समाचारं

किं प्रचलति ? कार्यानन्तरं कक्षां प्रति त्वरितम् ! युवानः एतादृशस्य विद्यालयस्य प्रेम्णि पतन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाई नागरिककलारात्रिविद्यालयस्य शरदकालस्य कक्षाः आधिकारिकतया आरब्धाः अस्मिन् नगरे ४०० शिक्षणस्थानानि सन्ति, येषु १०७२ पाठ्यक्रमाः प्रदत्ताः सन्ति, प्रायः २५,००० छात्राणां नामाङ्कनं च भवति १२ वर्गाणां कृते ५०० युआन् इत्यस्य चार्जिंग्-मानकम् अपि अतीव व्यय-प्रभावी अस्ति ।

सायं ७:३० वादने शङ्घाई-समूह-कला-केन्द्रं उज्ज्वलतया प्रकाशितम् आसीत् शङ्घाई-देशस्य कक्षायां शङ्घाई-नगरस्य लोकसाहित्य-कलाकार-सङ्घस्य एकः शिक्षकः छात्रान् मूलभूत-शंघाई-शब्दकोशान् पठितुं नेतवान् संवाददाता ज्ञातवान् यत् कक्षायां २५ छात्राः सामान्यतया २० तः ३० वर्षाणां मध्ये भवन्ति, तेषां च शङ्घाईभाषाशिक्षणे प्रबलरुचिः अस्ति

शङ्घाई नागरिककलारात्रिविद्यालयस्य शिक्षकः चेन् रुइकी : मूलतः छात्राः अन्यस्थानात् शङ्घाईनगरम् आगच्छन्ति केचन शिक्षकाः सन्ति, केचन च स्वजीवने वृद्धजनैः सह प्रत्यक्षसम्पर्कं कुर्वन्ति, यथा बैंकेषु अथवा कानूनी उद्योगे कार्यं कुर्वतां। ते किञ्चित् शङ्घाईभाषां ज्ञातुं आशां कुर्वन्ति।

अयं ज्ञायते यत् अन्तिमेषु वर्षेषु युवानां मध्ये रात्रौ विद्यालयाः अधिकाधिकं लोकप्रियाः अभवन् अस्मिन् वर्षे "९०-दशक-उत्तर-" "००-उत्तर-" च छात्राः कुलसङ्ख्यायाः ७०% भागं धारयन्ति, शरदऋतुः च "स्पर्धा" वर्गपञ्जीकरणं अपि अतीव उग्रं भवति, अनेके जनाः तत्क्षणमेव ऑनलाइन कक्षां ग्रहीतुं त्वरन्ति, एकदा ९ लक्षं अतिक्रान्तवान्, येन अभिलेखः उच्चतमः अभवत् ।

शङ्घाई नागरिककलारात्रिविद्यालयस्य छात्रा सुश्री दुआन् : वयं कक्षाः चयनं कर्तुं पूर्वमेव अलार्मं सेट् करिष्यामः इति मम विचारेण एषः वर्गः एकस्मिन् वा द्वयोः वा निमेषयोः विक्रीतवान्।

शङ्घाई नागरिककलारात्रिविद्यालयस्य छात्रा वाङ्गमहोदया : यदा अहम् एतत् पाठ्यक्रमं दृष्टवान् तदा समयः आगतः तदा सः गतः।

तदतिरिक्तं रात्रौ विद्यालयेन बहवः अन्तर्राष्ट्रीयमित्राः अपि आकर्षिताः सन्ति विदेशीयसुलेखकक्षायां मलेशियादेशस्य छात्रा चेन् वेन्जिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् वर्षे नागरिकरात्रिविद्यालये विशेषतया विदेशीयछात्राणां कृते प्रासंगिकाः पाठ्यक्रमाः सन्ति इति श्रुत्वा एव सा तत्क्षणमेव पञ्जीकरणं कृतवती। अस्मिन् वर्षे सुलेख, शङ्घाई, चीनी डिम सम इत्यादिषु पाठ्यक्रमेषु विदेशीयवर्गाः उद्घाटिताः इति सम्बन्धितप्रभारी अवदत्।

शङ्घाई जनकलासंग्रहालयस्य निदेशकः वू पेन्घोङ्गः - वयं गतवर्षात् एव नगरे विदेशिनां कृते सार्वजनिकसांस्कृतिकसेवानां अन्वेषणं कुर्मः इति वयम् आशास्महे यत् ते शङ्घाई-नगरस्य नगरीयवातावरणे एकीकृत्य शिक्षणद्वारा स्वमित्रवृत्तस्य विस्तारं कर्तुं शक्नुवन्ति .

स्रोतः - सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया