समाचारं

किमर्थम् एतावन्तः फैट् डोङ्गलै इत्यस्य उत्पादानाम् अभावः अस्ति ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किमर्थम् एतावन्तः फैट् डोङ्गलै इत्यस्य उत्पादानाम् अभावः अस्ति ? ‖गृहनगर xuchang

पाठ ‖ यु डोंगलाई का चित्र ‖ मोट डोंगलाई

पाङ्गडोङ्ग्लै इत्यस्य उत्पादाः यूरोपीयसङ्घस्य मानकानुसारं निर्मिताः भवेयुः ।

यद्यपि सम्प्रति पूर्णतया न प्राप्तम्, तथापि यावत् अस्माकं एतत् लक्ष्यं वर्तते तावत् शनैः शनैः विश्वस्तरीयं मानकं प्राप्तुं त्रयः पञ्च वर्षाणि यावत् समयः स्यात् ।

मम मानकम् अतीव सरलम् अस्ति, खाद्य-उद्योगे कोऽपि ब्राण्ड् उत्तमं कुर्वन् अस्ति, oreo इत्यस्य सैण्डविच-बिस्कुट् इव, भविष्ये fat dong lai इत्यस्य अपि एतादृशं प्रतिनिधि-उत्पादं भविष्यति, परन्तु अस्माकं समीपे अद्यापि नास्ति, केवलं भावनात्मक-विक्रयः एव |.

वर्तमानस्य बृहत् चन्द्रकेक्स इव प्रतिदिनं प्रायः ३०,००० युआन् विक्रीयते, तस्य आपूर्तिः च माङ्गं अतिक्रमति । पूर्वं सः नियन्त्रणं कुर्वन् आसीत् यत् तेभ्यः अधिकं उत्पादनं न कर्तुं शक्यते, परन्तु अधुना माङ्गलिका अतीव अधिका अस्ति, अतः अतिरिक्तं १०,००० युआन् उत्पादनं कर्तुं सः आहूतः । सम्प्रति अनेके बृहत्-स्तरीय-एक-उत्पादाः उड्डीयन्ते, मया मूलतः वर्षे एक-अर्ब-निजी-लेबल-विक्रयः करणीयः इति योजना कृता, अस्मिन् वर्षे प्रायः साध्यं भविष्यति इति अनुमानं करोमि |.

बीयर-उत्पादनस्य विषये अपि तथैव भवति । अस्य बीयरस्य गुणवत्ता प्रायः द्वियुआनाधिकमूल्यं बीयरं दशयुआनमूल्यकं बीयरं च समानम् अस्ति । अधुना बीयरस्य अपि अभावः अस्ति, सुवर्णरजतस्य आभूषणस्य अपि अभावः अस्ति, चायस्य विषये अपि तथैव भवति ।