समाचारं

फ्रेंच लीग् १ : नाइस vs saint-etienne -इत्यनेन गृहे saint-etienne -इत्येतत् पराजितं कृत्वा पुनः गतिं प्राप्तुं प्रतिज्ञा कृता!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीग 1: नीक vs सेण्ट्-एटिएन्

समयः २०२४-०९-२१ २:४५

नाइसः गतसीजनस्य लिग-१-क्रीडायां ठोस-प्रतिस्पर्धात्मक-स्थितिं दर्शितवान्, १५ विजयैः, १० सममूल्यताभिः, ९-हारैः च लीग-क्रीडायां पञ्चमस्थानं प्राप्तवान्, अपितु अस्मिन् सत्रे यूरोपा-लीग-क्रीडायाः सफलतापूर्वकं योग्यतां प्राप्तवान् . परन्तु नूतनसीजनं प्रविश्य उद्घाटनपदे नाइसस्य प्रदर्शनं गतसीजनस्य वैभवं निरन्तरं कर्तुं असफलम् अभवत्, ततः परं ते अस्थायीरूपेण १ विजयः, १ सममूल्यता, २ हानिः च इति अभिलेखेन क्रमाङ्के १२ स्थानं प्राप्तवन्तः, यत् निःसंदेहं दत्तवान् the ball a दलं निश्चितं दबावम् आनयत् । लीगस्य नवीनतमपरिक्रमे नाइस-क्लबः दूरस्थक्रीडायां मार्सेल्-नगरस्य विरोधं प्राप्य ०-२ इति स्कोरेन पराजितः, पूर्वयोः दौरयोः अपराजित-अभिलेखस्य समाप्तिम् अकरोत् परन्तु यत् आनन्ददायकं तत् अस्ति यत् गृहे नाइसस्य प्रदर्शनम् अद्यापि ठोसम् अस्ति ते गतसीजनस्य गृहे प्रतिक्रीडायां केवलं ०.६५ गोलानि एव स्वीकृतवन्तः तथा च ते लीग् १ इत्यस्मिन् सर्वोत्तमेषु गृहरक्षादलेषु अन्यतमाः सन्ति।

अपरपक्षे, सेण्ट्-एटिएन् इति दलं यत् अद्यापि गतसीजनस्य लिग्-२-क्रीडायां स्पर्धां कुर्वन् आसीत्, तत् प्रमोशन-प्ले-अफ्-क्रीडायां रोमाञ्चकारी-पेनाल्टी-शूटआउट्-द्वारा लिग्-१-क्रीडायां पदोन्नतिं प्राप्तुं योग्यतां प्राप्तवान् परन्तु ते स्पष्टतया उच्चस्तरीयप्रतियोगितायाः लयस्य अनुकूलतां प्राप्तुं न शक्तवन्तः यदा ते प्रथमवारं आगतवन्तः तदा लीगक्रीडायाः चतुर्णां दौरानाम् अनन्तरं सेण्ट्-एटिएन् केवलं १ विजयस्य ३ हानिस्य च अभिलेखं प्राप्तवान्, ततः तृतीयस्थानं प्राप्तवान् स्थापनं, अवरोहणस्य स्थितिः च क्रूरः अस्ति। यद्यपि लीगस्य नवीनतमपरिक्रमे सेण्ट्-एटियन्-क्लबः गृहे लिल्-इत्येतत् १-० इति स्कोरेन पराजितवान्, नूतनस्य ऋतुस्य प्रथमं विजयं च प्राप्तवान्, यत् दलस्य मनोबलं महतीं प्रवर्धनं कृतवान्, तथापि परदेशमार्गे तेषां प्रदर्शनं दुर्बलम् आसीत् चिन्ताजनकं यत् ते दूरस्थक्रीडाद्वयं हारितवन्तः, गोलं कर्तुं च असफलाः अभवन्, परन्तु ५ गोलानि यावत् स्वीकृतवन्तः दूरस्थं बलं स्पष्टतया अपर्याप्तम् अस्ति।