समाचारं

अद्य jikrypton 7x प्रक्षेपणं भविष्यति, प्रमुखं मॉडलं 300,000 युआन् अधिकं न भविष्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता २० सितम्बर २०१८.अतीव क्रिप्टोनियनअद्य 7x आधिकारिकतया प्रक्षेपणं भविष्यति। जिक्रिप्टन् 7x शुद्धविद्युत् मध्यम-आकारस्य suv इति रूपेण स्थितम् अस्ति नूतनं कारं hidden energy डिजाइन अवधारणाम् अङ्गीकुर्वति, तथा च सम्पूर्णे कारमध्ये बहवः विलासपूर्णाः डिजाइनाः प्रौद्योगिकीविन्यासाः च योजिताः सन्ति २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने अधिकारिणः अवदन् यत् प्रमुखस्य मॉडलस्य मूल्यं ३,००,००० युआन्-अधिकं न भविष्यति ।

रूपस्य दृष्ट्या नूतनं कारं समग्ररूपेण हिडेन् एनर्जी इत्यस्य मूलविलासिताविन्यासं स्वीकुर्वति, यत्र क्लैम्शेल्-शैल्याः अग्रे हुडः, निलम्बितछतस्य डिजाइनः च अस्ति नूतनं कारं थ्रू-टाइप् लाइट् स्क्रीन डिजाइनं स्वीकुर्वति, अग्रे सरौण्ड् सक्रियवायुगतिकी ग्रिल इत्यनेन सुसज्जितम् अस्ति । नूतनकारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२५/१९३०/१६५६मि.मी., चक्रस्य आधारः २९२५मि.मी. तथा च १९, २० इञ्च् चक्राणि उपलभ्यन्ते ।

पृष्ठभागे अस्य एकीकृतः टेलगेट् निलम्बितेन स्ट्रीमर टेललाइट् सेट् इत्यनेन सुसज्जितः अस्ति तथा च super red अल्ट्रा-रेड् एलईडी प्रौद्योगिक्याः उपयोगः भवति, यत् उत्तमं दृश्यम् अनुभवं आनयिष्यति इति अपेक्षा अस्ति

आन्तरिकस्य दृष्ट्या नूतनकारः वर्तमानकाले लोकप्रियं न्यूनतमं डिजाइनसंकल्पनाम् अङ्गीकुर्वति, परन्तु विवरणस्य दृष्ट्या जिक्रिप्टन् केचन भौतिकबटनाः अवधारणं करोति, अलङ्कारार्थं धातुत्रिमपट्टिकाः च योजयति विस्तारप्रक्रियायाः दृष्ट्या जिक्रिप्टन् ७एक्स् कारमध्ये नाप्पा पूर्ण-धान्य-प्रथम-स्तरस्य चर्मस्य बृहत् परिमाणं उपयुज्यते, आसनानि च छिद्रित-हाउण्ड्स्टूथ् इत्यनेन निर्मिताः सन्ति, येन उपयोक्तृभ्यः विलासितायाः पूर्णः भावः प्राप्यते

शक्तिस्य दृष्ट्या नूतनकारस्य एकमोटरस्य द्वयमोटरस्य च विकल्पाः भविष्यन्ति एकमोटरसंस्करणस्य अधिकतमशक्तिः ३१० किलोवाट्, द्वयमोटरसंस्करणस्य च अग्रे मोटरः अधिकतमशक्तिः १६५ किलोवाट्, पृष्ठीयमोटरः च अस्ति ३१० किलोवाट्, यस्य संयुक्तशक्तिः ४७५ किलोवाट् भवति । बैटरीपैक् इत्यस्य दृष्ट्या एकः मोटरः लिथियम आयरन फॉस्फेट् अस्ति, द्वयमोटराः त्रिगुणात्मकाः लिथियम बैटरीपैक् इत्यस्य उपयोगं कुर्वन्ति ।