवहति, सम्बन्धितक्षेत्रेषु च ऊर्ध्वगामिनी प्रवृत्तिः अपेक्षिता अस्ति

अधुना चीनस्य जनबैङ्केन मौद्रिकनीतेः अग्रिमपदस्य विषये संकेताः बहुवारं प्रकाशिताः, येन स्पष्टं कृतम् यत् सः "समर्थकमौद्रिकनीतिवृत्तेः पालनम् करोति" तथा च "केचन वृद्धिशीलनीतिपरिपाटानां आरम्भं आरभ्य" इति प्रस्तावम् अकरोत् तस्मिन् एव काले यथा यथा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं "ठीकम्" इति बटनं नुदति तथा तथा व्याजदरेषु कटौतीयाः वैश्विकतरङ्गः आरब्धः, येन मम देशस्य मौद्रिकनीतेः स्वायत्तता अधिका विस्तृता अभवत्।

आरआरआर-कटाहस्य विपण्य-अपेक्षा वर्धिता अस्ति । चतुर्थे त्रैमासिके प्रवेशं कृत्वा केन्द्रीयबैङ्कः अधिकानि वृद्धिशीलनीतिः प्रवर्तयितुं शक्नोति, आरआरआर-कटाहस्य, व्याजदरे कटौतीयाः, विद्यमानबन्धकव्याजदरेषु समायोजनस्य च स्थानं सम्भावना च अस्ति चीनस्य वित्तीयबाजारविभागस्य एवरब्राइटबैङ्कस्य मतं यत् केन्द्रीयबैङ्कः लचीलेन मुक्तबाजारसञ्चालनं कर्तुं वा रिजर्व-आवश्यकतानां न्यूनीकरणम् इत्यादीन् उपायान् प्रवर्तयिष्यति इति अपेक्षा अस्ति, तथा च बाजारनिधिः सामान्यतया स्थिरः एव तिष्ठति इति अपेक्षा अस्ति

प्रतिवेदन/प्रतिक्रिया