समाचारं

डौबन् ९.३ यावत् वर्धितः, बक्स् आफिसः च एककोटिः अतिक्रान्तवान्! "लिस्बन् मारू इत्यस्य डुबकी" प्रतिहत्याः! फाङ्ग ली अवदत् - यदा अहं शूटिंग् कर्तुं निश्चितवान् तदा अहं जानामि यत् व्ययस्य पुनः प्राप्तिः असम्भवः भविष्यति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे मध्यशरदमहोत्सवः १८ नूतनानां चलच्चित्रैः सह पूर्णतया प्रचलति । ६ सितम्बर् दिनाङ्के प्रदर्शितं झेजियाङ्ग इत्यनेन निर्मितं "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रम् अपि अस्मिन् काले निरन्तरं उच्चप्रतिष्ठया सह वास्तविकं प्रतिहत्याम् आरब्धवान्
१६ सितम्बर् दिनाङ्के अर्धरात्रे यावत् "द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य बक्स् आफिसः एककोटिः अतिक्रान्तवान्, तस्य उपस्थितिः च चलच्चित्रेषु सर्वोत्तमेषु अन्यतमः आसीत्
"द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इत्यस्य मूल्यं ५ कोटिरूप्यकाणां व्ययः अभवत्, तस्य व्ययस्य पुनः प्राप्त्यर्थं १५ कोटिरूप्यकाणां बक्स् आफिसस्य आवश्यकता आसीत् । चलच्चित्रस्य निर्माता निर्देशकः च फाङ्ग ली अद्यैव चाओ न्यूज-सञ्चारकर्तृभिः सह साक्षात्कारे अवदत् यत् यदा सः एतत् चलच्चित्रं निर्मातुं निश्चयं कृतवान् तदा सः जानाति स्म यत् तस्य व्ययस्य पुनः प्राप्तिः असम्भवः भविष्यति, परन्तु सः अद्यापि आशास्ति यत् अधिकाः जनाः चलच्चित्रस्य विषये ज्ञातुं शक्नुवन्ति इति तत् इतिहासम् । "द सिन्किंग् आफ् द लिस्बन् मारू इत्यस्य मूल्यं केवलं चलच्चित्रात् अधिकं वर्तते। इतिहासे एकं अन्तरं पूरयति यत् सदा तिष्ठति।"
प्रेससमये "द सिन्किंग् आफ् द लिस्बन् मारू" इति डौबन्-नगरस्य साप्ताहिक-मुख-शब्द-क्रमाङ्कने प्रथमस्थानं प्राप्तवान् तथा च सर्वाधिकं लोकप्रियं चलच्चित्रं, यत्र १० लक्षाधिकाः पसन्दाः, प्रायः १२,००० लघुटिप्पण्याः च अभवन् डौबन्-अङ्कः ९.२ अंकात् ९.३ अंकपर्यन्तं वर्धितः, येन अन्तिमेषु वर्षेषु सर्वाधिकं स्कोरं प्राप्तवान् घरेलुचलच्चित्रं जातम् ।
तस्मिन् एव काले चलच्चित्रस्य बक्स् आफिसः प्रतिहत्याम् अकरोत्
चाओ न्यूज-सञ्चारमाध्यमेन ज्ञातं यत् मध्य-शरद-महोत्सवे बहवः नूतनाः चलच्चित्राः सन्ति किन्तु उपस्थिति-दरः अधिकः नास्ति, परन्तु "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य उपस्थिति-दरः, औसत-उपस्थितिः च उत्तमः अस्ति १५ सेप्टेम्बर् दिनाङ्के चलच्चित्रस्य कार्यक्रमः केवलं ०.५% आसीत्, परन्तु औसतं उपस्थितिः १९.५ आसीत्, उपस्थितिः १७% यावत् आसीत् । कार्यक्रमे शीर्षत्रयचलच्चित्रेषु "वाइल्ड् चाइल्ड्", "एवेन्जिंग् शेम्", "डिटरमिनेशन टु रन अवे" च प्रतिक्रीडायां क्रमशः केवलं ९.७, ६.८, ४.३ जनाः एव औसतेन भवन्ति स्म, उपस्थितिः केवलं ६.३%, ६.२%, ३.९ च आसीत् क्रमशः % । एतेन ज्ञायते यत् यद्यपि "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य प्रदर्शनानि एतानि चलच्चित्राणि इव न सन्ति तथापि अद्यापि बहवः जनाः तत् द्रष्टुम् इच्छन्ति तथा च बहवः जनाः चलच्चित्रं द्रष्टुं उत्साहः उच्चप्रतिष्ठायाः कारणात् उत्पन्नः अस्ति , तया च वास्तविकं प्रतिहत्याम् आरब्धम् । १६ सितम्बर् दिनाङ्के "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य चलच्चित्रस्य कार्यक्रमः अपि २.४% यावत् वर्धितः लोकप्रियस्य अवकाशस्य समये चलच्चित्रस्य कार्यक्रमस्य वृद्धिः चलच्चित्रस्य उत्तमगुणवत्तायाः पुष्टिः अस्ति
परन्तु वर्तमानस्य बक्स् आफिसस्य "द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इत्यस्य व्ययस्य पुनः प्राप्तिः अद्यापि दूरम् अस्ति ।
"द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य निर्माता निर्देशकः च फाङ्ग ली अद्यैव चाओ न्यूज-सञ्चारकर्तृभिः सह साक्षात्कारे अवदत् यत् यदा सः एतत् चलच्चित्रं निर्मातुं निश्चयं कृतवान् तदा सः जानाति स्म यत् व्ययस्य पुनः प्राप्तिः असम्भवः भविष्यति, परन्तु सः अद्यापि आशास्ति यत् अधिकाः जनाः तत् पश्यन्ति इति एतत् चलच्चित्रं भवन्तं तस्य इतिहासस्य विषये कथयति।
चीनस्य पूर्वध्रुवद्वीपस्य समीपे ८२ वर्षपूर्वं "लिस्बन् मारू" इत्यस्य डुबनस्य ऐतिहासिकसत्यं चलच्चित्रेण प्रकाशितम् अस्ति ।
१९४१ तमे वर्षे डिसेम्बरमासे जापानीयानां आक्रमणकारीसशस्त्रपरिवहनजहाजस्य "लिस्बन् मारू" इत्यस्य केबिने १८१६ मित्रराष्ट्रानां युद्धबन्दिनः कारागारं गत्वा चीनदेशस्य हाङ्गकाङ्गतः जापानदेशं प्रति प्रस्थिताः यतः जापानी-आक्रमणकारिणः जिनेवा-सम्मेलनस्य उल्लङ्घनं कृतवन्तः, जहाजे युद्धबन्दीनां परिवहनार्थं किमपि ध्वजं चिह्नं वा न उत्थापितवन्तः, तस्मात् चीनदेशस्य झोउशान्-नगरस्य डोङ्गजी-द्वीपस्य जले अमेरिकी-पनडुब्बी-यानेन प्रक्षेपितेन टार्पीडो-इत्यनेन "लिस्बन्-मारु"-यानं आहतम् , समुद्रे त्रयः दिवसाः यावत् सुचारुतया नौकायानं कृत्वा ।
"लिस्बन् मारू" इति जहाजं क्रमेण टार्पीडो-इत्यनेन आहतः अभवत् केबिनतः पलायित्वा समुद्रे कूर्दितुं अस्मिन् समुद्रक्षेत्रे सर्वेषां युद्धबन्दीनां दफनस्य प्रयासः कृतः । अस्मिन् महत्त्वपूर्णे क्षणे समीपस्थद्वीपानां २५५ झोउशान् मत्स्यजीविनः गोलिकानां अश्मपातं साहसं कृत्वा समुद्रे पतितानां युद्धबन्दीनां उद्धाराय पुनः पुनः समुद्रे नौकायानं कृतवन्तः चीनीयमत्स्यजीविनां धार्मिककर्मणा जापानी-आक्रमणकारिभिः कृतं नरसंहारं बाधित्वा ३८४ मित्रराष्ट्रानां युद्धबन्दीनां उद्धारः कृतः ।
चलचित्रस्य बहिः कथा अपि तथैव मर्मस्पर्शी अस्ति।
७१ वर्षीयः सिचुआन्-नगरस्य निवासी फङ्ग ली समुद्री भौतिकशास्त्रज्ञः, पृथिवी-अन्वेषणस्य, समुद्र-सर्वक्षण-प्रौद्योगिकी-उपकरणानाम्, विकासकः, निर्माता च अस्ति सः चलच्चित्रनिर्माता अपि अस्ति, "गुआनयिन् माउण्टन्", "द एण्ड् आफ् टाइम्", "ब्रोकेन् ब्रिज" इत्यादीनां उत्तमं चलच्चित्रं निर्मितवान् । निर्मातारूपेण सः निर्देशकस्य वु तियान्मिङ्ग् इत्यस्य मृत्योः अनन्तरं चलच्चित्रे "ए हन्ड्रेड् बर्ड्स् पे एटेण्डेन्स् टु द फीनिक्स्" इति चलच्चित्रे कार्यं कृतवान्, नाट्यगृहं च चलच्चित्रस्य समयनिर्धारणं कर्तुं पृष्टवान् ।
"द सिन्किंग् आफ् द लिस्बन् मारू" इति तस्य निर्देशनस्य पदार्पणम् अस्ति । अष्टवर्षेभ्यः यावत् चलितवान्, तस्य व्ययः च ५ कोटिः अभवत् अस्य चलच्चित्रस्य कृते फाङ्ग ली दिवालिया भूत्वा बीजिंग-चेङ्गडु-नगरयोः स्वगृहाणि अपि विक्रीतवान्, केवलं इतिहासस्य व्याख्यां दातुं ।
अस्मिन् क्षणे ७१ वर्षीयः फाङ्ग ली एकः एव राष्ट्रव्यापीं रोडशो चालयति मर्मस्पर्शी पारिवारिककथा बृहत्पटले आनीता अस्ति, सर्वैः सह साझां कुर्मः” इति ।
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यत्र अपि अधिकाधिकं "नलजलम्" अस्ति । १७ सितम्बर् दिनाङ्के १४:०० वादने झेजियाङ्ग फिल्म टाइम्स् सिनेमा वेस्ट् लेक् कल्चरल् प्लाजा स्टोर इत्यत्र हाङ्गझौ इत्यस्य "ब्रेकिंग् सर्किल् स्क्रीनिङ्ग्" इत्यनेन आयोजितस्य चलच्चित्रस्य षष्ठं प्रदर्शनं भविष्यति, प्रदर्शनानन्तरं फाङ्ग ली अपि सम्बद्धः भविष्यति १८ सितम्बर् दिनाङ्के "ब्रेकिंग् सर्किल् स्क्रीनिङ्ग्" इत्यनेन प्राइम टाइम् इत्यत्र चलच्चित्रस्य सप्तमप्रदर्शनस्य आयोजनं भविष्यति ।
"ब्रेकिंग सर्कल स्क्रीनिङ्ग्" इत्यस्मात् फेङ्गजी इत्यनेन चाओ न्यूज इत्यस्य संवाददातृभ्यः उक्तं यत् जापानी आक्रमणकारिणः झोउशान् मत्स्यजीविनां पूर्वजानां अत्याचारं वीरकर्म च व्याप्तुम् प्रयतन्ते स्म, एतत् उद्धारितं इतिहासं अधिकैः जनानां कृते तत्कालं द्रष्टुं आवश्यकम् अस्ति। प्रत्येकं प्रेक्षकः नूतनः साक्षी, सत्यं प्रसारयितुं उत्तराधिकारी च भवति।
सः अवदत् यत् यदि प्रशंसकानां माङ्गल्यं भवति तर्हि सः "द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य अन्यं प्रदर्शनं आयोजयिष्यति यतोहि एतत् वस्तुतः दुर्लभं उत्तमं च चलच्चित्रम् अस्ति।
स्रोतः- चाओ न्यूज
प्रतिवेदन/प्रतिक्रिया