समाचारं

"२०२४ विश्वप्रतिभाक्रमाङ्कनम्" हाङ्गकाङ्गः नवमस्थानं प्राप्तवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : "२०२४ विश्वप्रतिभाक्रमाङ्कनम्" हाङ्गकाङ्गः नवमस्थानं प्राप्तवान्

हाङ्गकाङ्ग-एसएआर-सर्वकारस्य प्रवक्ता १९ तमे दिनाङ्के अवदत् यत् स्विट्ज़र्ल्याण्ड्-देशस्य लौसेन्-नगरे अन्तर्राष्ट्रीय-प्रबन्धन-विकास-संस्थायाः १९ तमे दिनाङ्के "२०२४-विश्वप्रतिभा-क्रमाङ्कनम्" (अतः परं "क्रमाङ्कनम्" इति उच्यते) प्रकाशितम् २०२३ तमे वर्षे १६ तमे स्थानात् नवमस्थानं यावत् तीव्ररूपेण २०१६ तमे वर्षात् परं प्रथमवारं शीर्षदशस्थानेषु प्रत्यागतम् अस्ति ।

"क्रमाङ्कनम्" इत्यस्य प्रतिभाप्रतिस्पर्धाकारकत्रयेषु हाङ्गकाङ्गस्य प्रदर्शनं गतवर्षस्य तुलने सुधरितम् अस्ति: "तत्परता" गतवर्षे षष्ठस्थानात् चतुर्थस्थानं यावत् वर्धिता अस्ति; १५ तः १३ पर्यन्तं "क्रमाङ्कनं ३२ तः २८ पर्यन्तं सुदृढम् अभवत्।" विभिन्नसूचकानाम् दृष्ट्या हाङ्गकाङ्गः विज्ञानस्नातकानाम् प्रतिशते विश्वे प्रथमस्थानं प्राप्नोति, तथा च वित्तीयकौशलस्य, प्रबन्धनशिक्षायाः प्रभावशीलतायाः, प्रबन्धनक्षतिपूर्तिस्य च दृष्ट्या विश्वस्य शीर्षपञ्चसु स्थानं प्राप्नोति

एसएआर-सर्वकारस्य प्रवक्ता अवदत् यत् अन्तर्राष्ट्रीयप्रबन्धनविकाससंस्थायाः विमोचिते "रैङ्किङ्ग्" इत्यस्मिन् हाङ्गकाङ्ग-नगरं विश्वस्य शीर्षदशसु स्थानेषु अस्ति, यत् पूर्णतया सिद्धयति यत् एसएआर-सर्वकारेण शिक्षायां प्रतिभानियुक्तौ च उल्लेखनीयाः परिणामाः प्राप्ताः। हाङ्गकाङ्ग-नगरे उत्तमशैक्षिक-अन्तर्गत-संरचना, अन्तर्राष्ट्रीय-प्रसिद्धाः विश्वविद्यालयाः, उत्कृष्ट-वैज्ञानिक-संशोधन-प्रतिभाः च सन्ति, तस्य शिक्षण-गुणवत्ता च अनेकेषु अन्तर्राष्ट्रीय-तुलनात्मक-अध्ययनेषु सर्वोत्तमेषु स्थानं प्राप्नोति २०२२ तमे वर्षे नीतिसम्बोधने एसएआर-सर्वकारेण विकासाय हाङ्गकाङ्ग-नगरम् आगन्तुं विश्वस्य सर्वेभ्यः प्रतिभाभ्यः आकर्षयितुं सुविधां च दातुं आप्रवासन-उपायानां श्रृङ्खलायाः आरम्भस्य घोषणा कृता, यत्र "उच्च-अन्त-प्रतिभा-पास्-योजनायाः" आरम्भः अपि अस्ति विश्वस्य शीर्षविश्वविद्यालयेभ्यः उच्च-आय-व्यक्तिं स्नातकं च आकर्षयति, तथैव अन्येषां आप्रवासनयोजनानां अनुकूलनं , उत्कृष्टविदेशीयप्रतिभां आकर्षयति तथा च स्थानीयप्रतिभासमूहं समृद्धयति। अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् विभिन्नप्रतिभाप्रवेशकार्यक्रमानाम् अन्तर्गतं ३६०,००० तः अधिकाः आवेदनपत्राणि प्राप्तानि, येषु प्रायः २३०,००० तः अधिकाः आवेदनानि अस्मिन् एव काले विभिन्नप्रतिभाप्रवेशकार्यक्रमैः हाङ्गकाङ्ग-नगरे आगतानि सन्ति एताः उत्कृष्टाः विदेशीयाः प्रतिभाः तेषां परिवाराः च हाङ्गकाङ्गस्य श्रमशक्तिं समृद्धं कृतवन्तः, स्थानीय अर्थव्यवस्थायां नूतनं गतिं च प्रविष्टवन्तः । (फेङ्ग ज़ुएझी) २.

(जनस्य दैनिकविदेशसंस्करणम्)

प्रतिवेदन/प्रतिक्रिया