समाचारं

लेखापरीक्षास्वतन्त्रतायाः, लेखास्वतन्त्रतायाः च सुदृढीकरणाय विशेषनियमाः अत्र सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशेषाः स्वातन्त्र्यमानकाः मुक्ताः, सीपीए-उद्योगेन च महत्त्वपूर्णानि नीतिसमायोजनानि आरब्धानि ।

१८ सितम्बर् दिनाङ्के चीनी प्रमाणितसार्वजनिकलेखाकारसंस्थायाः "चीनीप्रमाणितसार्वजनिकलेखाकारस्य स्वातन्त्र्यमानकाः क्रमाङ्कः १ - वित्तीयविवरणलेखापरीक्षायां समीक्षाव्यापारे स्वातन्त्र्यस्य आवश्यकताः (टिप्पण्याः मसौदा)" जारीकृताः, येन स्वातन्त्र्यस्य आवश्यकताः व्यावसायिकनीतिः तत् निष्कासयन्तु, विशेषस्वतन्त्रतामार्गदर्शिकाः निर्मायन्तु, अस्मिन् विषये सार्वजनिकरूपेण मतं याचयन्तु।

एआईसीपीए इत्यनेन उक्तं यत् व्यावसायिकगुणवत्तानिरीक्षणस्य दृष्ट्या प्रमाणितसार्वजनिकलेखाकारानाम् स्वातन्त्र्यस्य अभावः अथवा स्वातन्त्र्यस्य अपर्याप्तं निर्वाहः लेखापरीक्षाविफलतायाः मुख्यकारणेषु अन्यतमम् अस्ति। व्यावसायिकनीतिव्यवस्थायां स्वातन्त्र्यस्य आवश्यकतानां महत्त्वपूर्णस्थानं प्रकाशयितुं सामग्रीयाः एषः भागः व्यावसायिकनीतिसंहितातः निष्कास्य विशेषस्वतन्त्रतासंहिता निर्मितः भवति, यस्याः अधिकारं वर्धयितुं मानकदस्तावेजरूपेण निर्गन्तुं योजना अस्ति तथा च बलात्कारशक्तिः ।

केन्द्रीयवित्तविश्वविद्यालयस्य सहायकप्रोफेसरः लियू चुनशेङ्गः चीनव्यापारसमाचारस्य विश्लेषणं कृत्वा विशेषस्वतन्त्रतामानकानां निर्माणं कृतवान्, येन सीपीए उद्योगस्य स्वातन्त्र्यमानकेषु सुधारं कर्तुं सहायकं भविष्यति, लेखासंस्थाः सीपीए च लेखापरीक्षास्वतन्त्रतायाः अधिकं ध्यानं दातुं प्रेरिताः भविष्यन्ति, तथा च आन्तरिकप्रबन्धनं गुणवत्तानियन्त्रणं च सुदृढं कुर्वन्ति तथा लेखापरीक्षाणां गुणवत्तां सुधारयन्ति। तत्सह, स्वातन्त्र्यं सीपीए लेखापरीक्षायाः मूलसिद्धान्तेषु अन्यतमम् अस्ति स्वातन्त्र्यस्य आवश्यकतासु सुधारः उद्योगस्य विश्वसनीयतां विश्वसनीयतां च वर्धयितुं उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं साहाय्यं करिष्यति।

विशेषतया, स्वातन्त्र्यमानकानां पुनरीक्षणस्य मुख्यसामग्रीषु जनहितसंस्थानां व्याप्तिः स्पष्टीकरणं च प्रासंगिकविनियमानाम् सुदृढीकरणं, शुल्कग्रहणं, गैर-आश्वासनसेवा इत्यादिभिः सम्बद्धानां नियमानाम् सुदृढीकरणं च अन्तर्भवति

तेषु स्पष्टं भवति यत् यदा सूचीकृतकम्पनयः, बङ्काः, बीमाकम्पनयः, पेन्शननिधिः इत्यादयः सन्ति, तेषां लेखापरीक्षाग्राहकानाम् वित्तीयविवरणलेखापरीक्षां कुर्वन् लेखापरीक्षासंस्थाः उच्चतरस्वतन्त्रताआवश्यकतानां अनुसरणं कर्तुं प्रवृत्ताः सन्ति, अतः एतत् तथ्यं सार्वजनिकरूपेण प्रकटयितुं अर्हन्ति .