समाचारं

५० होम रन ५० चोरित बेस च सम्पन्नम्! शोहेइ ओहतानी एमएलबी-सङ्घस्य १०० वर्षीय-इतिहासस्य प्रथमः खिलाडी भवति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् २० दिनाङ्कः : अद्यतनस्य मेजरलीग् बेस्बल्-क्रीडायां लॉस एन्जल्स-डॉजर्स्-क्लबः मियामी-मार्लिन्स्-क्लबं २०-४ इति स्कोरेन पराजितवान् ।

अस्मिन् सत्रे डॉजर-क्रीडकस्य शोहेई ओहतानी इत्यस्य आँकडानि ५१ होम-रन + ५१ चोरी-बेस्-पर्यन्तं प्राप्तवन्तः, ५० होम-रन + ५० चोरित-बेस्-सम्पूर्णं कृत्वा एमएलबी-(मेजर-लीग-बेसबॉल)-इत्यस्य नूतनं अभिलेखं स्थापितवन्तः

पिचिंग् "डबल-शैली" इति खिलाडी इति नाम्ना ओहतानी शोहेई अस्मिन् सत्रे बाहुक्षतेन पिचिंग्-क्रीडायां भागं न गृहीतवान् ।

होम रन (अधः चित्रम्) आक्रामकपद्धतिं निर्दिशति यस्मिन् बल्लेबाजः प्रतिद्वन्द्वस्य कन्दुकं (प्रायः बहिःक्षेत्रस्य वेष्टनस्य उपरि) प्रहरति, ततः प्रथमं, द्वितीयं, तृतीयं च आधारं अतिक्रम्य धावति, सुरक्षिततया होमप्लेट् प्रति आगच्छति च

चोरितः आधारः (अधः चित्रम्) धावकस्य मूल आधारपुटं पूर्वमेव त्यक्त्वा पूर्वाधारपुटं सफलतया कब्जाय यदा पिचरः कन्दुकं क्षिपति तदा तस्य क्रियायाः अभिप्रायः सफल आधारचोरी न केवलं वेगः अपितु धावकस्य क्षेत्रे स्थितेः सम्यक् निर्णयः अपि आवश्यकः भवति ।

गतमासस्य अन्ते शोहेइ ओहतानी ४० होम रन ४० स्टील् च सम्पन्नवान्, एमएलबी-इतिहासस्य षष्ठः खिलाडी, डॉजर्स्-इतिहासस्य प्रथमः खिलाडी च अभवत् यस्य ४०-४० सीजनः अभवत्

गतवर्षस्य डिसेम्बरमासे शोहेई ओहतानी पञ्चवर्षेभ्यः अनन्तरं लॉस एन्जल्स एन्जेल्स् इति क्रीडासमूहं त्यक्त्वा लॉस एन्जल्स डोजर्स् इति क्रीडासमूहं प्रति गतः । अमेरिकी-माध्यमानां बहुविध-समाचार-अनुसारं शोहेई ओहतानी-इत्यनेन डोजर्स्-क्लबस्य सह १० वर्षीयः ७० कोटि-डॉलर्-मूल्येन अनुबन्धः विश्वक्रीडा-अभिलेखः स्थापितः ।

ओहतानी इत्यस्य अनुबन्धः अपि अपूर्वं स्थगित-देयता सह आगच्छति, अर्थात् सः प्रतिवर्षं केवलं २० लक्षं धनं प्राप्स्यति, शेषं ६८ कोटिं च १० वर्षाणाम् अनन्तरं दास्यति मीडिया-सञ्चारमाध्यमानां समाचारानुसारं ओहतानी शोहेइ आशास्ति यत् डोजर्स्-क्लबः एतस्य वेतनस्थानस्य उपयोगं सुदृढीकरणाय करिष्यति इति ।