समाचारं

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमित्या नूतनसामाजिकवर्गस्य सदस्यानां कृते एकतायाः संजालस्य च आयोजनं कृतम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (१९ तमे) चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य बीजिंगनगरसमित्या नूतनसामाजिकस्तरस्य सदस्यानां कृते एकताकार्यक्रमः आयोजितः तथा च केषाञ्चन सदस्यानां आयोजनं कृत्वा ड्रम-गोपुरम्, शाही-पैतृक-मन्दिरम् इत्यादीनां प्राचीनभवनानां भ्रमणार्थं अद्वितीय-आकर्षणस्य प्रशंसा कर्तुं च... बीजिंगस्य केन्द्रीयअक्षस्य स्थायिजीवनशक्तिः। सीपीपीसीसी नगरसमितेः अध्यक्षः वी क्षियाओडोङ्गः सभायां भागं गृहीतवान् ।
बीजिंग-नगरस्य मध्य-अक्षः उत्तर-दक्षिणयोः मध्ये प्रचलति, प्राचीन-आधुनिक-कालयोः संयोजनं करोति, एतत् न केवलं इतिहासस्य सभ्यतायाः च चिह्नम् अस्ति, अपितु एकः जीवितः धरोहरः अपि अस्ति यः अनन्तः, ताजाः, लचीलः च अस्ति, ७०० तः अधिककालं यावत् स्थापितः अस्ति वर्षाः। केन्द्रीय-अक्षस्य उत्तरे अन्तभागे स्थितः ड्रम-गोपुरः "समयस्य कथा" डिजिटल-विसर्जन-प्रदर्शनं प्रदर्शयति समितिसदस्याः "प्रस्तावनाभवनं", "बीजिंगसमय", "समयवास्तुकला", "चीनसमय", " इति मम समयः" तथा "केन्द्रीय-अक्षस्य आविष्कारः" इति प्रदर्शनीभवनानि। भौतिक-सङ्ग्रहानां, अन्तरक्रियाशील-अनुभव-यन्त्राणां च माध्यमेन, भवान् केन्द्रीय-अक्षस्य आकर्षणं निकटतः अनुभवितुं शक्नोति। पश्चात् समितिसदस्याः "महामन्दिरस्य केन्द्रीय-अक्षः - पैतृक-मन्दिरस्य इतिहासस्य संस्कृतिस्य च विषये विशेषप्रदर्शनी" इति भ्रमणार्थं बीजिंग-कार्यकर्ता-जन-सांस्कृतिक-महलम् (पूर्वज-मन्दिरम्) आगतवन्तः, येन पैतृक-मन्दिरस्य सांस्कृतिक-अर्थं ज्ञातुं शक्यते मध्य-अक्षं प्रति । सदस्याः तियानमेन्-द्वारगोपुरम् अपि आरुह्य चतुष्कोणभवनानि अपि दृष्टवन्तः ।
सदस्याः अवदन् यत् अस्मिन् वर्षे जुलैमासस्य २७ दिनाङ्के बीजिंग-नगरस्य मध्य-अक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम् । इदं बीजिंग-नगरस्य कृते राष्ट्रियसांस्कृतिककेन्द्रस्य निर्माणार्थं महत्त्वपूर्णा महत्त्वपूर्णा उपलब्धिः अस्ति, तथा च सांस्कृतिकविरासतां रक्षणस्य पुनर्जीवनस्य, सांस्कृतिकावशेषाणां उपयोगस्य च दृष्ट्या नूतनयुगे राजधानीयाः उपलब्धीनां सजीवरूपेण प्रदर्शनं करोति अद्य स्थले भ्रमणद्वारा प्राचीनराजधान्याः रक्षणस्य जनानां उत्तमजीवनस्य च एकीकरणं मया अनुभूतम्। विशेषतः यस्मिन् क्षणे वयं तियानमेन्-चतुष्कं प्रति पदानि स्थापयामः तस्मिन् क्षणे अस्माकं राष्ट्रगौरवस्य भावः आसीत् । विश्वविरासतस्थलरूपेण केन्द्रीयअक्षस्य सफलप्रयोगः उच्चस्तरीयसंरक्षणस्य माइलस्टोन्, नूतनः आरम्भबिन्दुः च अस्ति । समितिसदस्यानां मध्ये नूतनसामाजिकवर्गस्य सदस्यत्वेन अस्माभिः ऐतिहासिकसांस्कृतिकविरासतां रक्षणे उत्तराधिकारे च अग्रणीत्वं ग्रहीतव्यं तथा च सांस्कृतिकविनिमययोः परस्परशिक्षणयोः च सक्रियरूपेण भागं ग्रहीतव्यम्। महान् युगे जीवन्तः अस्माभिः स्वकर्तव्यं निर्वहणीयम्, समाजवादी आधुनिकीकरणस्य मूलतः साकारीकरणे बीजिंग-नगरस्य अग्रणीं च अस्माकं बुद्धिः, सामर्थ्यं च योगदानं दातव्यम् |.
सीपीपीसीसी इत्यस्य उपाध्यक्षः कुई शुकियाङ्गः, दलस्य सदस्यः हान ज़िरोङ्गः, महासचिवः हान यू च कार्यक्रमे उपस्थिताः आसन् ।
प्रतिवेदन/प्रतिक्रिया