समाचारं

दक्षिणकोरियादेशस्य दक्षिणकोरिया-चीनसंसदीयगठबन्धनस्य प्रतिनिधिमण्डलेन सह झाओ लेजी मिलति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अध्यक्षः झाओ लेजी दक्षिणकोरियाराष्ट्रियसभायाः कोरिया-चीनसंसदीयगठबन्धनस्य अध्यक्षेन किम ताए-न्योनेन सह तस्य प्रतिनिधिमण्डलेन सह १९ सितम्बर् दिनाङ्के बीजिंगनगरे मिलितवान्।

△१९ सितम्बर् दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः अध्यक्षः झाओ लेजी कोरियाराष्ट्रीयसभायाः कोरिया-चीनसंसदकगठबन्धनस्य अध्यक्षेन किम ताए-न्योनेन सह तस्य प्रतिनिधिमण्डलेन सह बीजिंगनगरे मिलितवान्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू वेइबिङ्ग् इत्यनेन कृतम्

झाओ लेजी इत्यनेन उक्तं यत् चीन-आरओके-सम्बन्धानां स्वस्थः स्थिरः च विकासः द्वयोः देशयोः साधारणहिताय अस्ति तथा च क्षेत्रीयशान्तिः, स्थिरता, विकासः, समृद्धिः च अनुकूलः अस्ति। उभयपक्षेण सु-परिजन-मैत्रीं पालनीया, चीन-आरओके-सम्बन्धानां सुविकासं स्थिरतां च प्रवर्धयितुं देशद्वयस्य नेतारैः प्राप्तस्य महत्त्वपूर्णस्य सहमतिस्य अनुसरणं करणीयम् |. परस्परं लाभं विजय-विजय-परिणामं च सुदृढं कुर्वन्तु, औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां सुचारुतां च संयुक्तरूपेण निर्वाहयन्तु। जन-जन-संपर्कस्य प्रवर्धनं, द्वयोः देशयोः मैत्रीवर्धनार्थं अनुकूलानि अधिकानि कार्याणि कर्तुं, चीन-आरओके-सम्बन्धानां दीर्घकालीनविकासाय जनमतस्य आधारं स्थापयितुं च। चीनस्य राष्ट्रियजनकाङ्ग्रेसः द्विपक्षीयसम्बन्धानां विकासाय दक्षिणकोरियादेशस्य राष्ट्रियसभायाः सह विविधरूपेण संवादं आदानप्रदानं च निरन्तरं कर्तुं इच्छति।

किम ताए-न्योनः दक्षिणकोरियादेशः दक्षिणकोरिया-चीनसम्बन्धानां विकासाय महत् महत्त्वं ददाति इति उक्तवान्, राष्ट्रियजनकाङ्ग्रेसस्य स्थापनायाः ७० वर्षाणि यावत् चीनदेशाय अभिनन्दनं कृतवान्। दक्षिणकोरिया-चीन-संसदीयगठबन्धनः दक्षिणकोरिया-चीन-सम्बन्धानां विकासाय, विधायिका-निकायानां मध्ये आदान-प्रदानं सहकार्यं च सुदृढं कर्तुं, जन-जन-संपर्कं वर्धयितुं च सकारात्मकं योगदानं दातुं इच्छति |.

स्रोतः - सिन्हुआनेट्

सम्पादकः वाङ्ग लिंग

सम्पादकः झाङ्ग युचाई

प्रतिवेदन/प्रतिक्रिया