समाचारं

[गहनतया] चीनीयपदकक्रीडायां अवैधप्रोत्साहनस्य विश्लेषणं, नकलीद्यूतं, तस्य निवारणाय फुटबॉलसङ्घस्य उपरि अवलम्बनस्य आवश्यकता च

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के चीनीयपदकक्रीडासङ्घः दण्डसूचीनां श्रृङ्खलां वितरितवान्, यस्मिन् ४३ फुटबॉल-अभ्यासकारिणः आजीवनं प्रतिबन्धिताः, वाङ्ग-सोङ्ग-सहिताः अन्ये १७ जनाः पञ्चवर्षपर्यन्तं प्रतिबन्धिताः अस्य दण्डस्य तीव्रता पर्याप्तं आश्चर्यजनकं भवति, सः चिरकालं यावत् चेतावनीरूपेण कार्यं करिष्यति ।

तथापि क्रमेण शब्दाः ध्वनितुं आरब्धाः । आजीवनं प्रतिबन्धितः डिङ्ग जी इत्यस्य उदाहरणं गृह्यताम् २०१५ तः २०२२ पर्यन्तं अष्टषु सत्रेषु सः चोङ्गकिंग लिआङ्गजियाङ्ग एथलेटिक्स तथा शान्क्सी चाङ्गन् एथलेटिक्स इत्यत्र निरन्तरं एककोटिभ्यः अधिकं वेतनं प्राप्नोत् यत् सः "अवैधरूपेण ७०,००० युआन् स्वीकृतवान्" इति कानूनेन दण्डः दातव्यः ।

७०,००० युआन् तथा एककोटि युआन् इत्येतयोः तुलना जनान् दुःखं न जनयितुं शक्नोति।

सामाजिकमाध्यमेषु नियमानाम् अनुशासनानां च उल्लङ्घनेन येषां निलम्बितानां क्रीडकानां व्यवहारः कृतः, तेषु एकस्मात् अधिकेषु वेतनं ऋणी आसीत् । अस्य अर्थः न भवति यत् वेतनं ऋणी भवति इति अर्थः यत् भवन्तः नियमस्य उल्लङ्घनं कृत्वा अन्यदलेभ्यः घूसं स्वीकृत्य मैच-निर्धारण-कार्यक्रमेषु भागं ग्रहीतुं शक्नुवन्ति । परन्तु अवैतनिकं वेतनं किञ्चित्पर्यन्तं अपराधं कर्तुं प्रेरकं भविष्यति इति अनिवार्यम्।

मनोवैज्ञानिकदृष्ट्या यदा कस्यचित् कानूनी अधिकारस्य हितस्य च उल्लङ्घनं भवति, तस्य निर्वाहः न भवति तदा सर्वेषां विधिविषये विश्वासः कम्पितः भविष्यति, क्रीडकाः अपि अपवादाः न भवन्ति