समाचारं

रूसीमाध्यमाः : पतिः सशस्त्रपुरुषाः च कार्यालयभवनं भित्त्वा रूसस्य धनीतमस्य महिलायाः सङ्गमे गोलीकाण्डः अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] रूसस्य tass news agency इत्यनेन १९ तमे दिनाङ्के ज्ञापितं यत् मध्यमास्कोनगरे कम्पनीमुख्यालये रूसस्य सर्वाधिकधनवन्तः महिलायाः ई-वाणिज्यविशालकायस्य wildberry इत्यस्य संस्थापकस्य च tatiana bakarchuk (चित्रे) इत्यस्याः बन्दुकयुद्धं जातम्। सम्प्रति २ जनाः मृताः ७ जनाः घातिताः च इति पुष्टिः अस्ति ।

रूसीपत्रिकायाः ​​नेट् इति वृत्तपत्रे तातियाना इत्यनेन उक्तं यत् तस्याः विरक्तः पतिः व्लादिस्लावः सशस्त्राः च कम्पनीयाः मुख्यालयस्य कार्यालयभवनं कब्जितुं प्रयतन्ते। परन्तु सः स्वयमेव उपर्युक्तैः आरोपैः सह असहमतः यत् सः कम्पनीयाः वर्तमानप्रबन्धनेन सह वार्तालापं कर्तुं आगतः इति ।

समाचारानुसारं प्रारम्भे पुलिसैः निर्धारितं यत् २० तः ३० यावत् जनाः कम्पनीयाः प्रवेशकाचम् भग्नाः भूत्वा गोलीकाण्डं कृतवन्तः । गोलीकाण्डस्य अनन्तरं पुलिसैः प्रायः ३० जनान् गृहीत्वा अन्वेषणार्थं सम्बन्धितविभागेषु नीताः। रूसी अन्वेषणसमित्या रूसी आपराधिकसंहितायां पञ्च अनुच्छेदानुसारम् अस्याः घटनायाः विषये आपराधिकप्रकरणं उद्घाटितम् । व्लादिस्लाव् इत्यस्य विरुद्धं हत्यायाः, पुलिस-अधिकारिणः हत्यायाः प्रयासः, लापरवाह-आचरणस्य च आरोपद्वयं कृतम् ।

अस्मिन् वर्षे जूनमासे तातियाना इत्यनेन घोषितं यत् वाइल्डबेरी अन्यैः कम्पनीभिः सह मिलित्वा नूतनं डिजिटलव्यापारमञ्चं निर्मास्यति, यः वाइल्डबेरी इत्यस्य १% भागस्य स्वामित्वं धारयति, सः विरोधं प्रकटितवान् । जुलैमासस्य अन्ते तातियाना स्वपत्न्याः तलाकं याच्य मुकदमान् अङ्गीकृतवती । (झाङ्ग क्षियाओडोङ्ग) ९.