समाचारं

बार्सिलोना-क्लबस्य चॅम्पियन्स्-लीग्-क्रीडायां दुर्प्रारम्भः आसीत्, त्रुटयः अपरिहार्याः सन्ति, परन्तु टेर् स्टेगेन् इत्यनेन तस्य दोषः न दातव्यः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्लिक् इत्यस्य आगमनेन बार्सिलोना-क्लबस्य लीग-क्रीडासु क्रमशः विजयं प्राप्तुं साहाय्यं कृतम्, प्रशंसकानां कृते वयं अपेक्षां कर्तुं शक्नुमः यत् बार्सिलोना-क्लबः चॅम्पियन्स्-लीग्-क्रीडायां भेदं जनयिष्यति सर्वथा, वर्षेषु चॅम्पियन्स्-लीग्-क्रीडायां बार्सिलोना-क्लबस्य प्रदर्शनं वास्तवमेव कठिनम् अस्ति जनसमूहं प्रत्यययितुं, एतत् न वक्तव्यं यत् चॅम्पियन्स् लीगस्य परिणामाः एव क्रीडा अस्ति या दलस्य व्यापकशक्तिं सर्वोत्तमरूपेण परीक्षितुं शक्नोति। तथापि किञ्चित् अपेक्षितं, आश्चर्यजनकं, अपेक्षितं च अद्यापि घटितम्, लाइप्जिग्-विरुद्धं चॅम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमे ।

एषः रोमाञ्चकारी क्रीडा अस्ति, यतः बार्सिलोना लीग्-क्रीडायां द्रुतगत्या प्रगतिम् करोति, सर्वे च चॅम्पियन्स्-लीग्-क्रीडायां बार्सिलोना-क्लबस्य प्रदर्शनं प्रतीक्षन्ते यदि प्रदर्शनं मानक-पर्यन्तं भवति, अथवा लीग-क्रीडायाः इव अपि उत्तमम् अस्ति, तर्हि अधिकं भवितुम् अर्हति | बार्सिलोना अस्मिन् ऋतौ सम्भावना। प्रशंसकाः चॅम्पियन्स् लीग्-क्रीडायाः प्रदर्शनं अपि उत्सुकाः सन्ति, येन बार्सिलोना-क्रीडकानां मूल्यं सिद्धं कर्तुं शक्यते ।

परन्तु बार्सिलोना-क्लबस्य चॅम्पियन्स्-लीग्-क्रीडायां दुःखदघटनानि काले काले घटितानि सन्ति, सारांशेन एतत् भवितुमर्हति यत् रणनीतिः स्थाने नास्ति, परन्तु एकं कारणं अस्ति यत् दूरं कर्तुं न शक्यते, अर्थात् । बार्सिलोना-नगरस्य स्वकीयं ०- १ गुणः अस्ति, यत् दुर्बोधं भवति, यतः चॅम्पियन्स्-लीग्-क्रीडायां सर्वदा एकः खिलाडी भवति यः निम्नस्तरीय-भूलं करोति, बार्सिलोना-नगरं ०-१-स्थितौ त्यजति